Deśikaprabandham

This text is based on Project Madurai’s Tamil etext, which we converted using Aksharamukha but did not modify any further. Please note that these are mostly Vedānta Deśika’s Tamil verses.

[NOTE found on Project Madurai’s page: Our sincere thanks go to Mr. Mani Varadarajan for providing a soft copy of this work,
The transliterated text was converted to TSCII format by K. Kalyanasundaram. Proof-reading: Mr. M.S. Venkataramanan and Dr. N. Kannan. This webpage presents Etxt in Tamil script but in Unicode encoding (utf-8 format).© Project Madurai, 1998-2021.
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of electronic texts of tamil literary works and to distribute them free on the Internet. Details of Project Madurai are available at the website: https://www.projectmadurai.org/
śrīmannikamānta mahātēcikaṉ aruḷicceyta tēcika prapantam]

Contents

pāyiram

śrī
śrīmannikamānta mahātēcikāya namaḥ
cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

śrīmannikamānta mahātēcikaṉ aruḷicceyta tēcika prapantam

cīroṉṟu tūppul tiruvēṅ kaṭamuṭaiyāṉ
pāroṉṟac coṉṉa paḻamoḻiyuḷ ōroṉṟu
tāṉē amaiyātō tāraṇiyil vāḻvārkku
vāṉēṟap pōmaḷavum vāḻvu

Amirutarañcaṉi

1.1:
tamparameṉṟiraṅkit taḷarāmaṉantaruḷāl
umparttoḻuntirumāl ukantēṟkumupāyamoṉṟāl
nampiṟavittuyar māṟṟiya ñāṉapperuntakavōr
campiratāyamoṉṟic catirkkumnilai cārntaṉamē.

1.2
kaṭalamutattaik kaṭaintu cērtta
tirumālaṭikāṭṭiya, nam
tēcikarttamnilaipaṟṟiccērntōmē.

1.3:
muttikkaruḷcūṭa mūṉṟaitteḷimuṉṉam
ittikkālēṟkum itam.

1.4:
mūṉṟilorumūṉṟum mūviraṇṭummunnāṉkum
tōṉṟattolaiyuntuyar.

1.5:
uyirumuṭalum uṭalākavōṅkit
tayirveṇṇai tāraṇiyōṭuṇṭāṉ payiriṟ
kaḷaipōl acuraraik kāyntāṉ taṉkaiyil
vaḷaipōlemmāciriyar vākku.

1.6: alaiyaṟṟa āramutakkaṭal akkaṭaluṇṭamukil
vilaiyaṟṟa naṉmaṇiveṟpu veyilnilavōṅkupakal
tulaiyuṟṟaṉaveṉpar tūmaṟaicūṭuntuḻāymuṭiyārkku
ilaiyottaṉa avaṉpātam paṇintavarkkeṇṇutaṟkē.

1.7:
uttitikaḻum uraimūṉṟiṉmummūṉṟuñ
cittamuṇaratteḷivittār muttitaru
mūlamaṟaiyiṉmuṭicēr mukilvaṇṇaṉ
cīlamaṟivārcilar.

1.8:
eṉakkuriya ṉeṉatuparameṉṟeṉṉātu
ivaiyaṉaittum iṟaiyillā iṟaikkaṭaittōm
taṉakkiṇaiyoṉṟillāta tirumālpātañ
cātaṉamumpayaṉumeṉac calaṅkaḷ tīrntōm
uṉakku itameṉṟu oru pākaṉuraittatuṟṟōm
uttamaṉāmava ṉutaviyellāṅkaṇṭō m
iṉikkavarumavai kavara ikantōm cōkam
imaiyavarō ṭeṉṟu iṉināmirukkunāḷē.

1.9:
tattuvaṅkaḷellām takavālaṟivittu
muttivaḻitantār moykaḻalē yattivattil
āramutam āṟāmirunilattileṉṟuraittār
tāramutalōtuvittārtām.

1.10:
tirunāraṇaṉeṉunteyvamum cittum acittumeṉṟu
perunāṉmaṟaimuṭipēciya tattuvam mūṉṟivaikēṭṭu
orunāḷuṇarntavar uyyum vakaiyaṉṟi yoṉṟukavār
irunāleḻuttiṉ itayaṅkaḷōtiya veṇkuṇarē.

1.11:
kāraṇamāyuyirāki aṉait tuṅkākkuṅ
karuṇaimukil kamalai yuṭaṉilaṅkumāṟu
nāraṇaṉār vaṭivāṉa vuyirkaḷellā
nāmeṉṟu nallaṭimaik kēṟkumāṟun
tāraṇinīr mutalāṉa māyaikkālan
taṉivāṉeṉṟivai uruvāntaṉmaitāṉuṅ
kūraṇi cīrmatiyuṭaiya kurukkaḷ kāṭṭak
kuṟippuṭaṉ nāmkaṇṭavakai kūṟiṉōmē

1.12:
appaṭiniṉṟa amalaṉpaṭiyellam
eppaṭi emmuḷḷat teḻutiṉār – eppaṭiyum
erār curutiyoḷiyāl iruṇīkkun
tārapati yaṉaiyār tām.

1.13:
cempoṟkaḻaliṇaic ceyyāḷa maruntiruvaraṅkar
aṉparkkaṭiyavarāy aṭicūṭiyanāmuraittōm
iṉpat tokaiyeṉa eṇṇiya mūṉṟileḻuttaṭaivē
aimpattoru poruḷ āruyir kākumamuteṉavē.

1.14:
yāṉ aṟiyuñcuṭarāki niṉṟēṉ maṟṟum yātumalēṉ
vāṉamaruntirumālaṭiyēṉ maṟṟor paṟṟumilēṉ
ṟāṉamutā mavaṉtaṉ caraṇē caraṇeṉṟaṭaintēṉ
māṉamilā vaṭimaip paṇi pūṇṭamaṉattiṉaṉē.

1.15:
cīlaṅkavarntiṭum tēcikartēciṉ perumaiyiṉāl
tūlaṅkaḷaṉṉa turitaṅkaṇ māyntaṉa, tuñcaṟaruṅ,
kōlaṅkaḻintiṭak kūṟiyakālaṅkuṟittuniṉṟōm
mēliṅkunām piṟavōm vēlaivaṇṇaṉai mēvutumē.

1.16:
vaṇmaiyukanta aruḷāl varantaru mātavaṉār
uṇmai yuṇarntavar ōtuvikkiṉṟa uraivaḻiyē
tiṇmaitarunteḷivoṉṟāṟ ṟiṇiyiruḷ ṇīṅkiyanān
taṇmaikaḻintaṉan tattuvaṅkāṇuntarattiṉamē.

1.17:
nārāyaṇaṉparaṉ nām avaṉukkunilaiyaṭiyōñ
cōrātaṉaittum avaṉuṭam peṉṉuñcurutikaḷāṟ
cīrār peruntakaittēcikar emmait tiruttutalāṟ
tīrāmayalakaṟṟum tiṟampāt teḷivuṟṟaṉamē.

1.18:
oṉṟēpukaleṉṟu uṇarntavar kāṭṭat tiruvaruḷāl
aṉṟēyaṭaik kalaṅkoṇṭa nammattikirit tirumāl
eṉṟēicaiyiṉ iṉaiyaṭicērppar iṉippiṟavōm
naṉṟēvaruvatellām namakkup paramoṉṟilatē

1.19:
ciṟupayaṉiṟ paṭiyāta takavōremmaic
cērkka aṭaikkalaṅkoṇṭa tirumāl, ṟāṉē
maṟupiṟaviyaṟuttu aḻiyāvāṉil vaikku
maṉamē nī makiḻā tēyiruppateṉkol
uṟuvatuṉakkuraikkēṉ iṅkirukkuṅkālam
orupiḻaiyum pukutāta vuṇarttivēṇṭip
peruvatelāmiṅkē nām peṟṟuvāḻap
pēraṭimaiyālē teṉṟikaḻē ṉīyē.

1.20:
cākkiyarcaiṉarkaḷ cārvākar cāṅkiyarcaivar, maṟṟun
tākkiyarnūlkaḷ citaiyat taṉimaṟaiyiṉ karuttai
vākiyammuppatiṉāl vakaiceytu viyākarittōn
tēkki maṉattuḷ itaṉait tiṇiyiruḷ nīṅkumiṉē.

1.21:
taḷḷattuṇiyiṉum tāypōliraṅkuntaṉitakavāl
uḷḷattuṟaikiṉṟa uttamaṉ ṟaṉmai yuṉarnturaittō
muḷḷottavātiyar muṉṉēvariṉeṅkaṇ mukkiyarpāl
veḷḷattiṭaiyil ṉaripōl viḻikkiṉṟavīṇarkkaḷē.

1.22:
ceyyēṉmaṟameṉṟa tēcikaṉ tātaiyavaṉuraitta
meyyēyaruḷ poruḷ cūṭiya veṇmatikātaliyām
poyyēpakaippulaṉ yiraṇṭoṉṟu poruṅkaruvi
kaiyēṟucakkarak kāvalaṉ kāvalaṭaintavarkkē

1.23:
antamilāti tēvaṉaḻi ceytaṭaitta
alaivēlai yōta maṭaiyac
centamiḻ _lvakutta ciṟumaṉiccar
ciṟukaic ciṟāṅkaiyatu pōṟ
cantamelā muraippa ivaiyeṉṟu taṅkaḷ
itayat taṭakki, aṭiyōm
pantamelāmaṟukka aruḷ tantukantu
paravum poruḷkaḷ ivaiyē

1.24:
mukkuṇamāyaiyiṉ mūveṭṭiṉ kīḻvarumūvakaiyum
ikkuṇamiṉṟiyilaṅkiya kālaccuḻiyiṉamum
naṟkuṇamoṉṟuṭai nākamumnārāyaṇaṉuṭampāyc
ciṟkuṇamaṟṟavaiyeṉṟu uraittā reṅkaḷtēcikarē.

1.25:
eṉateṉpatum yāṉeṉpatumiṉṟit
taṉateṉṟutaṉṉaiyuṅkāṇātu uṉateṉṟu
mātavattāṉ mātavaṟkē vaṉparamāy māyppataṉiṟ
kaittāṉ kaivaḷarāṉkāṇ.

1.26:
palviṉaivaṉkayiṟṟāl panta muṟṟuḻalkiṉṟaṉaru
nalviṉaimūṭṭiyanāraṇaṉārppatam peṟṟavarun
tolviṉaiyeṉṟumillāc cōtivāṉava ruñcuruti
celviṉaiyōrntavar cīvareṉṟōtac ciṟantaṉamē.

1.27:
āraṇaṅkaḷellām aṭicūṭamēṉiṉṟa
kāraṇamāy oṉṟāl kalaṅkātāṉ ṉāraṇaṉē
nammēlviṉaikaṭiyum nalvaḻiyiṟ ṟāṉiṉṟu
taṉmēṉi tantaruḷum tāṉ.

1.28:
kuṭaṉmicaiyoṉṟiyum kūṭiyum niṉṟa koṭuntuyarum
uṭalmicait tōṉṟumuyirum uyirkkuyirumiṟaiyuṅ
kaṭalmicaik kaṇṭataraḷattiraḷ avaikōtta poṉṉūṉ
maṭal micaivārttaiyataṉ poruḷeṉṉa vakuttaṉamē

1.29:
tattuvantaṉṉil virittiṭattōṟumiraṇṭutaṉiṟ
pattivilakkiya pācaṇṭar vīcuṟum pācamuṟār
etticaiyuntoḻutēttiya kīrttiyar, eṇṭicaiyār
curuttaruraitta cuḷakamaruntiya tūyavarē

1.30:
viṉaittiraṇ māṟṟiya vētiyartanta nalvācakattāl
aṉaittumaṟintapiṉ āṟumpayaṉumeṉavaṭaintō
maṉattiliruntu maruttamutākiyamātavaṉār
niṉaittaṉ maṟattal aritāya naṉṉiḻaṉīḷ kaḻalē

1.31:
ōtumaṟai nāṉkataṉi lōṅkumoru mūṉṟiṉuḷḷē
nīti neṟivaḻuvā niṟkiṉṟōm- pōtamarum
pērā yiramun tiruvum piriyāta
nārā yaṇaṉaruḷā ṉām.

1.32:
ūṉṟantu nilainiṉṟa vuyirun tantō
ruyirāki yuḷḷoḷiyō ṭuṟainta nātaṉ
ṟāṉṟanta viṉṉuyirai yaṉateṉ ṉāma
ṉallaṟivun tantakalā nalamun tantu
tāṉṟanta nalvaḻiyāṟ ṟāḻnta veṉṉait
taṉṟaṉakkē pāramākat tāṉē yeṇṇi
vāṉṟantu malaraṭiyun tantu vāṉōr
vāḻccitara maṉṉaruḷāl varittiṭ ṭāṉē.

1.33:
tirumālaṭaiyiṇaiyē tiṇcaraṇāk koṇṭu
tirumālaṭiyiṇaiyē cērvār– orumāl
aruḷāl aruḷāta vāṉōrkaḷ vāḻcci
aruḷā ṉamakkaḷit tārāyntu.

1.34:
cērkkuntirumakaḷ cērttiyil maṉṉutal cīrpperiyōrkku
ēṟkuṅkuṇaṅkaḷ ilakkām vaṭivi liṇaiyaṭikaḷ
pārkkuñcaraṇatiṟ paṟṟutaṉannilaināmpeṟum pēṟu
ēṟkiṉṟa vellaikaḷ ellākkaḷaiyaṟa veṇṇiṉamē

1.35:
tirumālaṭiyiṇai cērntu tikaḻnta aṭimaipeṟat
tirunāraṇaṉ caraṇ tiṇcaraṇākat tuṇintaṭaivōr
orunāḷuraikka uyir tarumintira mōtiyanām
varunāḷ paḻutaṟṟu vāḻum vakaiyatil maṉṉuvamē

1.36:
maṟṟoru paṟṟiṉṟi vantaṭaintārk kellam
kuṟṟa maṟiyāta kōvalaṉār- muṟṟum
viṉai viṭuttu viṇṇavarōṭoṉṟa viraikiṉṟār
niṉaivuṭait tāynīmaṉamēnillu

1.37:
ellat tarumamum eṉṉaiyikaḻntiṭat tāṉ ikaḻātu
ellāntaṉateṉa ellāmukantaru ṭanta pirāṉ
mallār matakkaḷiṟotta viṉaittiraṇ māyppaṉeṉṟa
collāl iṉiyayorukāṟ cōkiyāt tuṇivuṟṟaṉamē.

1.38:
viṉaittiraṇ māṟṟiya vētiyar tantaruḷ vācakattāl
aṉaittumaṟinta piṉ āṟum payaṉumeṉa vaṭaintō
maṉattiliruntu marutta mutākiya mātavaṉār
niṉaittaṉ maṉattil aritākiṉiṉṟaṉanīḷkaḻalē.

1.39:
eṭṭilāṟiraṇṭiloṉṟil eṅkum āṟiyumpuvār
viṭṭa āṟupaṟṟum āṟu vīṭukaṇṭumēvuvār
ciṭṭārāṉatē cuyarnta tēcikarkkuyarntu mēl
eṭṭumūṟum ūṭaṟuttatu entaimāl irakkamē

****aṭivaravu : tamparam, kaṭalamuta, muttikku, mūṉṟil, uyirum, alaiyaṟṟa, utti, eṉakku, tattuvaṅkaḷ, tirunāraṇaṉ, kāraṇamāyuyir,
appaṭi, cempoṉ, yāṉaṟi, cīlam, vaṇmai, nārāyaṇaṉ, oṉṟē, ciṟupayaṉ, cākkiyar, taḷḷa, ceyyēṉ, antamilāti, mukkuṇamāyai, eṉatu, palviṉai, āraṇaṅkaḷellām, kuṭal, tattuvantaṉṉil, viṉaittiraḷ, ōtumaṟai, ūṉṟantu, tirumālaṭiyiṇaiyē, cērkkuntirumakaḷ, tirumālaṭaiyiṇaicērntu, maṟṟoru, ellāttaruma, viṉaittiṟaḷ, eṭṭilāṟu.

2. Atikāracaṅkirakam

2.1:
poykaimuṉipūtattār pēyāḻvār taṇ
porunalvaruṅkurukēcaṉ viṭṭucittaṉ
ṟuyyakulacēkaraṉam pāṇanātaṉ
toṇṭaraṭippoṭimaḻicaivanta cōti
vaiyamellām maṟaiviḷaṅka vāḷvēlēntum
maṅkaiyarkkōṉeṉṟivarkaḷ makiḻntu pāṭum
ceyya tamiḻ mālaikaṇān teḷiya vōtit
teḷiyāta maṟai nilaṅkaḷ teḷikiṉṟōmē.

2.2:
iṉpattiliṟaiñcutalilicaiyumpēṟṟil
ikaḻāta palluṟavilirāka māṟṟiltaṉpaṟṟil viṉaivilakkiltakavōkkattiṟ
ṟattuvattaiyuṇarttutaliṟ ṟaṉmaiyākil
aṉparkkēyavatarikkumāyaṉṉiṟka
arumaṟaikaḷ tamiḻ ceytāṉ tāḷēkoṇṭu
tuṉpaṟṟa maturakavitōṉṟakkāṭṭun
tolvaḻiyēnalvaḻi kaṭuṇivār kaṭkē.

2.3:
eṉṉuyirtantaḷittavaraic caraṇampukki
yāṉaṭaivē avarkurukkaḷṇiraivaṇaṅkip
piṉṉaraḷāṟperumpūtūrvanta vaḷḷal
periyanampi āḷavantār maṇakkā ṉampi
naṉṉeṟiyai yavarkkuraitta vuyyakkoṇṭār
nātamuṉi caṭakōpaṉcēṉaināta
ṉiṉṉamutattirumakaḷeṉṟivarai muṉṉiṭṭu
emperumāṉ tiruvaṭikaḷaṭaikiṉṟēṉē.

2.4:
āraṇanūlvaḻic cevvai yaḻittiṭumaitukarkku, ōr
vāraṇamāy avarvātakkatalikaḷ māyttapirāṉ
ēraṇikīrtti irāmāṉucamuṉi iṉṉuraicēr
cīraṇicintaiyiṉōm cintiyōmiṉittīviṉaiyē.

2.5:
nīḷavantu iṉṟuvitivakaiyālniṉaivoṉṟiyanā
mīḷa vantu iṉṉumviṉaiyuṭam poṉṟiviḻuntuḻalātu
āḷavantāreṉa veṉṟaruḷ tantu viḷaṅkiya cīr
āḷavantāraṭiyōm paṭiyōmiṉi yalvaḻakkē.

2.6:
kāḷam valampuriyaṉṉa naṟkātalaṭiyavarkkut
tāḷam vaḻaṅkit tamiḻmaṟai iṉṉicai tanta vaḷḷaṉ
mūḷuntavaneṟi mūṭiya nātamuṉikaḻalē
nāḷuntoḻutoḻuvōm namakkārnikarnāṉilattē.

2.7:
āḷumaṭaik kalameṉṟemai ampuyattāḷkaṇavaṉ
ṟāḷiṉicērntu emakkumavaitanta takavuṭaiyār
mūḷumiruṭkaḷviḷamuyaṉṟu ōtiyamūṉṟiṉuḷḷa
nāḷumukakkaviṅkē namakkōr vitivāykkiṉṟatē.

2.8:
tiruvuṭaṉ vanta ceḻumaṉipōl tirumālitaya
maruviṭameṉṉa malaraṭicūṭumvakaiperunāṅ
karuvuṭaṉ vantakaṭuviṉaiyāṟṟil viḻuntoḻukā
taruvuṭaṉ aintaṟivār aruḷceyya amaintaṉarē.

2.9:
amai yāvivaiyeṉumācaiyiṉāl aṟumūṉṟu ulakiṟ
cumaiyāṉa kalvikaḷ cūḻavantālum tokai ivai eṉṟu
imaiyā vimaiyavarēttiya eṭṭiraṇṭeṇṇiya nañ
camayāciriyar catirkkuntaṉiṉilai tantaṉarē.

2.10:
nilaitanta tārakaṉāy niyamikkumiṟaivaṉumāy
ilatoṉṟaṉāvakai ellāntaṉateṉumentaiyumāyt
tulaiyoṉṟilaiyeṉaniṉṟa tuḻāymuṭiyāṉuṭampāy
vilaiyiṉṟināmaṭiyōmeṉum vētiyarmeypporuḷē.

2.11:
poruḷoṉṟeṉa niṉṟa pūmakaḷ ṇātaṉ, avaṉaṭi cērntu
aruḷoṉṟumaṉpaṉ avaṅkoḷupāyamaintapayaṉ
maruḷoṉṟiyaviṉai valvilaṅkeṉṟu ivaiyaintaṟivār
iruḷoṉṟilāvakai emmaṉantēṟa viyampiṉarē.

2.12:
tēṟaviyampiṉar cittumacittumiṟaiyumeṉa
vēṟupaṭum viyaṉ ṟattuva mūṉṟum, viṉaiyuṭampiṟ
kūṟupaṭuṅkoṭumōkamunf tāṉiṟaiyāṅkuṟippu
māṟaniṉaintaruḷāl maṟainūṟantavātiyarē.

2.13:
vātiyarmaṉṉuntarukkac cerukkiṉ maṟaikulaiyac
cātucaṉaṅkaḷaṭaṅka naṭuṅkat taṉittaṉiyē
yātiyeṉāvakai yāraṇatēcikarcāṟṟiṉar, nam
pōtamaruntirumātuṭaṉ niṉṟapurāṇaṉaiyē.

2.14:
niṉṟapurāṇaṉaṭiyiṇaiyēntum neṭumpayaṉum
poṉṟutalēnilaiyeṉṟiṭap poṅkumpavakkaṭalum
naṉṟitutīyatiteṉṟu naviṉṟavarnallaruḷāl
veṉṟupulaṅkaḷai vīṭiṉaivēṇṭum perumpayaṉē.

2.15:
vēṇṭumperumpayaṉ vīṭeṉṟaṟintu vītivakaiyā
ṉīṇṭūṅ kuṟikiyu niṟkum nilaikaḷukkēṟkumaṉpar
mūṇṭoṉṟil mūlaviṉaimāṟṟutalil mukuntaṉaṭi
pūṇṭaṉṟi maṟṟōrpukaloṉṟilaiyeṉaniṉṟaṉarē.

2.16:
niṉṟanilaikkuṟa niṟkuṅkarumamum nērmatiyā
ṉaṉṟeṉanāṭiyañāṉamum nalkumuṭkaṇṇuṭaiyar
oṉṟiyapattiyum oṉṟumilāviraivārkku, aruḷāl
aṉṟupayantarumāṟum aṟintavarantaṇarē.

2.17:
antaṇarantiyarellaiyilniṉṟa aṉaittulaku
nontavarēmutalāka nuṭaṅkiyaṉaṉṉiyarāy
vantaṭaiyumvakai vaṉtakavēntivaruntiyanam
mantamilātiyai aṉparaṟintaṟivittaṉarē.

2.18:
aṟivittaṉaraṉpar aiyampaṟaiyumupāyamillāt
tuṟavittuṉiyiṟ tuṇaiyāmparaṉaivarikkumvakai
yuṟavittaṉaiyiṉṟi yottāreṉaniṉṟavumparainām
piṟavittuyarcekuppīreṉṟu irakkumpiḻaiyaṟavē.

2.19:
aṟavēparameṉṟu aṭaikkalamvaittaṉar, aṉṟunammaip
peṟavēkarutip peruntakavuṟṟapirāṉaṭik kīḻ
uṟavēyivaṉuyirkākkiṉṟa ōruyiruṇmaiyai, nī
maṟavēleṉa nammaṟaimuṭicūṭiyamaṉṉavarē.

2.20:
maṉṉavarviṇṇavar vāṉōriṟaiyoṉṟum vāṉkaruttōr
aṉṉavarvēḷviyaṉaittumuṭittaṉar, aṉpuṭaiyārkku
aṉṉavarantaraveṉṟa nāmattikirittirumāṉ
muṉṉamvarunti aṭaikkalaṅkoṇṭanammukkiyarē.

2.21:

mukkiyamantiraṅkāṭṭiya mūṉṟilnilaiyuṭaiyār
takkavaiyaṉṟit takātavaiyoṉṟuntamakkicaiyār
ikkarumaṅkaḷ emakkuḷaveṉṉumilakkaṇattāṉ
mikkavuṇarttiyar mētiṉimēviyaviṇṇavarē.

2.22:
viṇṇavarvēṇṭivilakkiṉṟimēvum aṭimaiyelā
maṇṇulakattil makiḻntaṭaikiṉṟaṉar, vaṇtuvaraik
kaṇṇaṉaṭaikkalaṅkoḷḷak kaṭaṉkaḷ kaḻaṟṟiyanam
paṇṇamaruntamiḻ vētamaṟintapakavarkaḷē

2.23:
vētamaṟinta pakavarviyakka viḷaṅkiyacīr
nātaṉ vakuttavakaipeṟunām avaṉ nallaṭiyārkku
ātāramikka aṭimaiyicaintu aḻiyāmaṟainūl
nītiniṟutta nilaikulaiyāvakainiṉṟaṉamē.

2.24:
niṉṟaṉa maṉpuṭaivāṉōrnilaiyil nilamaḷantā
ṉaṉṟitutīyatiteṉṟu naṭattiyanāṉmaṟaiyā
liṉṟunamakkiravātaliṉ immatiyiṉ nilavē
yaṉṟi, aṭikkaṭi āriruḷ tīrkka aṭiyuḷatē.

2.25:
uḷatāṉavalviṉaikku uḷḷamveruvi, ulakaḷanta
vaḷartāmariyiṇai vañcaraṇākavarittavartāṅ
kaḷaitāṉeṉaveḻuṅ kaṉmantuṟappar, tuṟantiṭilu
miḷaitānilaiceka eṅkaḷpirāṉaruḷtēṉeḻumē.

2.26:
tēṉār kamalattirumakaḷnātaṉ tikaḻntuṟaiyum
vāṉāṭukantavar vaiyattiruppiṭam, vaṉṟarumak
kāṉārimayamuṅkaṅkaiyum kāviriyuṅkaṭalu
nāṉānakaramu nakaramuṅ kūṭiya naṉṉilamē.

2.27:
naṉṉilamāmatu naṟpakalāmatu, naṉṉimitta
meṉṉalumāmatu yātāṉumāmaṅkaṭiyavarkku
miṉṉilaimēṉi viṭumpayaṇattu, vilakkilatōr
naṉṉilaiyānaṭunāṭivaḻikku naṭaipeṟavē.

2.28:
naṭaipeṟa aṅkipakaloḷināḷ uttarāyaṇamāṇṭu
iṭaivarukāṟṟiravai iraviṉpatimiṉvaruṇaṉ
kuṭaiyuṭaivāṉavarkōṉ piracāpatiyeṉṟivarāl
iṭaiyiṭaipōkaṅkaḷeyti eḻiṟpatamēṟuvarē.

2.29:
ēṟiyeḻiṟpatam ellāvuyirkkumitamukakkum
nāṟutuḻāy muṭinātaṉai naṇṇi, yaṭimaiyiṉaṅ
kūṟukavarnta kurukkaḷkuḻāṅkaḷkuraikaḻaṟkīḻ
māṟutaliṉṟi makiḻnteḻumpōkattumaṉṉuvamē.

2.30:
maṉṉum maṉaittuṟavāy maruṇ māṟṟaruḷāḻiyumāyt
taṉaṉiṉaivālaṉaittum tarittōṅkuntaṉiyiṟaiyāy
iṉṉamutattamutāl iraṅkuntirunāraṇaṉē
maṉṉiyavaṉ caraṇ maṟṟorpaṟṟiṉṟivarippavarkkē.

2.31
varikkiṉṟaṉaṉ paraṉyāvaraiyeṉṟu maṟaiyataṉil
virikkiṉṟatuṅ kuṟiyoṉṟāl viṉaiyaraiyātaliṉ nām
uraikkiṉṟanaṉṉeṟi ōrumpaṭikaḷilōrntu, ulakan
tarikkiṉṟatārakaṉār takavāṟ ṟarikkiṉṟaṉamē.

2.32:
takavāltarikkiṉṟa taṉṉaṭiyārkaḷait taṉtiṟattiṉ
mikavātarañceyum meyyaruḷvittakaṉ meyyuraiyiṉ
akavāyaṟintavar āraṇanītineṟikulaital
ukavāreṉa, eṅkaḷtēcikaruṇmaiyuraittaṉarē.

2.33:
uṇmaiyuraikkumaṟaikaḷil ōṅkiyavuttamaṉār
vaṇmaiyaḷapparitātaliṉ vantukaḻalpaṇivār
taṇmaikiṭakkat taramaḷaveṉṟaviyappilatām
uṇmaiyuraittaṉar ōrantaviravuyarntaṉarē.

2.34:
uyarntaṉaṉ kāvalaṉallārkku, urimaituṟantuyirāy
mayarntamaitīrntu maṟṟōrvaḻiyiṉṟiyaṭaikkalamāyp
payantavaṉ nāraṇaṉ pātaṅkaḷcērntu, paḻavaṭiyār
nayantakuṟṟēvalellām nāṭum naṉmaṉuvōtiṉamē.

2.35:
ōtumiraṇṭaiyicaittu aruḷālutavuntirumāl
pātamiraṇṭum caraṇeṉappaṟṟi, nampaṅkayattā
ṇātaṉainaṇṇi nalantikaḻnāṭṭilaṭaimaiyellāṅ
kōtiluṇarttiyuṭaṉ koḷḷumāṟukuṟittaṉamē.

2.36:
kuṟippuṭaṉmēvan tarumaṅkaḷiṉṟi, akkōvalaṉār
veṟittuḷavakkaḻal meyyaraṇeṉṟuviraintaṭaintu
pirittaviṉaittiraḷ piṉtoṭarāvakai apperiyōr
maṟippuṭaimaṉṉaruḷvācakattāl maruḷaṟṟaṉamē.

2.37:
maruḷaṟṟatēcikar vāṉukappālintavaiyamelām
iruḷaṟṟu iṟaivaṉiṇaiyaṭipūṇṭuyaveṇṇutalāṟ
ṟeruḷuṟṟacentoḻiṟcelvamperukic ciṟantavarpāl
aruḷuṟṟacintaiyiṉāl aḻiyāviḷakkēṟṟiṉarē.

2.38:
ēṟṟimaṉatteḻilñāṉaviḷakkai iruḷaṉaittu
māṟṟiṉavarkku orukaimmāṟu māyaṉuṅkāṇakillāṉ
pōṟṟiyukappatum puntiyiṟkoḷvatum poṅkupukaḻ
cāṟṟivaḷarppatuñ caṟṟallavōmuṉṉam peṟṟataṟkē.

2.39:
muṉpeṟṟañāṉamum mōkantuṟakkalum mūṉṟuraiyiṟ
ṟaṉpaṟṟataṉmaiyan tāḻntavarkkīyuntaṉitakavu
maṉpaṟṟiniṉṟavakai uraikkiṉṟamaṟaiyavarpāṟ
ciṉpaṟṟiyeṉpayaṉ cīraṟivōrkkivaiceppiṉarē.

2.40:
ceppaccevikkamuteṉṉattikaḻum ceḻuṅkuṇattut
tappaṟṟavarukkut tāmēyukantutaruntakavāl
ōppaṟṟanāṉmaṟaiyuḷḷakkaruttil uṟaitturaitta
muppattiraṇṭivai muttamiḻcērnta moḻittiruvē.

2.41:
puruṭaṉmaṇivaramākap poṉṟāmūlap
pirakirutimaṟuvāka māṉṟaṇṭākat
teruḷmaruḷvāḷuṟaiyāka āṅkāraṅkaḷ
cārṅkañcaṅkāka maṉantikiriyāka
viruṭikaṅkaḷīraintuñcaraṅkaḷāka
virupūta mālai vaṉa mālaiyākak
karuṭaṉuṟuvā maṟaiyiṉ poruḷāṅkaṇṇaṉ
karikirimēl niṉṟu aṉaittuṅkākkiṉṟāṉē.

2.42:
ārātavaruḷamutam potintakōyil
ampuyattōṉayōtti maṉṉaṟkaḷitta kōyi
ṟōlātataṉivīraṉ toḻuta kōyi
ṟuṇaiyāṉa vīṭaṇaṟkkuttuṇaiyāṅkōyil
cērātapayaṉellāñcērkkuṅkōyil
ceḻumaṟaiyiṉ mutaleḻuttuccērntakōyi
ṟīrātaviṉaiyaṉaittuntīrkkuṅkōyi
ṟiruvaraṅka meṉat tikaḻuṅkōyil ṟāṉē

2.43:
kaṇṇaṉaṭiyiṇaiyemakkukkāṭṭumveṟpu
kaṭuviṉaiyariruviṉaiyuṅkaṭiyumveṟpu
tiṇṇamitu vīṭeṉṉat tikaḻum veṟpu
teḷinta peruntīrttaṅkaḷ ceṟinta veṟpu
ṇṇiyattiṉ pukaliteṉap pakaḻum veṟpu
poṉṉulakiṟ pōka melām puṇarkkum veṟpu
viṇṇavaru maṇṇavarum virumpum veṟpu
vēṅkaṭaveṟpeṉa viḷaṅkum vētaveṟpē.

2.44:
uttamava marttala mamaitta tore
ḻiṟṟa _taviṉuytta takaṇaiyāl
attivarak kaṉmuṭi pattumoru
kotteṉa vutirtta tiṟalōṉ
mattuṟu mikutta tayir moyttaveṇṇaiy
vaitta tuṇumattaṉiṭamām
attikiri pattarviṉai tottaṟava
ṟukkumaṇi yattakiriyē.

2.45:
eṭṭumāmūrttiyeṇ kaṇaṉ eṇṭika
keṭṭiṟaiyeṇpirakiruti
eṭṭumāvaraikaḷīṉṟa veṇkuṇattōṉ
eṭṭeṇumeṇkuṇamatiyōrkku
eṭṭumāmalareṇ cittiyeṇpatti
eṭṭiyōkāṅkameṇcelvam
eṭṭumākuṇameṭṭeṭṭeṇuṅkalai
eṭṭiratamēlatuvumeṭṭiṉavē.

2.46:
ōṇṭoṭiyāḷ tirumakaḷuntāṉumāki
oruniṉaivālīṉṟa vuyirellāmuyya
vaṇṭuvarainakar vāḻavacutēvaṟkkāy
maṉṉavaṟkut tērppākaṉāyniṉṟa
taṇṭuḷavamalarmārpaṉ tāṉēcoṉṉa
taṉittarumantāṉemakkāyt taṉṉaiyeṉṟuṅ
kaṇṭukaḷittaṭi cūṭavilakkāyniṉṟa
kaṇputaiyal viḷaiyāṭṭaik kaḻikkiṉṟāṉē.

2.47:
mūṇṭālumariyataliṉ muyalavēṇṭā
muṉṉamatilācai taṉaiviṭukaitiṇmai
vēṇṭātu caraṇaneṟi vēṟōrkūṭṭu
vēṇṭilayaṉattiram pōlveḷkiniṟkum
nīṇṭākuniṟaimatiyōrneṟiyiṟkūṭā
niṉṟaṉimaituṇaiyāka veṉṟaṉpātam
pūṇṭāl uṉpiḻaikaḷelām poṟuppaṉeṉṟu
puṇṇiyaṉār pukaḻaṉaittum pukaḻuvōmē.

2.48:
cātaṉamunaṟpayaṉunāṉēyāvaṉ
cātakaṉumeṉvayamāyeṉṉaippaṟṟuñ
cātaṉamuñcaraṇa neṟiyaṉṟuṉakkuc
cātaṉaṅkaḷinnilaikkōriṭaiyiṉillā
vētaṉaicērvēṟaṅkamitaṉil vēṇṭā
veṟellāniṟkunilaināṉēniṟpaṉ
ṟūtaṉumānātaṉumāmeṉṉaippaṟṟic
cōkantīreṉa vuraittāṉ cūḻkiṉṟāṉē.

2.49:
taṉṉiṉaivil vilakkiṉṟit taṉṉainaṇṇār
niṉaivaṉaittuntāṉ viḷaittum vilakkunātaṉ
eṉṉiṉaivaiyippavattiliṉṟu māṟṟi
iṇaiyaṭik kīḻaṭaikkalameṉṟemmaivaittu
muṉṉiṉaivāl muyaṉṟa viṉaiyālvanta
muṉivayarntu muttitara muṉṉētōṉṟi
naṉṉiṉai vāl nāmicaiyuṅkālam iṉṟō
nāḷaiyō ō veṉṟunakaiceykiṉṟāṉē

2.50:
pāṭṭukkuriya paḻaiyavar mūvaraip paṇṭorukāṉ
māṭṭukkaruḷ tarumāyaṉ malintuvaruttutalā
ṉāṭṭukiruḷceka nāṉmaṟaiyantinaṭaiviḷaṅka
vīṭṭukkiṭaikaḻikkē veḷikkāṭṭumam meyviḷakkē.

2.51:
uṟucakaṭa muṭaiyavoru kāluṟṟuṇarntaṉa
uṭaṉ maruta moṭiyavoru pōtiṟṟavaḻntaṉa
uṟitaṭavumaḷaviluralōṭuṟṟuniṉṟaṉa
uṟuneṟiyōr tarumaṉ viṭutūtukkukukantaṉa
maṟaneṟiyar muṟiya pirutāṉattu vantaṉa
malarmakaḷ kaivaruṭa malaṟpōtiṟ civantaṉa
maṟupiṟavi yaṟumuṉivar mālukkicaintaṉa
maṉumuṟaiyil varuvatōr vimāṉattuṟaintaṉa
vaṟamuṭaiya vicayaṉamar tēriṟṟikaḻntaṉa
vaṭaluraka paṭamaṭiya vāṭikkaṭintaṉa
vaṟucamaya maṟivariyatāṉattamarntaṉa
vaṇikurukai nakar muṉivarnāvukkamaintaṉa
veṟiyuṭaiyatuḷa vamalar vīṟukkaṇintaṉa
viḻukaṟiyōr kumaraṉeṉa mēvic ciṟantaṉa
viṟalacurar paṭaiyaṭaiya vīyatturantaṉa
viṭalariya periya perumāḷ meṉpataṅkaḷē

2.52:
maṟaiyuraikkum poruḷellā meyyaṉṟōr vār
maṉṉiyakūr matiyuṭaiyār vaṇkuṇattiṟ
kuraiyuṟaikka niṉaivillār kurukka ṭampāṟ
kōtaṟṟa maṉam peṟṟār koḷvār naṉmai
ciṟaivaḷark kuñcilamāntar caṅkētattāṟ
citaiyāta tiṇ matiyōr terinta tōrār
poṟai nilattiṉ mikumpuṉitar kāṭṭum eṅkaḷ
poṉṟāta naṉṉeṟiyiṟ pukutuvārē.

2.53:
itu vaḻiyiṉṉa muteṉṟavar iṉpulaṉvēṟiṭuvār
ituvaḻiyāmal veṉṟaṟivār eṅkaḷ ṭēcikarē
ituvaḻi eytuka veṉṟu ukappālem piḻai poṟuppār
itu vaḻiyā maṟaiyōraruḷāl yāmicaintaṉamē .

2.54:
eṭṭumiraṇṭumaṟiyāta vemmai ivaiyaṟivittu
eṭṭavoṇṇā taviṭantarum eṅkaḷammātavaṉār
muṭṭaviṉaittiraṇmāḷa muyaṉṟiṭumañcaleṉṟār
kaṭṭeḻil vācakattāl kalaṅkānilai peṟṟaṉamē.

2.55:
vāṉuḷamarntavarukkum varuntavarunilaika
ṭāṉuḷaṉāyukakkuntaram iṅkunamakkuḷatē
kūṉuḷaneñcukaḷāṟ kuṟṟameṇṇi yikaḻntiṭiṉun
tēṉuḷa pātamalart tirumālukkut tittikkumē.

2.56:
veḷḷaip parimukartēcikarāy virakālaṭiyō
muḷḷatteḻutiyatu ōlaiyiliṭṭaṉam yāmitaṟkeṉ
koḷḷattuṉiyiṉum kōteṉṟikaḻiṉuṅkūrmatiyīr
eḷḷattaṉaiyukavātu ikaḻātemmeḻiṉ matiyē.

aṭivaravu : poykai, iṉpattil, eṉṉuyir, āraṇaṉūl, nīḷavantu, kāḷamvalam, āḷumaṭai, tiruvuṭaṉtiruvuṭaṉ, puruṭaṉ, ārātavaruḷ, kaṇṇaṉaṭi, uttama eṭṭumā, ōṇṭoṭi, mūṇṭālum, cātaṉamum, taṉṉilaivil, taṉṉilaivil, pāṭṭukku, uṟucakaṭam, maṟaiyurai, ituvaḻi
eṭṭumiraṇṭu, vāṉuḷ, veḷḷai.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

3. Amirutacuvātiṉi

3.1:
mūlaṅkiḷaiyeṉa oṉṟiraṇṭāṉamoḻiyiraṇṭu
mēloṉṟilaiyeṉa niṉṟa avvittakaṉṟaṉṉuraiyum
kālaṅkaḻivataṉ muṉṉam karuttuṟak kaṇṭiṭavē
ñālam pukaḻunantēcikar tām namaivaittaṉarē.

3.2:
kāraṇamuṅkāvalaṉumāki eṉṟuṅ
kamalaiyuṭaṉ piriyāta nātaṉāṉa
nāraṇaṉukkaṭiyēṉā ṉaṭimai pūṇṭa
nallaṭiyārk kallāṉ maṟṟoruvark kallēṉ
āraṇaṅkaḷ koṇṭakamum puṟamuṅkaṇṭāl
aṟivākiyaṟivatu māyaṟu nāṉ kaṉṟic
cīraṇinta cuṭar pōlat tikaḻntu niṉṟēṉ
cilaivi cayaṉṟēraṉaiya ciruvētattē.

3.3:
yāṉeṉateṉpatoṉṟillai eṉceyvatavaṉaiyallāl
āṉataṟintiṭuntaṉ ṉaṭiyārkku eṉaiyāṭpaṭuttit
tāṉeṉai nalki naṭattukiṉṟāṉ taṉṉaruḷ vaḻiyē
nāṉuṉai vīṭu ceyvēṉeṉṟa nantiru nāraṇaṉē.

3.4:
yātāmivai yaṉaittum paṭaittēntumiṟaivaṉumāyk
kōtāṅkuṇaṅkaḷuṭaṉ kuṟukāta kuṇattaṉumāy
mātā pitāveṉa maṉṉuṟavāyk katiyeṉṉa niṉṟāṉ
pōtār tiruvuṭaṉ poṉṉaruḷ pūtta nam puṇṇiyaṉē

3.5:
iruvilaṅku kaḻittiṭarā muṭalantaṉṉil
ilaṅku naṭu nāṭiyiṉālemmai vāṅki
oruvilaṅkuneṟiyallā vaḻiyāl maṉṉu
muyar vāṉilēṟṟiyuyir nilaiyuntantu
peruvilaṅkāmaruṭaṉṉāl taṉṉaṭikkīḻp
piriyāta vamararuṭaṉ piṇaittut, taṉṉā
ruruvilaṅkumicaivikku mumparpōkam
ukantu taruntiru mālaiyukantōnāmē.

3.6:
uṟavai yicaintiṟai yillā voruvaṟkeṉṟum
oṇcuṭarāyōreḻuttilōṅki niṉṟēn
tuṟavaṟamuntū matiyuntuyaraṉ tīrvun
tūyavarkaṭ kāṉamaiyu miraṇṭiluṟṟōm
aṟamuyalumaṉait tuṟavāyaṉaittu mēntum
ampuyattāḷ kaṇavaṉai nāmaṇukap peṟṟōm
piṟaviyaṟut taṭicūṭi yaṭimaiyellām
piriyātavamararuṭaṉ peṟṟō nāmē.

3.7
karumameṉa ñāṉameṉa vataṉāṟ kaṇṭa
uyirkavaruṅkātaleṉak kāṉilōṅkum
arumaṟaiyāṟṟaru nilaiyilinnāḷellām
aṭiyēṉaiyalaiyāta vaṇṇameṇṇit
tarumamuṭaiyāruraik kayāṉaṟintu
taṉekkeṉṉā vaṭimaikkām vāḻcci vēṇṭit
tirumakaḷō ṭorukālum piriyā nātaṉ
ṟiṇkaḻalē cētuveṉac cērkkiṉṟēṉē.

3.8:
viṉaiviṭuttu viyaṉ kuṇattā lemmaiyākki
veruvuraikēṭṭu avaikēṭka viḷampi, nāḷun
taṉaiyaṉaittu maṭaintiṭat tāṉaṭaintu niṉṟa
taṉṟiru mātuṭaṉiṟaiyuṉ taṉiyā nātaṉ
niṉaivaḻikkum viṉaivaḻikku vilakkāy niṟku
nikarillā neṭuṅkuṇaṅkaḷ nilaipeṟat, taṉa
kaṉai kaḻaṟ kīḻaṭaikkala mākkāṭcitantu
kāraṇaṉāntaṉ kāval kavarkiṉṟāṉē.

3.9:
eṉṉatiyāṉ ceykiṉṟēṉeṉṉā tārukku
iṉṉaṭimai tantaḷippāṉ, imaiyōr vāḻum
poṉṉulakiṟf ṟiruvuṭaṉēyamarnta nātaṉ
puṉalārum poḻilaraṅkan tikaḻa maṉṉit
taṉṉakala makalāta takavālōṅkun
takavuṭaṉē taṅkarumantāṉēyeṇṇi
aṉṉaiyeṉa vaṭaikkalaṅkoṇ ṭañca ṟantu eṉ
ṉaḻalāṟa niḻalāra vaḷikkiṉṟāṉē.

3.10:
oṇṭoṭiyāḷ tirumakaḷun tāṉumāki
oruniṉaivā līṉṟa vuyirellā muyya
vaṇṭuvarai nakarvāḻa vācutēvaṟkāy
maṉṉavaṟkut tērppākaṉāki niṉṟa
taṇṭuḷa vamalar mārpaṉ tāṉē coṉṉa
taṉittarumaṉ tāṉemakkāyt, taṉṉaiyeṉṟuṅ
kaṇṭukaḷit taṭicūṭa vilakkāy niṉṟa
kaṇputaiyal viḷaiyāṭṭaik kaḻikkiṉṟāṉē.

3.11:
tuyyamaṉattar tuṟaiyaṇukāta tuṇaiyiliyēṉ
aiyamaṟuttu uṉatāṇai kaṭattalakaṟṟiṉai nī
kaiyamar cakkarak kāval kākkun tiruvaruḷāl
vaiyamaḷanta vaṭikkīḻ aṭaikkalam vaittaruḷē.

3.12:
aṟiyāta viṭaicci yarumaṟiyum vaṇṇam
ampuyattāḷuṭa ṉannā ḷavataritta
kuṟaiyātumillāta kōvintā niṉ
kuraikaḻaṟ kīḻaṭaik kalamāṅkuṟipput tantāy
veṟiyāru malarmakaḷu nīyum viṇṇil
viṇṇavar kaḷaṭi cūṭavirukku mēṉmai
kuṟaiyāta viṉaiyakaṟṟi yaṭimai koḷḷak
kuṟukavoru naṉṉāṇī kuṟittiṭāyē.

3.13:
tattuvamuñ cātaṉamum payaṉuṅkāṭṭun
tārāmutaliru nāṉkum, taṉkaruttāṉ
muttivaḻi nāmuyalum vakaiyēkāṇa
mukuntaṉicait taruḷ ceytavain nālaintum
patti taṉiṟpaṭivillār parañcumattap
pārttaṉṟēr muṉṉē tāntāḻa niṉṟa
uttamaṉārt tamanallurai nāleṭṭum
uṇarntavar tāmukantemmai yuṇarvittārē.

3.14:
parakkum pukaḻvarum paimporuḷ vāyttiṭum, pattarkaḷāy
irakkiṉṟavarkkivaiyīntāl aṟamuḷateṉṟiyampār
karakkuṅkarutuṭai tēcikar kaṉṟeṉa namaiyeṇṇic
curakkuñcuravikaḷpōl corikiṉṟaṉar collamutē.

3.15:
cōkantavirkkum curutip poruḷoṉṟu collukiṉṟōm
nākantaṉak kumirākkataṟkum namakkuñcaraṇām
ākaṇṭalaṉ makaṉākiya āvalippēṟiya, ōr
kākampiḻaittiṭak kaṇṇaḻivē ceyta kākuttaṉē.

3.16:
orukkālē caraṇāka vaṭaikiṉṟāṟkum
uṉakkaṭimai yākiṉṟēṉeṉ kiṉṟāṟkum
arukkātē yaṉaivarkku maṉaivarālum
añcēleṉṟaruḷ koṭuppaṉ, itutāṉōtum
irukkālu meḻiṉ muṉivar niṉaiviṉālum
ivaiyaṟivār ceyaluṭa neṉṉicai viṉālum
nerukkāta nīḷviratameṉak koṉṟeṉṉum
neṟiyuraittār nilaiyuṇarntu nilai peṟṟōmē.

3.17:
poṉṉai yikaḻntu virukaṅkaḷ pulliya pullukantāṉ
maṉṉareṭuppatu appoṉṉalatē, maṉṉulakaṉaittun
taṉṉaiyaṭaintiṭat tāṉaruḷ ceyyuntaṉiccilaiyōṉ
poṉṉaṭi nāmaṭaintōm puṟamāreṉkolceytiṭiṉē.

3.18:
vētattiraḷiṉ vitiyuṇarntōrkaḷ viritturaitta
kātaṟkatiyaiyum ñāṉattaiyuṅ karumaṅkaḷaiyañ
cātikkavalla caraṇākati taṉiniṉṟa nilai
yōtattoṭaṅkum eḻuttiṉ ṟiṟattiluṇarmiṉkaḷē.

3.19:
mūvulakuntaṉ piḻaiyait tāṉē cāṟṟa
muṉivarkaḷuntēvarkaḷu muṉintavannāṭ
ṭāvari tāyeṅkum pōyttaḷarntu vīḻnta
taṉikkākaṉ tāṉiranta vuyirvaḻaṅkik
kāvaliṉiyemak keṅkuṅkaṭaṉeṉṟeṇṇik
kāṇanilaiyilac ciṉaiyaṉṟiṭṭa vaḷḷal
ēval payaṉirakkamitaṟ kāṟeṉṟōtum
eḻiluṭaiyāriṇaiyaṭik kīḻiruppō nāmē.

3.20:
tiruttam periyavar cērunttuṟaiyil ceṟivilarkku
varuttaṅkaḻinta vaḻiyaruḷeṉṟa nammaṇmakaḷār
karuttoṉṟa vātivarāka muraitta katiyaṟivār
poruttana teḷinturaikkap poyyilā matipeṟṟaṉamē.

3.21:
iṭampeṟṟā rellāmeṉ ṉuṭalāy niṟpa
viṭarppiṟappeṉ ṟivaiyillā veṉṉai yaṉpā
laṭampaṟṟā mavaṉeṉṟu niṉaintāṉ yāva
ṉavaṉāvi cariyumpō taṟivu māṟi
yuṭampiṟṟā rūpalampōṟ kiṭakka nāṉē
yuyyumvakai niṉaintuyarnta katiyām leṉṟa
ṉiṭampeṟṟēṉ ṉuṭaṉvāḻa veṭuppa ṉeṉṟa
vemperumā ṉaruḷpeṟṟu maruḷceṟ ṟōmē.

3.22:
iraṇṭurai yātanam mēṉa muraitta vuraiyiraṇṭiṉ
ṟiraṇṭa poruḷka ṭeḷintaṭi cūṭiṉan tiṇṇaruḷāṟ
curuṇṭanañ ñāṉac cuṭaroḷi cuṟṟum parappataṉmuṉ
puraṇṭatu namviṉai pōmiṭam pārttiṉip pōmaḷavē.

3.23:
malaiyuṅkulaiyu meṉṟeṇṇiyum vaṉperumpuṇṭitiraṅkit
talaiyum veḷuttapiṉ ṟāṉēyaḻiya vicaikiṉṟilīr
alaiyuṅkaṭal koṇṭa vaiyamaḷittavaṉ meyyaruḷē
nilaiyeṉṟu nāṭi nilainiṉṟa poymmati nīkkumiṉē.

3.24:
kaṇṇaṉ kaḻal toḻak kūppiyakaiyiṉ perumaitaṉai
eṇṇaṅkaṭakka vemuṉait tuṟaivariyum putalāṟ
ṟiṇṇamitu veṉṟu tēṟiteḷintapiṉ, ciṉmatiyōr
paṇṇumpaṇitikaḷ pāṟṟip paḻantoḻil paṟṟiṉamē.

3.25:
poṅkupuṉalāṟu kaḷirpuvaṉamellām
poṟkaḻalāḷantavaṉṟaṉ tāḷāl vanta
kaṅkaiyeṉu natipōlak kaṭalkaḷēḻiṟ
kamalaipiṟanta vaṉukanta kaṭalēpōlac
caṅkukaḷilē vaṉēntuñcaṅkēpōlat
tārilavaṉ taṇṭuḷavattārē pōla
eṅkaḷkulapatikaḷivai mēlāmeṉṟē
eṇṇiya nalvārttaikaṇā micaikkiṉṟōmē.

3.26:
cīrkkaṭaliṉ tiraiyeṉṉat takavālmikka
tēcikarāyt tiṇṇaruḷāṅkaṭalai nīkkip
pāṟkaṭalōṉ tiruvaṇaiyāy niṉṟu pāraṅ
kāṇāta pavakkaṭalaik kaṭattukiṉṟāṉ
īrkkumarak kalameṉṉa viṟaivariṉpam
eḻuntaḻi yuṅkumiḻiyeṉa vikantoḻintō
mārkkiṉi nāmeṉ kaṭavō namakkumāreṉ
kaṭavāreṉṟu aṭaintavar kaṭkaṟivit tōmē.

3.27:
kāciṉiyiṉ maṇiyaṉaittuṅkāyā vaṇṇaṉ
kaṭainteṭut takavuttuvattiṉ cīrmaikkovvā
kācimutalākiya naṉṉakariyellāṅ
kārmēṉiyaruḷāḷar kaccik kovvā
māciṉ maṉanteḷi muṉivar vakutta vellā
mālukanta vāciriyar vārttaik kovvāvā
ciyaṟintivai yuraittōm vaiyattuḷḷīr
vaippāka vivaikoṇṭu makiḻmiṉīrē.

3.28:
antamilāppēriṉpa maruntavēṟkum
aṭiyōmai yaṟivuṭaṉēyeṉṟuṅkāttu
muntai viṉai niraivaḻiyi loḻukātemmai
muṉṉilaiyāntēcikar tammuṉṉē cērttu
mantiramumantirattiṉ vaḻiyuṅkāṭṭi
vaḻippaṭutti vāṉēṟṟiyaṭimai koḷḷat
tantaiyeṉa niṉṟataṉit tirumāl tāḷiṟ
ṟalaivait tōñcaṭakōpaṉaruḷiṉālē.

3.29:
tāṉ taṉakkut taṉṉālē tōṉṟit taṉṉōr
oḷiyaṇaikkuṅku ṇatālunta ṉṉaikkaṇṭu
tāṉ taṉakkeṉṟaṟiyāta taṉkuṇattait
taṉ kuṇattāl tāṉiṟaiyil tāṉē kūṭṭi
yūṉmaruttup pulaṉ maṉamāṉāṅkāraṅkaḷ
orumūlap pirakiruti yaṉṟi niṉṟa
nāṉ taṉakkut tāṉ taṉakkeṉ ṟicaivutanta
nāraṇaṉai nāṉ maṟaiyāl nāṉ kaṇṭēṉē.

3.30:
kaḻiyāta karuviṉaiyiṟ paṭinta nammaik
kālamitu veṉṟoru kāṟkāval ceytu
paḻiyāta nalviṉaiyiṟ paṭintār tāḷiṟ
paṇivittup pācaṅkaḷaṭaiya nīkkic
cuḻiyāta cevvaḻiyil tuṇaivarōṭē
tolaiyāta pēriṉpantara mēlēṟṟi
yaḻiyāta varuḷāḻip perumāṉ ceyyum
antamilā vutaviyelā maḷappārārē.

3.31:
niṉṉaruḷāṅkatiyaṉṟi maṟṟoṉṟillēṉ
neṭuṅkālam piḻai ceyta nilai kaḻintēṉ
uṉṉaruḷuk kiṉitāṉa nilaiyukantēṉ
uṉ caraṇē caraṇeṉṉun tuṇivu pūṇṭēṉ
maṉṉiruḷāy niṉṟa nilaiyeṉakkut tīrttu
vāṉavarttam vāḻccitara varittēṉuṉṉai
yiṉṉaruḷāliṉiyeṉak kōrparamēṟṟāmal
eṉtiru mālaṭaik kalaṅkoḷeṉṉai nīyē.

3.32:
paravu maṟaikaḷelām patañcērntoṉṟa niṉṟa pirāṉ
iravaṉṟiraviyiṉ kalat taḻaitta veḻiṟpaṭaiyōṉ
aravuṅkaruṭaṉumaṉ puṭaṉēntum aṭiyiraṇṭun
taraventa makkaru ḷāṟṟaḷa rāmaṉantantaṉaṉē

3.33:
alarnta vampuyattiruntu tēṉarunti iṉṉakal
alkulāracaintaṭainta naṭaikoḷāta taṉameṉō
nalantavirntatāl ateṉkoṉ ṉāviṉ vīṟiḻantatāl
ṉāvaṇaṅku nātar tanta nāviṉ vīṟiḻantateṉ
calantavirntu vātuceytu cāṭimūṇṭamiṇṭaraic
carivilēṉeṉakkaṉaittuṟaitta vētirācartam
valantaruṅkai nāyaṉār vaḷaikkicainta kīrttiyāl
vāripāla tāmatameṉṟu mācilvāḻivāḻiyē.

3.34:
caṭaiyaṉ ṟiṟalavarkaḷ peruñāṉakkaṭalataṉai
yiṭaiyamiḻātu kaṭakkiṉum ītaḷaveṉṟaṟiyār
viṭaiyuṭaṉēḻaṉṟaṭarttavaṉ meyyaruḷ peṟṟanallōr
aṭaiyavaṟinturaikka aṭiyōmumaṟintaṉamē.

3.35:
pāvaḷarun tamiḻmaṟaiyiṉ payaṉē koṇṭa
pāṇperumāḷ pāṭiyatōr pāṭalpattiṟ
kāvalaṉuṅkaṇavaṉumāyk kalantuniṉṟa
kāraṇaṉaik kaṟuttuṟanāṅkaṇṭapiṉpu
kōvalaṉuṅkōmāṉumāṉavannāḷ
kuravaipiṇai kōviyartaṅkuṟi pēkoṇṭu
cēvaluṭaṉ piriyāta peṭaipōṟcērntu
tīviṉaiyōr taṉimaiyelān tīrntōnāmē.

3.36:
ātimaṟaiyeṉa vōṅku maraṅkattuḷḷē
aruḷāruṅkaṭalaik kaṇṭavaṉ nampāṇaṉ
ōtiyatōriru nāṉkumiraṇṭumāṉa
orupattum paṟṟākavuṇarnturaittō
nītiyaṟiyāta nilaiyaṟivārkkellā
nilaiyituvēyeṉṟu nilaināṭiniṉṟōm
vētiyartām viritturaikkum viḷaivukkellām
vitaiyākumitu veṉṟuviḷampiṉōmē.

3.37:
kāṇpaṉa vumuraippaṉavu maṟṟoṉṟik
kaṇṇaṉaiyē kaṇṭuraitta kaṭiyakātaṟ
pāṇperumāḷaruḷ ceyta pāṭalpattum
paḻamaṟaiyiṉ poruḷeṉṟu paravukiṉṟōm
vēṇperiya viritirai nīr vaiyattuḷḷē
vētānta vāriyeṉaṉṟiyampaniṉṟō
nāṇperiyōmallōm nām naṉṟuntītu
namakkuraip pāruḷareṉṟu nāṭuvōmē.

cīrār tūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : mūlam, kāraṇamum, yāṉeṉatu, yātāmivai, iruvilaṅku kaḻittu, uṟavai, karumameṉa, viṉaiviṭuttu, eṉṉatiyāṉ, oṇṭoṭiyāḷ, tuyya maṉattar, aṟiyāta, tattuvamum, parakkum, cōkam, orukkālē, poṉṉai, vētattiraḷ, mūvulakum, tiruttam, iṭampeṟṟār, iraṇṭu, malaiyum, kaṇṇaṉkaḻal, poṅku, cīrkkaṭal, kāciṉi, antamilāpēr, tāṉtaṉakku, kaḻiyāta, niṉṉaruḷ, paravu, alarnta, caṭaiyaṉ, pāvaḷarum, ātimaṟai, kāṇpaṉavum, aṭaṟpuḷ.

4. Paramapatacōpāṉam

ciṟapputtaṉiyaṉ
tēṉēṟu tāmaraiyā ṭirumār paṉṟaṉ
ṟiṇṇaruḷā lavaṉaṭiyil vivēkam peṟṟiṅ
kūṉēṟu pavakkuḻiyai veṟutta taṟpi
ṉūrviratti yuṭaṉviṉaiyiṉ ṟiraḷuk kañcik
kūṉēṟu piṟaiyiṟaiyōṉ cāpan tīrttāṉ
kuraikaḻalē caraṇaṭaintu kurampai viṭṭu
vāṉēṟum vaḻippaṭika ḷaṭaivē kaṇṭa
vaṇpukaḻttūp pulvaḷḷa laruḷpeṟ ṟōmē.

4.1:
aṭaṟpuḷ ḷaraciṉu mantaṇar māṭṭiṉu miṉṉamutak
kaṭaṟpaḷḷi taṉṉiṉuṅ kāviri yuḷḷa mukantapirā
ṉiṭaippiḷḷai yāki yuraitta turaikku metivaraṉār
maṭaippaḷḷi vanta maṇameṅkaḷ vārttaiyuṇ maṉṉiyatē.

4.2:
kaḷḷa maṉattuṭaṉ kaṇṭu muyaṉṟa kaṭuviṉaiyā
ṉaḷḷiru ḷāḻiyi ṉaṟcuvai yainteṉa nāṭiyavō
raḷḷali ṉāḷum viḻuntaḻi yāvakai yāraṇanūl
vaḷḷal vaḻaṅkiya vāṉpaṭi yāṉa vaḻiyituvē.

4.3:
aruvuruvāṉavaiyaṉait tumaṟivārēṉum
aruṅkalaikaḷ kaṟṟuraikka vallārēṉun
taruma vaḻiyaḻiyāmaṟ kāppārēṉun
taṉimaṟaiyiṉ tāṟpariyantaruvārēṉum
iruviṉaiyiṉoḻukkat tālēvalōrātu
iṅkēnāñciṟaiyirunta vīṉantīrkkun
tirumakaḷār piriyāta tēvaṉ ṟiṇṇan
tēṟātār tiṇpaṭiyilēṟatārē.

4.4:
maṟuttār tiruvuṭaṉ mārpiṟṟataritvaṉ vācakattai
maṟuttār mayakkamum maṟṟataṉāl vantamānaraku
niṟuttār pavattil neṭunāḷuḻaṉṟamai kaṇṭataṉāl
veṟuttu, āraṇa neṟiyē veḷkiyōṭaviraivarkaḷē.

4.5:
vāṉpaṭṭa maṉṉiruḷil mayaṅkumāṟu
maṟittoru kāleṉai yūḻi ceṉṟāl aṉṟōr
ūṉpaṭṭa vuṭalāḻi viṉai yoḻukkil
orukaraiyuṅ kāṇātē yoḻuku māṟun
tēṉpaṭṭa viṭampōlattittikkiṉṟa
ciṟupayaṉē yuṟupayaṉeṉṟa runtumāṟun
tāṉpaṭṭa paṭiyin nērtāṉē kaṇṭu
taḷarntiṭu mēlvaḷarntiṭumē takkavāṟē.

4.6:
ulakattuyarntavar oṉṟumpayaṉilu ṟuntuyarum
alakiṟpaṭāta appōkaṅkavarnteḻumam puyattōṉ
kalakat toḻil matukaiṭaparāṟ paṭuṅkaṭṭa meṇṇiṟ
palakaṟṟa meyyaṭiyār paṭiyārikkaṭumpavattē.

4.7:
tantiraṅkaḷa ḷavilarāyt taṉattāl mikkatār
vēntar toḻavaiya māṇṭār māṇṭār
cantiraṉuñcūriyaṉum vīyuṅkālan
tārakaiyiṉ vaṭamuṟṟut, taṉivāṉāḷum
intiraṉumēṟuyartta vīcaṉṟāṉum
īriraṇṭu mukattāṉumillā vannā
ṇantirumāl nilaikaṇṭār nākamellā
narakeṉṟu naṟpatamē nāṭuvārē.

4.8:
tuṟavaṟamē tuṇivār tuṇukkaṟṟa viḷantuṇivōr
uṟavilarātaliṉ nāmuyarntāru ṭaṉoṉṟi niṉṟō
maṟavaḻi māṟṟi emmaiyalait tīrttavar maṉṉaruḷāṟ
kaṟavaiyukanta pirāṉ kaḻal cūṭuṅkaruttiṉamē.

4.9:
vantaṉapōl varuvaṉavu maṉantamāki
māḷāta tuyartaruval viṉai neruppukku
intaṉamāyeṇṇiṟanta kālamellām
iṉṉamum mippavakkuḻikkē yiḻiyā vaṇṇam
ventatoru kuḻaviyai naṟkumaraṉākkum
veṟittuḷa vavittakaṉār vitiyē koṇṭār
pantaṉamā mavaiyaṉaittum pāṟukaikkup
paḻa maṟaiyiṉ parama neṟi payiluvārē.

4.10:
karumālaiyil varuṅ kaṭṭaṅkaḻik kuṅkarut tuṭaiyār
orumālperukum yōkiṉ muyaṉṟum ataṉṟiyu nan
tirumālaṭiyiṇai tiṇ caraṇākumeṉavarittun
tarumāliṉiyavai tāṉēyeṉat taka veṇṇuvarē.

4.11:
muñceyta viṉaittiraḷiṉ muḷaitta taṉṟi
muṟṟuḷḷa mutalarintu muḷaitta kūṟṟiṟṟaṉ
ceyya tiruvaruḷā licaivu pārttut
taḻalcērnta tūlameṉat tāṉē tīrttup
piṉceyta viṉaiyiṉiṉai voṉṟā toṉṟum
piḻaipoṟuttu vēṟuḷatu virakāṉ māṟṟu
meñceyya tāmaraikkaṭ perumā ṉeṇṇa
meṇṇātā reṭṭiraṇṭu meṇṇā tārē.

4.12:
uṟaiyiṭṭa vāḷeṉa vūṉu ḷuṟaiyu muyōkiyarai
naṟaimaṭ ṭoḻivaṟṟa naṟṟuḷa vēntiya nāyakaṉṟā
ṉiṟaimaṭ ṭilāta neṭumpayaṉ kāṭṭa niṉaintuṭalac
ciṟaiveṭṭi viṭṭu vaḻippaṭut tumvakai ceytiṭumē.

4.13:
muṅkaruviyīraintum maṉattiṟkūṭṭi
mukkiyamāmaruttilavai cērttu, atellām
naṉkuṇarumuyiriṉiṟcērttu aimpūttatai
naṇṇuvittut tāṉ ṟaṉ pālvaikku nātaṉ
oṉpatuṭaṉ vācali raṇṭuṭait tāyuḷḷē
oru kōṭituyar viḷaikku muṭampā yoṉṟum
vaṉ ciṟaiyiṉ ṟalaivācal tiṟantu nammai
vāṉēṟa vaḻipaṭutta maṉamuṟṟāṉē.

4.14:
teruḷār piramapurat tiṟaicērntu iṭantīrntavar tā
maruḷār piramapurac ciṟaitīrntapiṉ vantetirkoṇṭu
aruḷālamarar naṭatta immāyayai kaṭanta taṟpiṉ
curuḷār pavanarakac cuḻalāṟṟiṉ cuḻṟciyilē.

4.15:
viḻiyallāl vēlillai viṇṇiṉ mātar
mēṉiyallāl villillai mīṉavaṟku
moḻiyallāla mutillaiyeṉṟumuṉṉāṇ
muttivaḻi muṉintaṭainta mōkantīrntōṅ
kaḻiyallāṟ kaṭalillai yeṉpārpōlak
kāriyamē kāraṇameṉṟuraippār kāṭṭum
vaḻiyallā vaḻiyellaṅkaṭantōm maṟṟum
vāṉēṟum vaḻikaṇṭō makiḻntiṭṭō mē.

4.16:
vaṉpaṟṟuṭaṉ mayal pūṇṭu maṟṟōrkatiyāl, iṉanāḷ
eṉpaṟṟatu peṟuntāṉamumettaṉai pōtuḷatān
tuṉpaṟṟa taṉṟuṇivāṟ ṟuyartīrkkuntuḻāy muṭiyāṉ
iṉpuṟṟa nalvaḻiyāl ēṟṟunaṟpatameṇṇuvamē.

4.17:
paṇṭaiyiruviṉaiyāṟṟiṟ paṭintu pāraṅ
kāṇātē yoḻukiya nām pākkiyattāl
vaṇṭamarumalar mātar miṉṉāy maṉṉa
vaicayanti maṇivillāy viḷaṅka, vāṉcēr
koṇṭalaruṇ maḻai poḻiyavanta toppāṅ
kuḷirntu teḷintamutāya viracai yāṟṟaik
kaṇṭaṇukik karuttālē kaṭantu mīḷāk
karaikaṇṭō r katiyellāṅkatit tiṭṭō mē.

4.18:
pūvaḷarunti rumātu puṇarnta nampuṇṇiyaṉār
tāvaḷamāṉa taṉittivañcērntu tamaruṭaṉē
nāvaḷarum perunāṉ maṟaiyōtiya kītamellām
pāvaḷarun tamiḻp pallāṇṭicaiyuṭaṉpāṭuvamē.

4.19:
aṭalurakamuṇṭu miḻntavarukkaṉ pōla
vaḻukkaṭaintu kaḻuviya naṟṟaraḷam pōlak
kaṭaloḻukik karaicērnta kalamē pōlak
kāṭṭutīk kalantoḻinta kaḷiṟēpōla
maṭalkavaru mayalkaḻinta māntarpōla
vañciṟaipōy maṉṉarpatam peṟṟārpōla
uṭaṉmutalā vuyirmaṟaikku māyainīṅki
yuyarnta patamē ṟiyuṇarntoṉṟiṉōmē.

4.20:
maṇṇulakil mayaltīrntu maṉantatumpi
maṉṉāta payaṉikantu, mālēyaṉṟik
kaṇṇilateṉṟañciyavaṉ kaḻalē pūṇṭu
kaṭuñciṟai pōykkaraiyē ṟuṅkatiyēceṉṟu
viṇṇulakil viyappellām viḷaṅkak kaṇṭu
viṇṇavartaṅkuḻāṅkaḷuṭaṉ vētampāṭip
paṇṇulakiṟ paṭiyāta vicaiyāṟpāṭum
pallāṇṭē pallāṇṭum pāṭuvōmē

4.21:
māḷāta viṉaiyaṉaittum māḷanām pōy
vāṉēṟi malarmakaḷāraṉpūṇun
tōḷāta māmaṇikkut toṇṭupūṇṭu
toḻutukantu tōttiraṅkaḷ pāṭiyāṭik
kēḷāta paḻamaṟaiyiṉ kītaṅkēṭṭuk
kiṭaiyāta pēriṉpam perukanāḷu
mīḷāta pēraṭimaikkaṉpu peṟṟō
mētiṉiyili rukkiṉṟōm vitiyiṉālē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : aṭaṟpuḷ, kaḷḷamaṉa, aruvuru-aṉaittum, maṟuttār, vāṉpaṭṭa, ulakattu, tantiraṅkaḷaḷavilar, tuṟavaṟamē, vantaṉa, karumālai, muñceyta, uṟaiyiṭṭa, muṉkaruvi, teruḷār, viḻiyallāl vaṉpaṟṟuṭaṉ, paṇṭaiyiru, pūvaḷarum, aṭalurakam, maṇṇulakiṉ, māḷāta, eṇṭaḷa.

5. Paramatapaṅkam

5.1:
eṇṭaḷa vampuyattuḷ ilaṅkummaṟukōṇamicai
vaṇpaṇilantikiri vaḷaivilvaḷaivāymucalan
tiṇkaiyilakucam cīrtikaḻuṅkatai ceṅkamalam
eṇpaṭaiyēntiniṉṟāṉ eḻilāḻiyiṟaiyavaṉē.

5.2:
viṭuneṟiyañci viṭat toṭakkiya
vitiyaraṭaintu toḻatta ḻaittateḻu
viḻiyaruḷ tantu vilakkaṭikkaḷai
virakiliyampi vilakki vaittaṉar
koṭuviṉaiyeṉ pataṉait tiṉaittaṉai
koṇarta likanta kuṇattaṉattiṉar
kurukaiyil vantu koḻuppaṭakkiya
kulapati tanta kuṟippil vaittaṉar
kaṭunarakaṉ pukaḻaṟṟi maṟṟoru
kati peṟumaṉpilemaip poruttiṉar
kamalaiyukanta kaṭaṟ kiṭaikkaṭal
karuṇai yuyarntatiṭark korukkiṉar
paṭumutaliṉṟi vaḷartta naṟkalai
palapalavoṉṟa vemakkuraittaṉar
paḻa maṟaiyanti naṭaik kiṭaiccuvar
paramatameṉṟatiṭitta pattarē.

5.3:
pōmuraikkum poruḷ yāmaṟiyōm poruḷār maṟaiyiṟ
ṟāmuraikkiṉṟaṉa tāmēyaṟiyun taramuṭaiyār
āmuraikkeṉṟi vaiyāynteṭuttu āraṇa nūl vaḻiyē
nāmuraikkum vakai nallaruḷēntinaviṉṟaṉarē.

5.4:
cittumacittu miṟaiyumeṉat teḷivuṟṟuniṉṟa
tattuva mūṉṟum taṉittaṉikāṭṭuntaṉi maṟaiyāṉ
muttivaḻikkitu mūlameṉat tuṇivārkaḷaiyuṅ
katti mayakkuṅkata karai nāṅkaṭikiṉṟaṉamē.

5.5:
muttiṉ vaṭaṅkaḷeṉa mukuntaṉ puṉaimūvakaiyāñ
cittilarucurutic cevvaimāṟiya cintaikaḷāṟ
pattiliraṇṭu meykkap pakaṭṭum paravātiyartaṅ
kattil viḻuntaṭainta aḻukkiṉṟu kaḻaṟṟiṉamē.

5.6:
nākkiyalum vakai nammaiyaḷitta varnallaruḷāṟ
pākkiyamēntip paraṉaṭiyār tiṟampārttataṟpiṉ
ṟākkiyar taṅkaḷ ṭalaimicai tākkit taṉimaṟaitāṉ
pōkkiya meṉṟataṉil poymmataṅkaḷaip pōkkuvamē.

5.7:
tīvakai māṟṟi aṉṟōrtērilā raṇampāṭiya nan
tēvakicīr makaṉār tiṟampāvaruḷ cūṭiyanā
mūvakaiya maṟiyāttattuvattiṉ mukamaṟivār
nāvakaiyē naṭattum naṭaipārttu naṭantaṉamē.

5.8:
vēlaippuṟamakaṅkāṇpatu pōl vētanaṉṉeṟicēr
nūlaippuṟa makaṅkāṇṭalil ṉuṇṇaṟiviṉṟi niṉṟīr
mālaip peṟa vaḻikāṭṭiya tēcikar vācakamē
yōlaippuṟat tileḻutukiṉṟōm uḷḷeḻutumiṉē.

5.9:
ciṟainilaiyām pavattil ciṟutēṉiṉpamuṇṭuḻalvār
maṟainilaikaṇṭaṟiyā mayaṉ māṟṟiya maṉṉaruḷāṟ
ṟuṟainilai pārameṉat tuḷaṅkāvamutakkaṭalām
iṟainilaiyāmuraittōm eṅkuruk kaḷiyampiṉavē.

5.10:
veṟiyār tuḷavuṭai vittakaṉṟaṉmaiyiṉ meyyaṟivār
kuṟiyār neṭiyavareṉṟu orukuṟṟam piṟarkkuraiyār
aṟiyār tiṟattilaruḷpurintu āraṇa naṉṉeṟiyāṟ
ciṟiyār vaḻikaḷaḻippatuṅ tīṅkukaḻippataṟkē.

5.11:
miṇṭuraikka viraku taruntarukkaṅkoṇṭē
vēṇṭuṅkāl vēṇṭuvatē viḷampukiṉṟār
kaṇṭataṟku viparītaṅkattu kiṉṟār
kāṇāta kuṟaimaṟaiyiṟ kāṭṭa niṟpār
paṇṭoruttaṉ kaṇṭuraittēṉ nāṉēyeṉṉap
palavakaiyilu pātikaḷāṟ paṭintu vīḻvār
koṇṭalokkun tirumēṉimāyak kūttaṉ
kuraikaḻal cērvitivakaiyiṟ kūṭātārē.

5.12:
kaṇṭatu meyyeṉil kāṇumaṟaiyilaṟivu kaṇṭō m
kaṇṭatalāta tilateṉil kaṇṭilaṅkuṟṟamitiṟ
kaṇṭatupōl maṟaikāṭṭuvatum kaṇṭatottataṉāl
uṇṭatukēṭkum ulōkāyatareṉṟumīṟuvatē.

5.13:
kaṇṭataṉāṟ kāṉāta taṉumikkiṉṟār
kaṇṭoruttaṉuraittataṉaik kavarukiṉṟār
uṇṭupacike ṭumeṉṟē yuṉarntuṇ kiṉṟār
oṉṟālēyoṉṟait tāñcatikkiṉṟār
paṇṭumulaiyuṇṭataṉāl mulaiyuṇkiṉṟār
pārkkiṉṟār palavallāt tammai maṟṟum
kaṇṭu mati keṭṭa nilai kāṇakillār
kāṇāta tilateṉṟu kalaṅkuvarē.

5.14:
kāṇātila teṉuṅkalvi yiṉāraik kaṭintataṟpiṉ
kōṇārkutarkkaṅkaḷ koṇṭē kuḻappum pavuttarkaḷi
ṉāṇātaṉaittumila teṉṟum nālvakaiyaṉṟiteṉṟum
vāṇāḷaṟukkiṉṟa mattimattāṉ vaḻimāṟṟuvamē.

5.15:
māṉamilaimēyamilai yeṉṟum maṟṟōr
vātaneṟiyilaiyeṉṟum vātupūṇṭa
tāṉumilai taṉṉuraiyum poruḷumillai
tattuvattiṉuṇartti cayamillaiyeṉṟum
vāṉavarumāṉa varumaṉamum veḷka
vaḷampēcumati kēṭaṉmattimattāṉ
ṟēṉaneṟikoṇṭaṉaittunti ruṭāvaṇṇañ
ceḻumatipōleḻu matiyāṟ cēmittōmē.

5.16:
muṟṟuñcakattilateṉṟē pakaṭṭiyamuṭṭarai, nāñ
cuṟṟuntuṟantu tuṟaiyilniṉṟē tukaḷākkiyapiṉ
maṟṟoṉṟilatu matipalavuṇṭeṉṟu vañcaṉaiyāṟ
caṟṟuntuṟanta yōkācaraṉaic catikkiṉṟaṉamē.

5.17:
uḷakkatiyai nāmuḷḷiyuḷḷantēṟi
ulakattārukanticaiya vulakuṇṭeṉṟōm
iḷakkavāritākiya naṟṟarukkañcērnta
veḻiṉmaṟaiyilī caṉuṭaṉemmaik kaṇṭō m
viḷakkuniraipōl matikaḷ vēṟāy vēṟoṉ
ṟaṟiyātē viḷaṅkumeṉa viḷampukiṉṟa
kaḷakkaruttaṉ kaṇṇiraṉṭu maḻittōm nāṇāk
kākampōṟ ṟirintavaṉeṉ kataṟumāṟē.

5.18:
poruḷoṉṟilateṉṟu pōtamoṉṟukoṇṭa poyyarai, nān
teruḷkoṇṭu tīrtta piṉ kāṇavoṇṇāp poruḷtēṭukiṉṟa
maruḷkoṇṭa cūturaikkum cauttirāntikaṉvaṇṇikkai nām
iruḷkoṇṭa pāḻṅkiṇareṉṟu ikaḻntōṭaviyumpuvamē.

5.19:
nilaiyillāp poruḷmatiyai viḷaittut tāṉ
cērniṟaṅkoṭuttut tāṉaḻiyun, taṉṉālvanta
nilaiyillāmati taṉṉilniṟattaik kāṇum
itukāṇum poruḷ kāṇkaiyeṉṟa nīcaṉ
mulaiyillāt tāykoṭutta mulaippāluṇṇum
mukamillāmoḻiyeṉavē moḻinta vārttai
talaiyillāt tāḷūruṅkaṇakkāy niṉṟa
kaṭṭaḷai nāṅkaṇṭiṉṟu kāṭiṉōmē.

5.20:
kāṇkiṉṟavaṉilai kāṭciyuṅkaṇṭatumuṇṭu, avaitām
eṇkoṇṭaṉavaṉṟu ivaṟṟiṟkuṇamu nilaiyumilai
cēṇkoṇṭacantatiyāl cērntumoṉṟeṉa niṟkkumeṉṟa
kōṇkoṇṭakōḷurai vaipāṭikaṉ kuṟaikūṟuvamē.

5.21:
kumpiṭuvārāreṉṟu tēṭukiṉṟār
kuṇaṅkaḷaiyuntaṅka ḷukkuk kūṟukiṉṟār
tampaṭiyaittamarkkuraittup paṭivikkiṉṟār
tamakkiṉimēl vīṭeṉṟu cātikkiṉṟār
tampuṭavaiyuṇal kuṟittu neṭiteṇkiṉṟār
cantatikkut tavampalikkat tām pōkiṉṟār
cempaṭavar ceykiṉṟa ciṟṟiṉippaic
cēvakap paṟṟuṭaṉē nāñcekuttiṭṭō mē.

5.22:
vētaṅkaṇ mauliviḷaṅka viyācaṉ viritta naṉṉūṟ
pātaṅkaḷāṉa patiṉāṟil īcaṉpaṭimaṟaittup
pētaṅkaḷillaiyeṉṟu ōrpiramappicciyampukiṉṟa
pōtaṅkaḻintavaṉaip puttarmāṭṭuṭaṉ pūṭṭuvamē.

5.23:
pirivillā viruḷoṉṟu piṇakkoṉṟillap
peruveyilai maṟaittulakaṅkāṭṭumeṉṉa
vaṟivillā vaṟivoṉṟaiyavittaimūṭi
yakampuṟameṉṟi vaiyaṉaittumaikkumeṉpār
ceṟivillāp puttaruṭaṉ cērntukeṭṭār
cīvaṉaiyumīcaṉaiyuñcitaikkappārttār
neṟiyillā nērvaḻiyuntāṉēyāṉā
ṉeṭumālai nāmaṭaintu nilaipeṟṟōmē.

5.24:
cōtaṉaiviṭṭoruttañcola meyyeṉac cōkataraic
cētaṉaiyaṟṟavareṉṟu citaittapiṉ, cīvarkaṭkōr
vētaṉaiceykai veṟumaṟameṉṟu viḷampivaittē
mātavameṉṟu mayir paṟippārmayal māṟṟuvamē.

5.25:
coṉṉār tāñcoṉṉa telāntuṟavō meṉṟuñ
coṉṉatuvē coṉṉatalatākumeṉṟun
tiṉṉātuntiṉṉumatu mēkameṉṟuñ
ciṟiyaṉumām periyaṉumāñcīvaṉeṉṟum
maṉṉātumaṉṉumatumoṉṟēyeṉṟum
vaiyamelām viḻukiṉṟa teṉṟumeṉṟun
teṉṉāṭum vaṭanāṭuñcirikkap pēcuñ
ciṉaneṟiyār ciṉamellāñcitaittiṭṭō mē.

5.26:
ēkāntikamoṉṟumillaiyeṉṟu ācaiyaittāmuṭuppār
cōkāntamākat tuṟappuṇṭapiṉ ṟoḻilvaitikameṉṟu
ēkāntikaḷcoṉṉa vīcaṉpaṭiyil vikaṟpameṇṇum
lōkāntavīṇartam vētānta vārttai vilakkuvamē.

5.27:
oṉṟeṉavum palaveṉavuntōṟṟukiṉṟa
ulakellāmoru piramantāṉēyākki
naṉṟeṉavuntīteṉavum pirintavellā
naṉṟaṉṟutītaṉṟēyeṉa naviṉṟār
kaṉṟumalarpacuvu malarāki niṉṟē
kaṉṟākip pacuvāki niṉṟavaṇṇam
iṉṟumaṟaimāṭṭukkōriṭaiyaṉāṉa
ēkāntiyicaintiṭa nāmiyampiṉōmē.

5.28:
cāyā maṟaikaḷiṟ cattanteḷintiṭac cāṟṟutalāṟ
ṟūyārivareṉṟu tōṉṟaniṉṟē palacūtukaḷāṉ
māyāmatamum maṟuciṉavātum pavuttamuñcēr
vaiyākaraṇarcollum maṟumāṟṟaṅkaḷ māṟṟuvamē.

5.29:
kalattiṟ kalaṅki varuṅkāṇikkellāṅ
kaṇṇāṟucatira vaḻikaṭṭuvār pōl
ulakattil maṟaicērntavuraika ṭammāl
orupiḻiyuñcērāmalu pakarittār
palakattum pavuttarmutalāṉa paṇṭaip
pakaṟkaḷḷar pakaṭṭaḻikkap paravum poyyāñ
cilakaṟṟuc cittāntamaṟiyakillāc
ciṟuvariṉi mayaṅkāmaṟ cēmittōmē.

5.30:
kaṇṭatalātaṉa kaṭṭutalāṟf kaṇṭaviṭṭataṉāṟ
paṇṭuḷa tāṉamaṟaikkup paḻamaiyai māṟṟutalāṟ
koṇṭatumīcaṉaik koḷḷāvakaiyeṉṟu kūṟutalāl
kaṇṭakarāy niṉṟa kāṇātar vātaṅkaḻaṟṟuvamē.

5.31:
ākamattai yaṉumāṉa meṉkaiyālum
aḻiyāta maṟaiyaḻikka niṉaittalālum
pōkamaṟṟoru palam pōṟkiṭakkai tāṉē
puṇṇiyarkku vīṭeṉṟu puṇarttalālu
mākamotta maṇivaṇṇaṉ paṭiyai māṟṟi
maṟṟavaṉukkoru paṭiyai vakuttalāluṅ
kākamotta kāṇāta taṉ kaṇṇai vāṅkik
kākkaikkāreṉṟalaṟṟak kāṭṭiṉōmē.

5.32:
kōtama nūlkaḷaik kuṟṟamilāvakai kūṭṭalumāṅ
kōtukaḻittu orukūṟṟiṟkuṇaṅkaḷaik koḷḷavumām
yātu mikantu orunītiyaiyāmēvakukkavumām
vētiyar naṉṉayavittarameṉpatu meyyuḷatē.

5.33:
nāṉ maṟaikkuttuṇaiyāka nallōreṇṇu
nāliraṇṭiloṉṟāṉa nayanūltaṉṉiṟ
kūṉmaṟaittal kōtuḷatu kaḻittaṉ maṟṟōr
kōṇāta kōtil vaḻivakuttalaṉṟi
yūṉmaṟaitta vuyiroḷipōlotta tovvātu
uyirillākkāṇāta muraittavellām
vāṉmaṟaikkamaṭikōlum vaṇṇameṉṟo
maṟṟitaṟkār maṟumāṟṟam pēcuvārē.

5.34:
īcaṉumaṟṟaṇaṅkumilateṉṟu eḻilnāṉmaṟaiyiṟ
pēciyanalviṉaiyāl perumpāḻukku nīriṟaikku
nīcarainītikaḷāṉika māntattiṉūl vaḻiyē
māciṉmaṉaṅkoṭuttum maṟumāṟṟaṅkaṇf māṟṟuvamē.

5.35:
kaṉaikaṭalpōloru nīrāñcūttirattaik
kavantaṉaiyu mirākuvaiyum pōlakkaṇṭu
niṉaivuṭaṉē nilaittaruma mikantu niṟku
nīcarnilai nilaināṭa vaṇṇameṇṇi
viṉaiparavucaimiṉiyār vētanūlai
vētānta nūluṭaṉē virakāṟkōtta
muṉaiyuṭaiya muḻumati nammuṉivarcoṉṉa
moḻivaḻiyē vaḻiyeṉṟu muyaṉṟiṭṭō mē.

5.36:
mukkuṇamāyniṉṟa mūlappirakirutikku, aḻiyā
vakkuṇamaṟṟa aruttuṇai maṟṟataṟ kīcaṉilai
ikkaṇaṉaippaṭiyai yaintumeṇṇil muṉmuttiyeṉṉum
pakkaṇavīṇar paḻampakaṭṭaip paḻutākkuvamē.

5.37:
īcaṉilaṉeṉ pataṉā leṉṟuñcīvar
eṅkumuḷarilaruṇarvai yeṉṟavattāṟ
pācameṉum pirakirutitaṉṉāl eṉṟum
palamumilai vīṭumilai yeṉṉum paṇpāṟ
kāciṉi nīr mutalāṉa kāriyaṅkaḷ
kaccapattiṉ kālkai pōleṉṉuṅkattāl
nācamalatilai kāṇum ñālattuḷḷīr
nāmicaiyāc cāṅkiyattai nāṭuvārkkē.

5.38:
tāvippuvaṉaṅkaḷ tāḷiṉai cūṭṭiya, tantaiyuntip
pūviṟpiṟakkiṉum pūtaṅkaḷellām puṇarttiṭiṉu
nāviṟpiriviṉṟi nāmaṅkai vāḻiṉum nāṉmaṟaiyiṟ
pāvittataṉṟiyuraippatu pāṟum patarttiraḷē.

5.39:
kāraṇaṉāyulaka ḷikkuṅkaṇṇaṉ ṟēcaik
kaṇṇāṭi niḻal pōlak kāṇkaiyālun
tāraṇaiyiṉ muṭivāṉa camātitaṉṉait
taṉakkēṟum viḷakkeṉṟu taṉikkaiyāluṅ
kāraṇamāmatu taṉakkuppayaṉāñ
cīvaṉkaivaliya nilaiyeṉṟu kaṇikkaiyāluṅ
kōraṇiyiṉ kōlameṉakkuk kuṟikkalākuṅ
kōkaṉakattayaṉ kūṟuñcamayak kūṟṟē.

5.40:
cātucaṉaṅkaḷelāñcaccai yeṉṉum calampuṇarttār
kōtama cāpamoṉṟāl koṭuṅkōlaṅkaḷ koṇṭulakiṟ
pūtapatikkaṭiyā reṉaniṉṟu avaṉ poyyuraiyāl
vētamakaṟṟa niṟpār vikaṟpaṅkaḷ vilakkuvamē.

5.41:
mātavaṉē paraṉeṉṟu vaiyaṅkāṇa
maḻuvēntimayal ṟīrkka vallatēvaṉ
kaitavamoṉṟu kantavaraik kaṭiyacāpaṅ
kativiyatālataṉ palattaikkarutip paṇṭai
vētaneṟiyaṇukātu vilaṅkutāvi
vēṟākavirit turaitta vikaṟpamellām
ōtuvatukuttirattuk keṉṟuraittāṉ
ōtātē yōtuvikku moruvaṉṟāṉē.

5.42:
kantamalarmakaḷ miṉṉuṅkārār mēṉik
karuṇaimukil kaṇṭa kaṇkaḷ mayilāyālum
antamilpēriṉpat tilaṭiyarōṭē
aṭimaiyeṉum pēramuta maruntivāḻat
tantamati yiḻantaraṉār camayampukkut
taḻalvaḻipōyt taṭumāṟit taḷarntu vīḻntīr
cantaneṟi nēraṟivār caraṇañcērntu
caṅkētattava muṉivīr tavirmiṉīrē.

5.43:
yātumilātavaṉṟum yavarkkunnaṉṟiyeṇṇiya, nam
mātavaṉār vataṉattamutuṇṇum valampuripōl
vātukaḷālaḻiyā maṟaimauliyiṉ vāṉporuḷē
yōtiyapañcāttiramukavārai yoḻukkuvamē.

5.44:
pūvalarunti ruvuntippuṉitaṉ vaiyam
poṉṉaṭiyālaḷantiruvar pōṟṟiniṉṟa
nāvalaruṅkalaikaḷelān taṉṉai nāṭa
nāṭāta naṉṉatiyā naṇuku nātaṉ
kōvalaṉāy niraiyaḷitta niṟaipōl vētaṅ
kōvākak kōmāṉāyataṉ pālcērttuk
kāvalitu nalluyirukkeṉṟu kāṭṭuṅ
kārttayukak katikaṇṭō ṅkarai kaṇṭō mē.

5.45:
namakkārtuṇaiyeṉa nāmeṉṟaruḷ tarunāraṇaṉār
umakkāṟivaiyeṉṟa ṭiyiṇaikāṭṭa uṇarntaṭaiyum
emakkōrparamiṉiyillātu iruviṉaimāṟṟutaliṟ
ṟamakkēparameṉṟu tāmuyalunta rañcāṟṟuvamē.

5.46:
palattilorutuvakkaṟṟa patavikāṭṭip
palluyiruntaṭumāṟap paṇṇukiṉṟa
kalittiraḷiṉ kaṭuṅkaḻutaikkat tumāṟṟik
kaṇṇuṭaiyār kaṇṭuraitta katiyaic coṉṉōm
valattila kumaṟu voṉṟāmal maṟuvoṉṟillā
māmaṇiyāy malar mātaroḷiyām, mannaṉ
ṉalattiloru nikarillā nātaṉ pāta
nalvaḻiyāmal vaḻakkār naṭattuvārē.

5.47:
ellārkkumeḷitāṉa vēṟṟattālum
iṉiyuraikkai mikaiyāṉa virakkattāluñ
collārkku maḷavāluma maitalālun
tuṇivaritāyt tuṇaituṟakkuñcukarattāluṅ
kallārkkuṅkaṟṟār coṟkavartalāluṅ
kaṇṇaṉurai muṭicūṭi muṭittalālu
nallārkkuntīyārkku mituvē naṉṟā
nāraṇaṟkēyaṭaikkalamāy naṇukuvīrē.

5.48:
paṇṭaimaṟaikkup pakaiyeṉaniṉṟa paramataṅkaḷ
koṇṭavarkoḷḷum payaṉoṉṟilateṉuṅkūr matiyāl
vaṇṭuvaraik karacāṉa nammāyaṉai, vāṉulakiṟ
kaṇṭukaḷippateṉum kātaloṉṟaik karutuvamē.

5.49:
kalantikaḻum pōkaṅkaḷ kaṇṭuveḷkik
kāriyamuṅkāraṇamuṅkaṭantu nām pōyk
kulantikaḻuṅkurukkaḷaṭi cūṭi maṉṉuṅ
kuṟṟavēlaṭiyavar taṅkuḻāṅkaḷ kūṭi
valantika ḻuntirumakaḷum maṟṟiṭattē
maṉṉiya maṇmakaḷā runīḷaiyāru
nalantikaḻa vīṟṟirunta nātaṉ pāta
namakkituvē muṭiyeṉṉa naṇṇiṉōmē.

5.50:
māṉaṅkaḷiṉṟi vakuttuṟaikkiṉṟa mataṅkaḷelān
tāṉaṅkaḷaṉṟu taruma neṟikkeṉṟu cāṟṟiyapiṉ
vāṉaṅkavarntu maṟaimuṭi cūṭiya mātavattōr
ñāṉaṅkaḷoṉṟa naṭakkiṉṟa nalvaḻi nāṭuvamē.

5.51:
taṉṉaṭikkīḻulakēḻaiyumvaitta taṉitirumāl
poṉṉaṭikkēṟkiṉṟa puṇṇiyarkēṇmiṉ, pukalaṟivār
muṉṉaṭipārttu muyalutalāl avarcāyaiyeṉap
piṉṉaṭipārttu naṭantu perumpatamēṟuvamē.

5.52:
vaiyamelāmiruḷ nīkku maṇiviḷakkāy
maṉṉiya nāṉ maṟaimauli matiyē koṇṭu
meyyalatu viḷampā taviyācaṉ kāṭṭum
vilakkillā nalvaḻiyē viraintu celvīr
aiyamaṟavaṟu camayakkuṟumpaṟuttōm
aṇiyaraṅka raṭiyavarkkēyaṭimai ceytō
maiyakaṭalvaṭṭattuṇf maṟṟuntōṟṟum
vātiyartam vāyppakaṭṭai māṟṟiṉōmē.

5.53:
kōtavamoṉṟillāta takavēkoṇṭa
koṇṭaleṉa vantulakilaivarkkaṉṟu, ōr
tūtuvaṉāyoru kōṭimaṟaikaḷellān
toṭarntōṭat taṉiyōṭittuyarantīrtta
mātavaṉārvaṭa koṅkil vāṉiyāṟṟiṉ
vaṇṇikai naṉṉaṭaṅkaṇṭu makiḻntu vāḻum
pōtu, ivai nām poṉṉayintai nakaril muṉṉāṭ
puṇarāta paramatappōr pūrittōmē.

5.54:
tikiri maḻuvuyarkuntantaṇṭaṅkucam poṟi
citaṟucatamuka vaṅkivāḷ vēlamarntatun
teḻipaṇila cilaikaṇṇi cīraṅka cevvaṭi
ceḻiyakatai mucalanti cūlanti kaḻntatum
akilavulakukaḷ kaṇṭaiyāyōralaṅkalil
aṭaiyavaṭaiviliṅka vāciṉṟi niṉṟatum
aṭiyumarukaṇaiyu maravāmeṉṉa niṉṟu aṭi
yaṭaiyu maṭiyaraiyaṉ piṉalañcaleṉpatu
makiḻumamarar kaṇaṅkaḷ vāṉaṅkavarntiṭa
maliyumacurar puṇartta māyanturantatum
vaḷarumaṇimaṇimiṉṉa vāṉantikoṇṭiṭa
maṟaimuṟai muṟaivaṇaṅka māṟiṉṟiveṉṟatuñ
cikiyiravimatiyamu miḻtēcunta veṇṭicait
tiṇimaruḷcekavukantu cēmaṅkaḷ ceytatun
tikaḻaravaṇai yaraṅkartē ceṉṉamaṉṉiya
tiricutaricaṉar ceyyavīreṇ puyaṅkaḷē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : eṇṭaḷa, viṭuneṟi, pōmurai, cittum
muttiṉ, nākkiyal, tīvakai, vēlai, ciṟainilai,
veṟiyār, miṇṭu, kaṇṭatumey, kaṇṭataṉāl, kaṇātu,
māṉamilai, muṟṟum, uḷakkati, poruḷoṉṟilatu,
nilaiyillā, kāṇkiṉṟa, kumpiṭu, vētaṅkaḷ,
pirivillā, cōtaṉai, coṉṉār, ēkāntikam, oṉṟeṉa,
cāyā, kalakattil, kaṇṭatalātaṉa, ākamattai,
kōtama, nāṉmaṟaikku, īcaṉum, kaṉaikaṭal,
mukkuṇamāy, īcaṉilaṉ, tāvi, kāraṇamāy,
cātu, mātavaṉē, kanta, yātum, pūvalarum,
namakkār, palattil, ellārkkum, paṇṭaimaṟai,
kalantikaḻum, māṉaṅkaḷ, taṉṉaṭi, vaiyamelām, kōtavam, tikari, vāḻi.

6. Meyviratamāṉmiyam

6.1:
vāḻiyaruḷāḷar vāḻiyaṇiyattikiri
vāḻiyetirācaṉ vācakattōr vāḻi
caraṇākatiyeṉuñcārvuṭaṉ maṟṟoṉṟai
araṇākak koḷḷātāraṉpu.

6.2:
eṇṭicaiyuṅkaṭalēḻu malaikaḷēḻum
īrēḻu vaiyakamum paṭaittilaṅkum
puṇṭarikattayaṉ puṇartta periya vēḷvip
puṉita naṟum pōkkiyattaiyuvantu vantutoṇṭaiyeṉumaṇṭalattiṉaṭuviṟpāriṟ
ṟūnilameyviratattut tōṉṟiniṉṟa
koṇṭalaruṭkuṇamēnāṅkūṟukiṉṟōṅ
kūrmatiyīr kuṟiyākak koṇmīṉīrē.

6.3:
vammiṉpulavīr aruḷāḷap perumāḷeṉṟu maruḷāḻi
yammāṉeṉṟum tirumakaḷaip peṟṟumeṉeñcaṅkōyil koṇṭa
pēraruḷāḷareṉṟum viyappa virutūtum paṭikarai puraṇṭa
karuṇaikkaṭalai ivvaṇṇam pēcuvīr īteṉṉapāṅkē.

6.4:
oṉṟē pukaleṉṟu uṇarntavar kāṭṭat tiruvaruḷāl
aṉṟē aṭaikkalaṅkoṇṭa nammattikirit tirumāl
iṉṟēyicaiyiṉiṇaiyaṭi cērppar iṉippiṟavō
naṉṟē varuvatelām namakku paramoṉṟilatē.

6.5:
vampaviḻ pōtamar mātarukanta ammāṉitiyait
taṉpalamē koṇṭu kāṇakkarutiya tāmaraiyōṉ
muṉpala kuṟṟattu valviṉaimoykka mukaḻ matiyāy
ampuli vēṇṭiya pālaṉaip pōla vaḻutaṉaṉē.

6.6:
aṭaṅkāk karaṇaṅkaḷ aintuṭaṉāṟu maṭakki muṉa
neṭuṅkālamiṉṉilamē nilaiyāp pūṇṭu nīṭuṟaivāṉ
caṭaṅkāṟperiya tavaṅkaḷ ceytēṉ eṉṉataṉmaiyiteṉṟu
iṭaṅkāttirunta ticaimukaṉ taṉṉaiyikaḻntaṉaṉē.

6.7:
viṇṇūlakil vīṟṟirunta mēṉmaiyālum
vētaṅkaḷīriraṇṭum virittalāluṅ
kaṇṇaṉai nāṉ karuttuṟavē kāṇpaṉeṉṉak
kāṇāmal vilakkiyataṉ viṉaiyaikkāṇā
eṇṇiyaṉaṟpuvaṉaṅkaḷēḻumāṟum
irumūṉṟu tīvamumeṭṭiṭamumviṭṭup
paṇṇiya nalviratamelām palikkumeṉṟu
pāratattiṟ paṅkayat tōṉpaṭintiṭṭāṉē.

6.8:
etticainilaṉumeyti aruntavañceytavannāḷ
cattiyaviratañcel vāyeṉṟa ōruraiyiṉ cārvāl
atticai ceṉṟaḻaittu aṅkamararilleṭuppāṉṟaṉṉai
uttiravēticeyyeṉṟu uraiyaṇaṅkiṟaiyuraittāṉ.

6.9:
uttamavamart talamamaitta tōreḻiṟṟaṉuviṉuyt takaṇaiyāl
attivarakkaṉ muṭipattumorukotteṉa vutirtta tiṟalōṉ
mattuṟu mikutta tayirmoytta veṇṇey vaittatuṇu mattaṉiṭamām
attikiri pattarviṉai tottaṟavaṟukku maṇiyattikiriyē.

6.10:
tiṇmaṇikaḷ poṉṉuṭaṉē cērtalāluñ
citaiyāta nūl vaḻiyiṟ cērttiyālum
vaṇmaiyeḻu mīriraṇṭu varuṇattālum
vāṉavarkkum viyappāṉa vakuppiṉālum
oṇmaiyuṭai vāciviḷi yōcaiyālum
orukālu maḻiyāta vaḻakiṉālu
maṇmakaḷārk kalaṅkārameṉṉa maṉṉu
matiṭ kacci nakar kaṇṭu makiḻntiṭṭāṉē.

6.11:
kāmaṅkaḷ pala koṇṭavētaṅkoṇṭu
kaitavamē ceyvārkkuk kāṇakillāp
pūmaṅkai kēḷvaṉai nāṉ kaṇṭu pōṟṟap
puṇṇiyattil nikarillā viratam pūṇṭēṉ
cāmaṅkaḷ kaḻivataṉ muṉ caṭakkeṉappōyt
taṉṉāṟṟil taṉiyiruntu tavañceykiṉṟa
nāmaṅkai vantiṭa nīyaḻaip pāyeṉṟu
naṉmakaṉai nāṉmukaṉṟāṉ naviṉṟiṭṭāṉē.

6.12:
aṉṉavaṭi vāḷacaiyu maṉṉa naṭaiyāḷuyaru maṉṉavaracēṟi varuvāḷ
attaṉayaṉat taṉayaṉutti taṉaiyatti teṉavutti puriyā
ṇaṉṉaṭaiviṭā naṭamiteṉṉa naṭavā naṭuvu naṇṇukuvaṭēṟiyiḻivā
ṇaṟpatikaḷaṟpatikaḷ kaṟpuraḷavaṟpumataruṟkatiyiṉāṟ
kaṉṉaṭai viṭā viṭamiluṉṉaticiṟā vikaṭa maṉṉukiri kūṭamiṭiyak
kaṭṭaviṭaiyiṟṟu viḻa muṟṟum viḻiyuṟṟaṭaiya viṭṭarukuṟa
vaṉṉaṉaya cīrayaṉiteṉṉeṉa viḻāvamarar maṉṉupatiyēṟi makiḻa
vaccutaṉaṇait taṉuvilatticai varattakaiya vaṟṟaṇukiṉāḷ.

6.13:
aṉṟunayanta ayamētamāvēḷvi
poṉṟa uraiyaṇaṅku pūmpuṉalāyk kaṉṟivara
ātiyayaṉukku aruḷceytaṇai yāṉāṉ
tātai yaravaṇaiyāṉ tāṉ.

6.14:
taraṇiyil maṉṉi ayaṉārtaṉitta vaṅkāttapirāṉ
karuṇaiyeṉuṅkaṭalāṭit tiruvaṇai kaṇṭataṟpiṉ
ṟiraṇarakeṇṇiya cittirakuttaṉ ṟerittu vaitta
curuṇaiyilēṟiya cūḻviṉai muṟṟuntuṟantaṉamē.

6.15:
cukalēcameṇṇiya cūḻviṉai tīrkkattuṇintu ayaṉār
akalātavaṉpuṭaṅkoṇṭa ayamētavētiyiṉmēṟ
pukalōṅku poṉmalaiyaṉṉa ōr puṇṇiyakōṭiyuṭaṉ
pakalōṉ pakal viḷakkākap parañcuṭartōṉṟiyatē.

6.16:
perumaiyuṭaiyattikirip perumāḷvantār
pērāta aruḷ poḻiyum perumāḷ vantār
arumaṟaiyiṉucci taṉil niṉṟār vantār
aṅkamuṭaṉa vaiyākumariyōr vantār
tiruvuraiyāyt tām poruḷāy niṟpār vantār
tiruvaruḷāṟ ceḻuṅkalaikaḷ tantār vantār
maruvalarkkumayakkuraikku māyōr vantār
vāṉēṟa vaḻitantār vantār tāmē.

6.17:
attikiri aruḷāḷap perumāḷ vantār
āṉaipari tēriṉmēlaḻakar vantār
kaccitaṉiṟ kaṇkoṭukkum perumāḷ vantār
karutavarantaru teyvapperumāḷ vantār
muttimaḻai poḻiyu mukil vaṇṇar vantār
mūlameṉa vōlamiṭa vallār vantār
uttiravētikkuḷḷēyutittār vantār
umpartoḻuṅkaḻaluṭaiyār vantārtāmē.

6.18:
iruparitiyēynta makuṭamum
eḻiṉmati tikaḻnta vataṉamum
iruvakaiyilaṅku kuḻikaḷil
etir poravukanta makaramum
orutaka vuyarnta tirumakaḷ
oḷimaṟuvi maṉṉumakalamum
uruvaruvu miḻntavutaramum
ulakaṭaiya niṉṟa kaḻalkaḷu
maruviṉiṭai poṅkupuṉaleṉa
malaikuṉiyaniṉṟamalaiyeṉa
maruḷaṟaviḷaṅkumoḷiyeṉa
malarayaṉukanta payaṉeṉa
varuviluṟaikiṉṟavuyireṉa
vaṭiyavarukantavamuteṉa
varumaṟaikaḷoṉṟiyaṭitoḻa
varuḷvaratar niṉṟa perumaiyē.

6.19:
cittacitteṉa viritturaittaṉa
aṉaittamait tuṟaiyumiṟaivaṉār
ciṟiya periya vuruvuṭaiya vuṭalameṉa
naṭalamilatilakunilaiyiṉār
cittirat teḻilai yotta pattaroṭu
muttar pittiyeṉumuṇarviṉār
citaivil maṟaineṟiyileṟiyavurumuṟaikaṇ
muṟiyaciṟaiyariya niṟaiviṉār
kattuvikkavalakattu vittaivaḻi
kaṟṟavark kācaivilmaṟaiyiṉār
kapilarkaṇacaraṇarcukatarcamaṇarar
vaḻikaḷaḻiyamaruḷ moḻiyiṉār
kattilakkilu marukkulattilum
cittilokkumoru mutalvaṉār
karaṇamiṭukaṭiya patiṉōriruṭikamum
aṭaiya muṭiyumaṭiyiruṭiyār
ottaṉait tulakumoṟṟi yoṟṟivarum
ippavatticaiyiṉicaiviṉār
uruvamaruvameṉu mulakiṉ mūṭukilatil
uvamai yilatilaku talaivaṉār
uttamap paṭivakutta vittaikaḷil
uttarikkavuṇar kuṇavaṉār
uriyakiricaikaḷi lariya toru viraku
teriya viraiyumavar pariviṉār
cattacatteṉumaṉait taṇaittaviṉai
tottaṟukka valatuṇiviṉār
cariyumaḷaviluriya varaiyaṟivariya
tamaṉi neṟi cerukuvirakiṉār
tattuvattira ḷutattutait taṭaivu
tattuvukkumavar talaivaṉār
tarukaiyuṇarumavar caraṇamaṇukaviṭa
lariyavaruḷ varataraṭiyamē.

6.20:
tirumakaḷ maṇmakaḷ nīḷai mutalāvellāt
tēviyarum taṉṉuṭaṉē tikaḻntu niṟkat
tarumamiru mūṉṟu mutalaṉaittuṉ tōṉṟat
taṉṉaṉaiya cūriyar taṉṉaṭikkīḻ vāḻa
arumaṟai cēraḷa villāva vaṉiyiṉ kaṇ
aravaṇai mēl vīṟṟiruppāṉait tuṅkākkuṅ
karumaṇiyaik karikiri mēṟkaṇṭēṉ eṉṟaṉ
kaṭuviṉaikaḷaṉaittum nāṉ kaṇṭilēṉē.

6.21:
peṭaiyiraṇṭaiyoraṉa maṭaintu
pirintiṭā vakai pēcalām
peruku maruvikaḷaru kumaruviya
periya maṇivarai payilalām
piṭiyiraṇṭoṭukaḷava moṉṟu
piṇainta pēraḻakōtalām
piriviloḷiyoṭu niḻalumarukuṟum
iraviyilakutal paravalāṅ
koṭiyiraṇṭoṭuviṭa viyoṉṟu
kulirnta vāṟu kulāvalāṅ
kuṟaivil curutiyu niṉaivumilakiya
tarumavaru nilaiyeṉṉalām
aṭiyiraṇṭaiyu maṭaiyumaṉpar
aṟinta pēraruḷāḷaṉār
aṇukumalar makaḷavaṉimakaḷoṭu
karaṭikiriyiṉilavirtalē.

6.22:
vēroppār viṇmutalāṅkāvuk kellām
viḻiyoppār vētameṉuṅkaṇṭaṉakkuk
kāroppār karuṇaimaḻai poḻiyu nīrāṟ
kaṭaloppār kaṇṭiṭiṉuṅkāṇāk kūttā
ṉīroppār nilamaḷikkun taṉmaitaṉṉā
ṉilamoppār neṭumpiḻaikaḷ poṟukkunērāl
āroppārivar kuṇaṅkaḷaṉait tuṅkaṇṭāl
aruḷāḷar tāmeṉiṉuntamakkovvārē.

6.23:
ennilamuṅkurattāl kuṟiceyta eḻiṟ parikoṇṭu
aṉṉamuyartta ceyyōṉ aṉṟu vēḷviceyvētiyiṉmēṉ
muṉṉilaiyākiya mūrttiyaṉ nāṉmuka maṟṟu muṉakku
eṉṉa varaṉ taruvōmeṉṟu nātaṉiyampiṉaṉē.

6.24:
ceṉṟu malarpaṟittu ennātaṉ cēvaṭip pōtukantu
naṉṟeṉu nīrcuṭar naṉmukavācamilai koṭuttuk
kaṉṉalilaṭṭuvattōṭu aṉṉañcīṭaikaṟipaṭaittup
piṉṉuñcevittu avaṉpātam paṇimiṉkaḷeṉṟaṉaṉē.

6.25:
āḻinilai viṉaikaṭivāṉ ayamētamuṭitta taṟpiṉ
vēḻamalai nāyakaṉār viṭaikoṭukka viṇṇēṟi
nāḻikaiyil vāṉavarai māṟṟiyiṭu nāṉmakaṉṟāṉ
ūḻiyolāmaḻiyāta vuyōkamaṭaintiruntāṉē.

6.26:
ātiyukattayaṉ kaṇṭiṭa niṉṟa aruḷvaratar
kātaluyarntakaḷiṟṟait tirētaiyiṟ kāttaḷittu
vātuyar tēvakuruvukkiraṅkit tuvāparattiṟ
cōtiyaṉantaṉ kaliyiṟf ṟoḻuteḻaniṉṟaṉarē.

6.27:
puṇṭarīka muyirtta purāṇaṉār
poyyil māmakavuttara vētiyiṟ
koṇṭalāraruḷ māri poḻintiṭak
koṇṭa tōruyar kūr matiyaṉpiṉāṟ
paṇṭai nāṉ maṟaimauli paṭintayāṉ
pāriṉ meyvira rakkavi pāṭiṉēṇaṉ
ṟoṇṭai maṇṭala vētiyar vāḻavē
tūya teṉmaṟai vallavar vāḻavē.

6.28
yayvirata moṉṟiṉṟi yaṭaintā ruyya
voruviratan tāṉkoṇṭa vuyarnata mālaic
ceyvirata moṉṟālun teḷiya killāc
cintaiyiṉāṟ ṟicaipaṭaitta ticaimu kaṉṟāṉ
peyvirata nilamellām pōyē mīṇṭu
pukalituvē puṇṇiyattuk keṉṟu cērnta
meyvirata naṉṉilattu mēṉmai yētti
vētānta vāciriyaṉ viḷaṅki ṉāṉē.

6.29
cīrārun tūppuṟ ṟiruvēṅ kaṭamuṭaiyāṉ
ṟārā raruḷāḷar tāṇayantu-cīrāka
meyvirata naṉṉilattu mēṉmai yitumoḻintāṉ, kaiyiṟ kaṉipōlak kaṇṭu.

7. Aṭaikkalap pattu

7.1:
patti mutalāmavaṟaṟiṟ pati eṉakku kūṭāmal
etticaiyum oḻaṉṟōṭi iḷaittuviḻuṅ kākampōṉ
mutti tarum nakarēḻiṉ mukkiyamāṅ kaccitaṉṉil
attikiri aruḷāḷarkku aṭaikkalam nāṉ pukuntēṉē.

7.2:
caṭaimuṭiyaṉ catumukaṉeṉ ṟivarmutalān taramellā
maṭaiyaviṉaip payaṉāki yaḻintuviṭum paṭikaṇṭu
kaṭimalarāḷ piriyāta kaccinaka rattikiri
yiṭamuṭaiya varuḷāḷa riṇaiyaṭika ḷaṭaintēṉē.

7.3:
tantiraṅkaḷ vēṟiṉṟit tamatuvaḻi yaḻiyātu
mantiraṅka ṭammālu maṟṟumuḷa vuraiyālu
mantaraṅkaṇ ṭaṭipaṇivā raṉaivarkku maruḷpuriyuñ
cinturaveṟ piṟaiyavaṉār cīlamala taṟiyēṉē.

7.4:
kākamirak kataṉmaṉṉar kātalikat tirapantu
nākamara ṉayaṉmutalā nākanaka rārttamakkum
pōkamuyar vīṭupeṟap poṉṉaruḷcey tamaikaṇṭu
nākamalai nāyakaṉār nallaṭippōtu aṭaintēṉē.

7.5:
ukakkumavai yukantukavā vaṉaittumoḻin tuṟavukuṇa
mikattuṇivu peṟavuṇarntu viyaṉkāva leṉavarittuc
cakattiloru pukalilāt tavamaṟiyēṉ matiṭkacci
nakarkaruṇai nātaṉainal laṭaikkalamā yaṭainṭēṉē.

7.6:
aḷavuṭaiyā raṭaintārkku mataṉuraiyē koṇṭavarkkum
vaḷavuraitan tavaṉaruḷē maṉṉiyamā tavattōrkkuṅ
kaḷavoḻivā remareṉṉa vicaintavarkkuṅ kāvalarān
tuḷavamuṭi yaruḷvaratar tuvakkileṉai vaittēṉē.

7.7:
umataṭika ḷaṭaikiṉṟē ṉeṉṟorukā luraittavarai
yamaiyumiṉi yeṉpavarpō lañcaleṉak karamvaittun
tamataṉaittu mavarttamakku vaḻaṅkiyuntā mikaviḷaṅku
mamaivuṭaiya varuḷāḷa raṭiyiṇaiyai yaṭaintēṉē.

7.8:
tiṇmaikuṟai yāmaikku niṟaikaikkun tīviṉaiyā
luṇmaimaṟa vāmaikku muḷamatiyi lukakkaikkun
taṇmaikaḻi yāmaikkun tarikkaikkun taṇikaikkum
vaṇmaiyuṭai yaruḷāḷar vācakaṅkaḷ maṟavēṉē.

7.9:
curitiniṉai vivaiyaṟiyun tuṇivuṭaiyār tūmoḻikaḷ
paritimati yāciriyar pācurañcērn tarukkaṇaṅkaḷ
karutiyoru teḷivāḷāṟ kalakkamaṟut tattikirip
paritimati nayaṉamuṭai paramaṉaṭi paṇintēṉē.

7.10:
tirumakaḷun tiruvaṭivun tiruvaruḷun teḷḷaṟivu
marumaiyilā maiyumuṟavu maḷappariya vaṭiyaracuṅ
karumamaḻip paḷippamaippuṅ kalakkamilā vakainiṉṟa
varuḷ varatar nilaiyilakki lampeṉanā ṉamiḻntēṉē.

7.11:
āṟupayaṉ vēṟillā vaṭiyavarka ḷaṉaivarkku
māṟumataṉ payaṉumivai yorukālum palakālu
māṟupaya ṉeṉavēkaṇ ṭaruḷāḷa raṭiyiṇaimēṟ
kūṟiyanaṟ kuṇavuraika ḷivaipattuṅ kōtilavē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu: patti, caṭaimuṭiyaṉ, tantiraṅkaḷ,
kākam, ukakkum, aḷavuṭaiyār, umataṭikaḷ, curuti, tirumakaḷ, āṟupayaṉ, amalaṉ.

8. Aruttapañcakam

8.1:
amalaṉaviyātacuṭar aḷavillā vāramutam
amalavurukkuṇaṅkaḷaṇi āyutaṅkaḷaṭiyavarkaḷ
amalavaḻiyāta nakar aḻinteḻuṅkāvuṭaṉellāṅ
kamalaiyuṭaṉaracāḷum karikirimēṟkāvalaṉē.

8.2:
uḷḷaporuḷaṉaittukkum uruvanilai karumaṅkaḷ
teḷḷicaiviṉvacamākkit tikaḻntuyirāyuṟaikiṉṟā
ṉaḷḷiruḷtīrttaṭiyavarkku nalaṅkoṭukkuntiruvuruṭaṉē
vaḷḷalaruḷāḷareṉum vāraṇaveṟpiṟaiyavaṉē.

8.3:
pūtavuṭalpulaṉkaḷmaṉam pullāvipuntiyeṉum
yātumalaṉāyilaki yāṉeṉumiṉṉuṇṇaṟivāyc
cētaṉaṉāyaṭimaiyumām uyirkkellāntiṇṇuyirāyt
tītaliṉṟittikaḻum cīrattikirit tirumālē.

8.4:
tāṉaṭaitta kuṇaṅkaruvi taṅkiricaivaḻiyoḻukki
yūṉeṭuttuṇṭumiḻntuḻalum uyirkkellāmuyirākik
kāṉaṭattikkamalaiyuṭaṉ kaṇṭukantuviḷaiyāṭun
tēṉeṭuttacōlaikaḷcūḻ tiruvattiyūrāṉē.

8.5:
uyyamuṟa vicaiyātē ottavarkkē yaṭimaiyumāyp
poyyuruvaittamakkēṟṟip pulaṉkoṇṭapayaṉēkoṇṭu
aiyuṟavumāriruḷum alvaḻiyumaṭaintavarkku
meyyaruḷceytiṭum tirumālvēḻamalaimēyavaṉē.

8.6:
vitaimuḷaiyiṉṉiyāyattāl aṭiyillāviṉaiyaṭaivē
cataiyuṭala nālvakaikkum caraṇaḷippāṉeṉattikaḻntu
pataviyaṟiyātu paḻampāḻiluḻal kiṉṟārkkuñ
citaivilaru ṭaruntirumā ṟiruvattinakarāṉē.

8.7:
emaniyama vācaṉaṅkaḷ iyalāvipulaṉaṭakkan
tamataṟiyuntāraṇaikaḷ tāraiyaṟāniṉaivoḻukkañ
camamuṭaiyacamātinalañ cātippārkkilakkākum
amarartoḻumattikiri ampuyattāḷāramutē.

8.8:
pukalulakillātu poṉṉaruḷ kaṇṭuṟṟavarkkum
akilakilāvaṉparkkum aṉṟētaṉṉaruḷ koṭuttup
pakalataṉāṟ paḻaṅkaṅkulviṭivikkum, paṅkayattāḷ
akalakilēṉeṉṟuṟaiyum attikiriyaruḷmukilē.

8.9:
iruvilaṅkuviṭuttu iruntaciṟaiviṭuttu ōrnāṭīyiṉāṟ
karunilaṅkaḷ kaṭakkumvaḻi kāvalarāṟkaṭattuvittup
perunilaṅkaṇṭuyiruṇarntu piriyāmalaruḷceyyum
urunalaṅkoṇṭuṟuntiruvōṭu uyarattikiriyāṉē.

8.10:
tantirumātuṭaṉē tām taṉiyaracāyuṟaikiṉṟa
vantamilpēriṉpattil aṭiyavarōṭemaic cērttu
muntiyiḻantaṉavellām mukiḻkkattantāṭkoḷḷu
mantamilāvaruḷāḻi attikirit tirumālē.

8.11:
ayaṉpaṇiyummattikiri aruḷāḷaraṭiyiṇaimē
ṉayaṅkaḷceṟikaccinakar nāṉmaṟaiyōr nallaruḷāṟ
payaṉkaḷivaiyaṉaittumeṉap paṇṭuraittārpaṭiyuraitta
viyaṉkalaikaḷīraintum vētiyarkaṭkiṉiyaṉavē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : amalaṉ, uḷḷaporuḷ, pūtavuṭal, tāṉaṭaitta, uyyumuṟavu, vitaimuḷai, emaniyama, pukalulakil, iruvilaṅku, viṭuttu, tantiru, ayaṉpaṇiyum,variyiruḷ

9. Śrī vaiṇavatiṉacari

9.1:
varuyiruḷaḻivaḻimaṉamvarumuṇarvoṭu
karikirimaruviyakariya vaṉaṭiyiṇai
parivoṭuparavunalaṭiyavarpaḻavurai
yariyari yariyari yariyari yariyē.

9.2:
viṉaivakaiyoḻukiyaveṟinilaiyaṭaiyavu
niṉaivuṭainikaḻvetirnilainalamaṇukiṭa
maṉamurai kiricaikaḷ makiḻmaṟaineṟikoṭu
taṉimutalaṭiyiṇaiyaṭipavar tamarē.

9.3:
malarmakaṇ maruviya maṟuvuṭaiyiṟaiyavaṉ
malaraṭikarutiya maṉamuṭaiyaṭiyavar
malarpuṉalamutuṭaṉ vakaiyaṉavaṭaiyavu
malar matiye matala veṉavaṟi pavarē.

9.4:
naṟaiyuṭai malarmakaḷ nalamuṟa maruviya
viṟaiyavaṉiṉituṟaviṉiyavai yeṇumavar
aṟaneṟiyilaṉe vaṉaṇukilu maṇukilar
tuṟaiyalateṉumoru tuṟaipaṭukilarē.

9.5:
oḷimatiyeṉa vorutiruvuṭa ṉuyarppava
ṉaḷimati mukanakai nalanilavukavuka
ṭeḷipuṉala mutaṉa ceḻumatiyaṭiyavar
kuḷimutalkiricaikaḷ kuṟaikilarvalavē.

9.6:
varuvatoruṟaveṉavaḷariḷavaraceṉa
maruvunaṉ makaṉeṉaṉa vaṉamatakariyeṉa
varuvilai maṇiyeṉa vaṭiyava raṭaipava
rarukaṇai yiṟaivaṉai yaru kaṇai yuṭaṉē.

9.7:
viraikamaḻ malarkaḷ mikavuṟu miṟaiyavaṉ
kuraikaḻal kuṟukiya kuḷirmati matiyoṭu
varainilai yaṭiyavar maṟaikaḷiṉ maṟaiyeṇu
murainirai paravuvaruḷamamu tuṇavē.

9.8:
tutikaḷu maṟivaru curutiyi ṉiṟutiyi
ṉitayamiteṉa muṉiyiṟaiyavaruraikaḷu
maturamaṉutaviya maṟaikaḷu maṭiyavar
vitivakai paravuvar mikavuḷa meḻavē.

9.9:
aṟivilar talaimicai yayaṉaṭi yeḻitiya
poṟivakai yeḻuvatōr poṟinala mukavala
ruṟuvatu muṭaiyatu mituveṉa varuvatu
naṟumalar makaḷpati nalamuṟu niṉaivē.

9.10:
perukiyanala nilai perumaiyiṉ mikumayal
urukiya nilaimaṉamuyar mukiḻeḻumuṭal
corukiya viḻitikaḻ cuṭarmati pukumiṟai
karukiya vurutikaḻ karikiri yariyē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : variyiruḷ, viṉaivakai, malarmakaḷ, naṟaiyuṭai, oḷimati, varuvatu, viraikamaḻ, tutikaḷum, aṟivilar, perukiya, īrulakai.

10. Tirucciṉṉa mālai

taṉiyaṉ
maṉṉutiru mantirattiṉ vāḻtuvayat tiṉporuḷun
tuṉṉupukaḻk kītaitaṉiṟ coṉṉaveṇṇāṉ kiṉporuḷu
maṉṉavayaṟ kacciyaru ḷāḷartiruc ciṉṉavoli
yiṉṉapaṭi yeṉṟuraittā ṉeḻilvētān tāriyaṉē.

ēkānta mūṉṟu moḻilā luraiceytu
makāntañ ceytaruḷum vaḷḷalāy – cākānta
tēcikaṉān tūppuṟ ṟiruvēṅka ṭēcakuru
vācakamē yeṅkaḷukku vāḻvu.

paricciṉṉa māṉa virunā leḻuttiṉpal vaṇmaiyelām
viriccu nalampeṟa vōtaval lōrkkinta mētiṉikkē
maricciṉṉa mīḷap piṟavāmal vāḻvikku mālvaratar
tirucciṉṉa vōcai yiṉimaiyuṇ ṭō maṟṟait tēvarukkē.

10.1:
īrulakaip paṭaikkaveṇṇi yiruntār vantā
reḻiṉmalarōṉ ṟaṉṉaiyaṉṟē yīṉṟār vantār
mārutamaṇ ṇīrāku māyōr vantār
vāṉōṭeri tāmāku maṟaiyōr vantār
cūriyartam muṭaṉṟulaṅku tūyōr vantār
curarkaḷukkaṉ ṟamutaruḷcun taraṉār vantār
vāriticūḻ vaiyakamvāḻ vittār vantār
vaṇmaiyuṭaṉ varantaruvār vantār tāmē.

10.2:
arumaṟaiyai yūḻitaṉiṟ kāttār vantā
ratutaṉṉai yaṉṟayaṉuk kaḷittār vantār
tarumavaḻi yaḻiyāmaṟ kāppār vantār
tāmaraiyā ḷuṭaṉilaṅkun tātai vantār
tiruvuraiyāyt tāmporuḷāy niṟpār vantār
tiruvaruḷāṟ ceḻuṅkalaika ṭantār vantār
maruvalarkku mayakkuraikku māyōr vantār
vāṉēṟa vaḻitantār vantār tāmē.

10.3: aṉaittulakuṅ kākkumaru ḷāḷar vantā
raṉaittukku matipatiyāy niṟpār vantār
tiṉaittaṉaiyun tirumakaḷai viṭātār vantār
tēcottār mikkāru millār vantār
niṉaikkanamak kiṉṉaṟivu tantār vantār
nilainiṉṟa vuyirtōṉṟa niṉaintār vantā
reṉakkivarnā ṉivarkkeṉṉa viṉiyār vantā
reḻuttoṉṟiṟ ṟikaḻaniṉṟār vantār tāmē.

10.4:
nāmvaṇaṅkat tāmiṇaṅkā niṟpār vantār
nammaiyaṭaik kalaṅkoḷḷu nātar vantār
nāmemakkām vaḻakkellā maṟuttār vantār
namakkituveṉ ṟuraiyāmal vaittār vantār
cēmameṇṇi yemmaiyaṉpark kaṭaintār vantār
ceḻuntakavāṟ ṟiṇcaraṇā mīcar vantār
tāmaṉaittun tīviṉaiyait tavirppār vantār
tamakkēyā yemaikkoḷvār vantār tāmē.

10.5:
ulakellā muḷḷēvait tumiḻntār vantā
rulakuṭampāyt tāmuyirāy niṉṟār vantā
ralaikaṭalā yāṉanta maṭaintār vantā
raḷavillā varuḷāḻip perumāḷ vantār
tilakameṉun tirumēṉic celvar vantār
ceḻuṅkuṇaṅka ḷirumūṉṟu muṭaiyār vantā
rilakucuṭar muḻunalamā miṉiyār vantā
rellārkkuṅ katiyāṉār vantār tāmē.

10.6:
aruḷālē vilaṅkiraṇṭu maḻippār vantā
rañciṟaiyaik kaḻittaruḷu maṉpar vantār
maruḷvārā vakainammaik kāppār vantār
vāṉēṟa vaḻinaṭatti vaippār vantār
teruḷārun teḷivicumpu taruvār vantār
tiṇkaḻaṟkīḻ vāḻanamak karuḷvār vantār
poruvāṉi laṭimainammaik koḷvār vantār
piriyāmaṟ kāttaḷippār vantār tāmē.

10.7:
akalakilāt tirumakaḷā raṉpar vantā
raṭiyiraṇṭu māṟākat tantār vantār
pukalillār pukalākum puṉitar vantār
poṉṉulakiṟ ṟiruvuṭaṉē tikaḻvār vantā
rakilamelā māṉanta māṉār vantā
raṭiyiṇaikkīḻ vaittaṭimai koḷvār vantār
pakaṉaṭuvē yiravaḻaikka vallār vantār
pakaloṉṟā yiravaḻittār vantār tāmē.

10.8:
tarumaṉviṭat tāntūtu pōṉār vantār
taraṇipoṟāt tiṇpāran tavirttār vantā
rarumaṟaiyiṉ poruḷaṉaittum virittār vantā
rañciṉanī yeṉṉaiyaṭai yeṉṟār vantār
tarumamelān tāmāki niṟpār vantār
tāmēnam viṉaiyaṉaittun tavirppār vantār
parameṉatu nīpulampa leṉṟār vantār
pārttaṉukkut tērūrntār vantār tāmē.

10.9:
vañcaṉaicey pūtaṉaiyai māyttār vantār
mallarmata karimāḷa malaintār vantār
kañcaṉaippōr kaṭuñciṉattāṟ kaṭintār vantār
kaṇṇutaṉmuṉ vāṇaṉṟōḷ kaḻittār vantār
veñcoṟara vīṭukoṭut tukantār vantār
vilakkillā vaḻinaṭatta viraintār vantār
pañcavaraip palavakaiyuṅ kāttār vantār
pāñcāli kuḻaṉmuṭittār vantār tāmē.

10.10:
attikiri yaruḷāḷap perumāḷ vantā
rāṉaipari tēriṉmē laḻakar vantār
kaccitaṉiṟ kaṇkoṭukkum perumāḷ vantār
karutavaran taruteyvap perumāḷ vantār
muttimaḻai poḻiyumukil vaṇṇar vantār
mūlameṉa vōlamiṭa vallār vantā
ruttaravē tikkuḷḷē yutittār vantā
rumpartoḻuṅ kaḻaluṭaiyār vantār tāmē.

10.11:
maṟaittalaiyi licaiyeḻuttil vaṇaṅkum vākkiṉ
mantiratti ṉāleḻuttān tirunā matti
ṉiṟaittilaku vēṟṟumaiyi liraṇṭā moṉṟi
ṉeṭumāṟaṉ kītaiyelā niṟainta colli
luṟaittavarkaṇ ṭuraittaporu ḷāṉa vellā
muyarvirata varuḷāḷap perumā ṭēciṉ
ṟiṟattiliyai tirucciṉṉa mālai pattuñ
cevikkiṉitāñ ciṟṟiṉpa micaiyā tārkkē.

śrīmatē nikamāntamahātēcikāya nama:
cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu: īrulaku, arumaṟai, aṉaittulaku,nāmvaṇaṅka, ulakellām, aruḷālē, akalakillā, tarumaṉ, vañcaṉai, attikiri, maṟai, kēcavaṉāy.

11. Paṉṉiru nāmam

taṉiyaṉ
paṉṉiru nāman tiruvatti yūrpparaṉ pātameṉṟu
naṉṉiṟa nāmam paṭaitikki yāvaiyu nāmaṟiyat
teṉṉan tamiḻttoṭaic cīrār kalittuṟai yōtiyīntāṉ
miṉṉuṟu nūmalar vēṅkaṭa nātaṉan tēcikaṉē.

kārkoṇṭa mēṉiyaṉ pātām puyattaik karuttirutti
ērkoṇṭa kīrtti yirāmā ṉucaṉṟa ṉiṇaiyaṭicēr
cīrkoṇṭa tūppuṟf tiruvēṅka ṭāriyaṉ cīrmoḻiyai
yārkoṇṭu pōṟṟiṉu mammāl patattai yaṭaivikkumē.

11.1:
kēcavaṉāyniṉṟu kīḻait ticaiyilu neṟṟiyilun
tēcuṭaiyāḻikaḷ ṇāṉkuṭaṉ cempacumpoṉ malaipōl
vācimikutteṉai maṅkāmaṟ kākku maṟaiyataṉāl
ācaimikutta ayaṉmakavētiyilaṟputaṉē.

11.2:
nāraṇāṉāy nalvalampuri nālumukante ṭuttum
ūraṇimēkameṉavē yutaramumēṟkuniṉṟum
āraṇanūṟan taruḷāl aṭaikalaṅkoṇṭaruḷum
vāraṇaveṟpiṉf maḻaimukilpōl niṉṟa māyavaṉē.

11.3:
mātavanāmamum vāṉkatai nāṉkumaṇiniṟamum
ōtumuṟaippaṭiyēnti yurattilumēlumalkip
pōtalar mātuṭaṉ puntiyi laṉpāṟ pukuntaḷikkun
tūtaṉu nātaṉu māya tol latti kiriccuṭarē.

11.4:
kōvinta ṉeṉṟuṅ kuḷirmati yākik koṭiyavarai
yēvun taṉukka ḷuṭaṉṟeṟkilumuṭ kaḻuttu niṉṟu
mēvuntiruvaruḷāl viṉaitīrtteṉai yāṇṭaruḷum
pūvaṉ ṟoḻavatti māmalai mēṉiṉ_iṉṟa puṇṇiyaṉē.

11.5:
viṭṭuvala vayiṟṟiṅkaṇ vaṭakkum viṭātu niṉṟu
maṭṭaviḻ tāmarait tātu niṟaṅkoṇṭa mēṉiyaṉāyt
toṭṭa kalappaika ḷīriraṇṭāluntu yaraṟukkuṅ
kaṭṭeḻiṟcōlaik karikiri mēṉiṉṟa kaṟpakamē.

11.6:
matucūtaṉa ṉeṉvalappuyanf teṅkiḻakkeṉṟivaṟṟiṟ
patiyāyiruntu poṉmātuṟai paṅkaya vaṇṇaṉumāy
mutumāviṉaikaḷaṟukku muyalaṅkaḷīriraṇṭāṉ
matuvāriḷam poḻil vāraṇaveṟpiṉ maḻaimukilē.

11.7:
tiruvikkiramanṟikaḻ tīniṟattaṉ teḷivuṭaivā
ḷuruvikkaraṅkaḷilīriraṇṭēnti valakkaḻuttuñ
ceruvikkiramat tarakkartikkuñ ciṟantāḷumiṟai
maruvikarikirimēl varantantiṭu maṉṉavaṉē.

11.8:
vāmaṉaṉeṉṟaṉ vāmōtaramum vāyuvinticaiyun
tāmamaṭaintu taruṇa varukkaṉiṟattaṉumāyc
cēmamarakkalañf cempavi yīriraṇṭāṟ ṟikaḻu
nāmaṅkaimēviya nāṉmukaṉvētiyil namparaṉē.

11.9:
cīrārcirītaraṉāyc civaṉtikkumiṭappuyamum
ērāriṭaṅkoṇṭu ilaṅkuveṇṭāmarai mēṉiyaṉāyp
pārāya paṭṭaya mīriraṇ ṭālum payamaṟukkum
ārāvamutu attimālaimēl niṉṟavaccutaṉē.

11.10:
eṉṉaṭikēcaṉiṟai kīḻiṭakkaḻut teṉṟivaṟṟi
ṉanaṉṉilaimiṉṉuruvāy nālumuṟkaraṅkoṇṭaḷikkum
poṉṉakil cērntalaikkum puṉalvēkai vaṭakaraiyiṟ
ṟeṉṉukantu toḻum tēṉavētiyar teyvamoṉṟē.

11.11:
empaṟpa nāpaṉum eṉpiṉmaṉampaṟṟi maṉṉi
niṉṟuvempoṟ katiravaṉāyira mēviyameyyuruvā
yampoṟkaraṅkaḷil aimpaṭaikoṇṭañca leṉṟaḷikkuñ
cempoṟṟi rumatiḷcūḻ cinturācalac cēvakaṉē.

11.12:
tāmōtaraṉeṉṟaṉ tāmaṅkaḷ ṇālukaraṅkaḷiṟf koṇṭu
āmōtarameṉa vākttiṉuṭ puṟampiṟ kaḻuttun
tāmōriḷaṅka tirōṉeṉa veṉṉuḷiruḷaṟukku
māmōka māṟṟum matiḷattiyūriṉ marakatamē.

11.13:
kattitiriyuṅkalai kaḷaivelluṅf karuttilvaittup
pattikkuṟutuṇai paṉṉirunāmam payilpavarkku
muttikku mūlameṉavē moḻinta vimmūṉṟunāṉkun
tittikkumeṅka ṭiruvattiyūraic cērpavarkkē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : kēcavaṉ, nāraṇaṉ, mātavanāmam, kōvintaṉ, viṭṭu, matucūtaṉaṉ, tirivikkiramaṉ, vāmaṉaṉ, cīrār, eṉṉiṭikēcaṉ, empaṟpanāpaṉ, tāmōtaraṉ, katti, nāvalar.

12. Tirumantiraccurukku

12.1:
nāvalar maṟainā loṉṟu nalantikaḻ maṟaiyoṉ ṟōrā
tāvalip palaikku mōkat taḻuntiniṉ ṟalamar kiṉṟīr
tūvalam puriyā moṉṟiṟ ṟuvakkamām vaṇṇa moṉṟāṟ
kāvaleṉ ṟakarat tavvāyk karuttuṟak kāṇmi ṉīrē.

12.2:
iḷakkamiṉ mayakkan taṉṉā leṉakkiyā ṉuriya ṉeṉṉuṅ
kaḷakkarut toṉṟē koṇṭu kaṭunara kaṭaintu niṉṟīr
viḷakkumav veḻutti ṉālām vēṟṟumai yēṟṟi vāṅkit
tuḷakkami laṭimai pūṇṭu tūyarāy vāḻmi ṉīrē.

12.3:
apporu ḷikantu maṟṟu maḻittaḻin teḻuvār tāḷi
lipporu ḷikanta vaṉpā liraṅkiṉīr vaṇaṅki vīḻntī
rupporu ḷuḷḷi maṟṟō ruyirtaṉak kurimai māṟṟi
yepporuṭ payaṉu mīteṉ ṟeṇṇiṉi reḻumi ṉīrē.

12.4:
eṉṟumō rēta miṉṟi yiraviyu moḷiyum pōla
voṉṟiniṉ ṟulaka ḷikku mukamikan taṭimai vaittī
roṉṟumūṉ ṟeḻuttā yoṉṟu moṉṟiloṉ ṟuṭaiya muṉṉē
yoṉṟiya viraṇṭai yuḷḷi yuḷareṉa vuymmi ṉīrē.

12.5:
tattuva maṟunāṉ kōṭu taṉiyiṟai yaṉṟi niṉṟa
cittiṉai yuṇarā teṉṟun tiraṭokai yāki niṉṟīr
mattaṉait taṉivi ṭātē maiyilā viḷakka mākki
yuttama ṉaṭimai yāṉa vuyirnilai yuṇarmi ṉīrē.

12.6:
taṉativai yaṉaittu mākat tāṉiṟai yāku māya
ṉuṉateṉa muṇartti tārā tumakkunī rurimai yuṟṟī
reṉativai yaṉaittum yāṉē yiṟaiyeṉu miraṇṭun tīra
manaveṉu miraṇṭiṉ māṟā valviṉai māṟṟu vīrē.

12.7:
aḻivilā vuyirkaṭ kellā marukkaṉā yaḻiyā vīcaṉ
vaḻiyalā vaḻivi lakku matiyeḻa māya mūrtti
vaḻuvilā tivaiya ṉaittum vayiṟṟil vait tumiḻnta mālai
naḻuvilā nāra vākki ṉāṭinīr naṇuku vīrē.

12.8:
vayaṉamoṉ ṟaṟintu raippār vaṅkaḻal vaṇaṅki veḷki
nayaṉamuḷ ḷiṉṟi nāḷu naḷḷiru ṇaṇṇi niṉṟī
rayaṉamiv vaṉaittuk kuntā ṉavaitaṉak kayaṉa meṉṉap
payaṉumāyp patiyu māṉa paramaṉaip paṇimi ṉīrē.

12.9:
uyarntava ruṇarnta vāṟṟā luvantakuṟ ṟēva lellā
mayarntunī raimpu laṉkaṭ kaṭimaipūṇ ṭalamar kiṉṟīr
payantivai yaṉaittu mēntum paramaṉār nāma moṉṟil
viyantapē raṭimai tōṟṟum vēṟṟumai mēvu vīrē.

12.10:
eṇṭicai paravuñ cīrō reṅkaḷuk kīnta veṭṭi
luṇṭavā ṟuraippār pōla voṉpatu poruḷu raittō
maṇṭunāṉ maṟaiyōr kākku māniti yivaiya ṉaittuṅ
kaṇṭavar viḷḷār viḷḷak karutuvār kāṇki lārē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu: nāvalar, iḷakkamiṉ, apporuḷ, eṉṟum, tattuvam, taṉativai, aḻivilā, vayaṉam, uyarntavar, eṇṭicai, iṉṉamutu.-

13. Tuvayaccurukku

13.1:
iṉṉamuta tiṟpiṟan tāḷitaṅ kēṭka vuraittapirāṉ
poṉṉaru ḷāṉmaṟai mauliyiṟ pūṇṭa viraṇṭicaittut
taṉṉurai mikka taṉami teṉattanta vētakattiṟ
ṟuṉṉu poruḷkaḷpat tuntolai yāniti yākiṉṟavē.

13.2:
aruvuru vāṉavai taṉṉai yaṭaintiṭat tāṉaṭaintu
veruvurai kēṭṭavai kēṭpit takaṟṟum viṉaivilakki
yirutalai yaṉputa ṉālemai yiṉṉaṭi cērttaruḷun
tiruvuṭa ṉētikaḻ vārceṟin tāreṅkaḷ cintaiyuḷē.

13.3:
ōruyi rāyniṉṟa voṇcuṭa riṉpa vuruttaṉilum
pēruru vattilum piṉṉatiṟ ṟōṟṟu murukkaḷilu
mōruru vāṉa vulakilu mēṟku murukkaḷiṉāṟ
cērutaṉ maṉṉucey yāḷaṉpar nammaṉañ cērntaṉarē.

13.4:
kāraṇa māyiṟai yāykkati yāyama rumpatiyā
yāraṇa mōtu maṉaittuṟa vāyaka lāvuyirāyc
cīraṇi yuñcuṭa rāycceṟin teṅkun tikaḻntuniṉṟa
nāraṇa ṉārnamak kāynalki nāntoḻa niṉṟaṉarē.

13.5:
vāṉamar maṉṉuru vāyvakai yālati ṉāluruvāy
mīṉama tāmaikē ḻaṉmuta lāmvipa vaṅkaḷumā
yūṉama ruḷḷuru vāyoḷi yāta varuccaiyumān
tēṉamar ceṅkaḻa lāñcērtta ṉaṅkaḻa lemmaṉattē.

13.6:
vēṟo raṇaṅku toḻumviṉai tīrttemai yāṇṭiṭuvā
ṉāṟu mataṉpaya ṉuntan taḷikku maruḷuṭaiyāṉ
māṟila tāyila kummatu mellaṭip pōtiraṇṭā
ṉāṟu tuḻāymuṭi yāṉamak kuccara ṇāyiṉaṉē.

13.7:
peṟuvatu nāmperi yōrpeṟumpēṟeṉa niṉṟavemai
veṟumai yuṇartti vilakkāta naṉṉilai yātarippit
tuṟumati yāṟṟaṉai yoṇcara ṇeṉṟa vuṇarvutanta
maṟuvuṭai mārpaṉuk kēmaṉ ṉaṭaikkala māyiṉamē.

13.8:
arumaṟai yātun tuṟavō meṉavaṟin tārkavaruṅ
karumamu ñāṉamuṅ kātaluṅ kaṇṭu muyalakilōm
varuvatu minnilai yāymaya luṟṟa vemakkuḷatō
tirumaka ḷārppiri yāttiru mālaṉṟi naṟcaraṇē.

13.9:
curuṅkā vakila melāntuḷaṅ kāvamu takkaṭalāy
neruṅkā taṇaintuṭa ṉēniṉṟa nantiru nāraṇaṉā
riraṅkāta kālaṅka ḷellā miḻanta payaṉpeṟavōr
peruṅkāta luṟṟiṉi mēṟpiri yāmai yukantaṉamē.

13.10:
kaṭicūṭu mūṉṟuṅ kaḻalpaṇin tārkkuk kaṭintiṭavē
muṭucūṭi niṉṟa mukilvaṇṇa ṉārmuṉ ṉulakaḷanta
vaṭicūṭu nāmava rātarat tāluṭut tukkaḷaiyum
paṭicūṭi yaṉpuṭa ṉēpaṇi ceyyap paṇintaṉamē.

13.11:
taṉataṉ ṟivaiyeṉat tāṉaṉ ṟeṉamaṟai coṉṉavelā
meṉateṉṟum yāṉeṉṟum meṇṇuta lālvaru mīṉamelā
maṉatoṉṟi yiṉṟu namaveṉṟa tēkoṇṭu māṟṟutalāṟ
ṟaṉataṉṟi yoṉṟu milāttaṉit tātai catirttaṉaṉē.

13.12:
cērkkun tirumakaḷ cērttiyiṉ maṉṉutal cīrpperiyōṟ
kēṟkuṅ kuṇaṅka ḷilakkām vaṭivi liṇaiyaṭikaḷ
pārkkuñ caraṇatiṟ paṟṟuta ṉannilai nāmpeṟumpē
ṟēṟkiṉṟa vellaika ḷellāk kaḷaiyaṟa veṇṇiṉamē.

śrīmatē nikamāntamahātēcikāya nama:
cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu: iṉṉamutu, aruvuru, ōruyirāy, kāraṇamāy, vāṉamar, vēṟōr, peṟuvatu, arumaṟai, curuṅkāvakilam, kaṭicūṭu, taṉataṉṟivai, cērkkum, kallār.

14. caramaculōkaccurukku


  1. 14.1:
    kallā rakaluṅ karumamu ñāṉamuṅ kātalumaṟ
    ṟella nilaikaḷuk kēṟpa vititta kiricaikaḷum
    vallār muyalka valiyiḻan tāreṉ ṟaṉaittoḻukeṉ
    ṟellāt taruma muraittava ṉiṉṉaṭi cērntaṉamē.

14.2:
veṟumai yuṇarntatu muṉṉiṭṭu vēṟaṅka millaiyeṉak
kuṟiyava ṉiṉṉaṟa veṭṭak kuṟittiṭuṅ kōṇaituṟan
tuṟumaya ṉattira meṉṉap poṟānilai yōrntiṭavō
raṟaneṟi yaṉṟurait tāṉaḻi yāvaṟa māyiṉaṉē.

14.3:
vāriti viṭṭu malarmaka ḷōṭu maturaivantu
pārata veñcamar pārmakaḷ pārañ cekavukantu
cārati yāymuṉpu tūtaṉu māyttaḷa rumvicayaṉ
ṟērati ṉiṉṟava ṉaittēṟṟi ṉāṉṟiṟa māyiṉamē.

14.4:
taṉṉaru ḷāṟpeṟuñ cātaṉañ cātaka ṉeṉṟivaṟṟait
taṉṉuṭa ṉeṇṇuta ṉīṅkat taṉittoru cātaṉamāyp
poṉṉaru ḷōṭumap pūmaka ḷōṭum pukaḻniṉṟa
viṉṉurai yīcaṉai yēyēka meṇṇa vicaintaṉamē.

14.5:
ūṉi liṇaittuḻal vikkum viṉaikkaṭa luḷviḻunta
yāṉeṉa tāṉa kuṇaṅka ḷeṉakkicai nalvaḻiyun
tāṉuta vittaṉait tantiṭa niṉṟa taṉittaruma
nāṉiṉi vēṟōr paranaṇu kāvakai nalkiyatē.

14.6:
kaṭuviṉai nāmpeṟum pēṟṟait takaintamai kaṇṭunam
mēṟṟoṭaivila kāma licaintoru kālan tuṇivuṭaṉē
yuṭaimai yaṭaikkala māka vaṭaikku mukappataṉā
laṭaiyeṉa vaṉṟurait tāṉaṭai vittaṉaṉ ṟaṉṉaṭiyē.

14.7:
kāṉeṉṟa vētaṅkaḷ kākkum paraṉeṉṟu kāṭṭaniṉṟōṉ
ṟāṉeṉ ṟaṟiya kilārkkaṟi vikkun taṉittiṟalōṉ
vāṉoṉṟi ṉāroṭu māṉiṭa ṉeṉaṉa vavatarippā
ṉāṉeṉṟa nantiru māṉamai naṟpatañ cērttiṭumē.

14.8:
taṉṉilai kāṭṭit taṉimai yukantu taṉittakavā
laṉṉilai tīra vaṭaikkalaṅ koṇṭāṭi cērttiṭavē
paṉṉilai mūla veḻuttilum pāṇṭavaṉ ṟērtaṉilu
muṉṉilai koṇṭa pirāṉemai muṉṉilai koṇṭaṉaṉē.

14.9:
kāṭuka ḷōnara kōkaṭi tāṅkara ḷattiraḷō
cūṭu veṭāvaṉa lōtolai yānilai naḷḷiruḷō
cāṭu paṭaccara ṇālaṉṟu cāṭiya cāratiyār
vīṭucey vittu namaiviṭu vikkiṉṟa pāvaṅkaḷē.

14.10:
ceṉṟuyar vāṉamarn tavvaṭi yāruṭaṉ cērntiṭavē
yiṉṟeṉi liṉṟunā ḷaiyeṉi ṉāḷai yiṉicceṟintu
niṉṟa nilainiṉ ṉaṉaittu viṉaiyuniṉ viṭṭakalak
kaṉṟi viṭuppaṉeṉ ṟāṅkarut tāṉamaik kāttiṭumē.

14.11:
aṟivu maṉaittu milāvaṭi yōmai yaṭaikkalaṅkoṇ
ṭuṟaveṉa niṉṟa velāmuṟa vēniṉṟa tāṉemakkāy
maṟupiṟa vittuyar vārā vakaimaṉaṅ koṇṭakalā
viṟaiyava ṉiṉṉaru ḷāleṅkaḷ cōkan tavirttaṉaṉē.

śrīmatē nikamāntamahātēcikāya nama:
cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu: kallāl, veṟumai, vāriti, taṉṉaruḷāl, ūṉil, kaṭuviṉai, kāṉeṉṟa, taṉṉilai, kāṭukaḷō, ceṉṟu, aṟivu, karumamum.

15. Kītārttacaṅkirakam

taṉiyaṉ
kaṭṭap poruḷviritta kāciṉiyi ṉāṉmaṟaiyi
ṉiṭṭap poruḷiyampu miṉporuḷaic – ciṭṭartoḻum
vētānta tēcikaṉai mēvuvār taṅkaṭirup
pātam puyamaṭiyēṉ paṟṟu.

kītai moḻintaruḷum vētānta tēcikaṉār
pātāra vintamalar paṟṟu.

15.1:
karumamu ñāṉamuṅ koṇṭeḻuṅ kātaluk kōrilakkeṉ
ṟarumaṟai yucciyu ḷātarit tōtu marumpiraman
tirumaka ḷōṭu varuntiru māleṉṟu tāṉuraittāṉ
ṟaruma mukanta taṉañcaya ṉukkavaṉ cāratiyē.

15.2:
ukavai yaṭainta vuṟavuṭai yārpora luṟṟavannāṭ
ṭakavuṭa ṉaṉpu karaipura ḷattaru mattaḷaviṉ
mikavuḷa mañci viḻuntaṭi cērnta vicayaṉukkōr
nakaiyuṭa ṉuṇmai yuraikka vamaintaṉa ṉāraṇaṉē.

15.3:
uṭala maḻintiṭu muḷḷuyi roṉṟaḻi yāteṉaippōl
viṭumatu paṟṟu viṭāta taṭaitta kiricaikaḷē
kaṭuka vuṉakkuyir kāṭṭu niṉaivata ṉāluḷatām
viṭumaya leṉṟu vicayaṉait tēṟṟiṉaṉ vittakaṉē.

15.4:
caṅkan tavirntu cakañcatir peṟṟa taṉañcayaṉē
poṅkuṅ kuṇaṅkaḷ puṇarppaṉait tumpuka viṭṭavaṟṟu
ṇaṅkaṇ ṇuraitta kiricai yelāmeṉa vunnaviṉṟā
reṅkum maṟivarka ḷēyeṉṟu nāta ṉiyampiṉaṉē.

15.5:
piṟavāmai tantiṭat tāṉē piṟakkum perumaikaḷun
tuṟavāk kiricaika ṭūmati taṉṉāṟ ṟulaṅkukaiyu
miṟavā vuyirnaṉ ṉilaikaṇ ṭiṭumula kiṉṉilaiyu
maṟaivāḻu māyava ṉēyaṉuk kaṉṟaṟi vittaṉaṉē.

15.6:
kaṇṭeḷi tāṅkaru mammuyir kāṭṭak kaṭukutalu
maṇṭi yataṉpaṭi yiṉmaṉaṅ koḷḷum varicaikaḷuṅ
kaṇṭaṟi yāvuyi raikkāṇa luṟṟa niṉaivukaḷum
vaṇṭuva rēca ṉiyampiṉaṉ vācavaṉ maintaṉukkē.

15.7:
yōka muyaṟciyum yōkiṟ camanilai nālvakaiyum
yōki ṉupāyamum yōkuta ṉālvarum pērukaḷum
yōku taṉiṟṟaṉ ṟiṟamuṭai yōkutaṉ mukkiyamu
nākaṇai yōki naviṉṟaṉa ṉaṉmuṭi vīraṉukkē.

15.8:
tāṉiṉṟa vuṇmaiyait taṉṟaṉi māyai maṟaittamaiyun
tāṉaṉṟi māyai taṉaittavirp pāṉvira kaṟṟamaiyu
mēṉiṉṟa pattarka ṇālvariṉ ñāṉitaṉ mēṉmaikaḷun
tēṉiṉṟa ceṅkaḻa lāṉṟeḷi vittaṉaṉ pārttaṉukkē.

15.9:
arāta celvamu māruyir kāṇu marumpayaṉum
pērātu taṅkaḻaṟ kīḻama rumperu vāḻccikaḷuñ
cōrā tukantavar tūmati koḷvatuñ ceyvaṉavun
tērā vicayaṉuk kuttiru nāraṇaṉ ceppiṉaṉē.

15.10:
taṉmēṉmai yuntaṉ piṟappiṟ ṟaḷarāt taṉinilaiyum
paṉmēṉi naṇṇiṉaṉ pāṟpiri yāvaṉpa rācaikaḷum
puṉmēṉi viṇṇavar pāṟpuri yātataṉ pattimaiyu
naṉmēṉi nāraṇaṉ ṟāṉara ṉukku naviṉṟaṉaṉē.

15.11:
ellai yilātataṉ cīlamā miṉṉamu takkaṭalu
mellai yilāta vipūti yelāntaṉa tāṉamaiyu
mellaiyil patti taṉaiyeḻu vikkat tiruvaruḷā
lellaiyi līca ṉiyampiṉa ṉintiraṉ maintaṉukkē.

15.12:
ellan taṉakkuru vāyilaṅ kumvakai tāṉuraittuc
collā laṟintatu cōrāmaṟ kaṇṭaṭi vēṇṭumeṉṟa
villāḷa ṉukkaṉṟu meykkaṇ koṭuttitu vēṟumuṇṭō
nallavarkaṇ kāṇpāreṉ ṟunaviṉ ṟāṉaṅka ṇāyakaṉē.

15.13:
taṉkaḻa liṟpatti tāḻā tatumataṉ kāraṇamā
miṅkuṇa cintaiyu mītaṟi yārkkav vaṭimaikaḷun
taṅkaru maṅka ḷaṟiyā tavarkki lakunilaiyun
taṅkaḻa laṉparkku nallavaṉ cāṟṟiṉaṉ pārttaṉukkē.

15.14:
ūṉiṉ paṭiyu muyiriṉ pirivu muyirpeṟuvār
ñāṉam peṟuvakai yuññāṉa mīṉṟa vuyirppayaṉu
mūṉiṉ ṟataṟkaṭi yummuyir vēṟiṭu muḷavirakun
tēṉiṉṟa pātaṉ ṟeḷivit taṉañcilaip pārttaṉukkē.

15.15:
mukkuṇa mēyuyir muṟṟavuṅ kaṭṭiṭa mūṇṭamaiyu
mukkuṇa mēyaṉait tumviṉai koḷḷa muyaṉṟamaiyu
mukkuṇa māyai kaṭattalu mukkati tantaḷippu
mukkuṇa maṟṟa pirāṉmoḻin tāṉmuṭi yōṉṟaṉakkē.

15.16:
mūveṭ ṭiṉumatiṉ mōka maṭainta vuyirkaḷiṉu
nāveṭ ṭeḻuttoṭu nalvīṭu naṇṇiṉa nampariṉu
mēveṭṭu vaṉkuṇa viṇṇōr kaḷiṉum vicayaṉukkut
tāviṭ ṭulakaḷan tāṉṟaṉai vēṟeṉṟu caṟṟiṉaṉē.

15.17:
āṇai maṟātavar tēvaral lāvaḻak kōracurar
kōṇai marāta kuṇaccelva nīkuṟik koṇmaṟaiyaip
pēṇiya tattuva mumpiṇi yaṟṟa kiricaikaḷuṅ
kāṇita ṉālvica yāveṉṟu kaṇṇa ṉiyampiṉaṉē.

15.18:
maṟaiporun tātavai vallacu rarkku vakuttamaiyu
maṟaiporun tunnilai yiṉvaṉ kuṇappaṭi mūvakaiyu
maṟainilai taṉṉai vakukkuṅ kuṟimūṉṟiṉ mēṉmaiyumam
maṟaiyumiḻn tāṉurait tāṉvāca vaṉṟaṉ ciṟuvaṉukkē.

15.19:
cattuva vīṭuṭai naṟkaru mantā ṉukantamaiyuñ
cattuva muḷḷatu tāṉkuṟik koḷvakai ceytatuvuñ
cattuva naṟkiri caippaya ṉuñcara ṇākatiyuñ
cattuva mētaru vāṉurait tāṉṟaṉip pārttaṉukkē.

15.20:
vaṉpaṟ ṟaṟukku marunteṉṟu māyavaṉ ṟāṉuraitta
viṉpak kaṭalamu tāmeṉa niṉṟavik kītaitaṉai
yaṉpark kuraippavar kēṭpava rātarit tōtumavar
tuṉpak kaṭaluṭ ṭuḷaṅkukai nīṅkit tulaṅkuvarē.

15.21:
tītaṟṟa naṟkuṇap pāṟkaṭaṟ ṟāmaraic cemmalarmēṉ
mātuṟṟa mārvaṉ maruvaviṉ kītaiyiṉ vaṇporuḷaik
kōtaṟṟa nāṉmaṟai mauliyi ṉāciri yaṉkuṟittāṉ
kātaṟ ṟuṇivuṭai yārkaṟkum vaṇṇaṅ karuttuṭaṉē.

śrī nikamāntamahātēcikāya nama:
cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu: karumamum, ukavai, uṭalam, caṅkam, piṟavāmai, kaṇṭeḷi, yōka, tāṉiṉṟa, ārāta, taṉmēṉmai, ellaiyillāta, ellān, taṉkaḻal, ūṉiṉ, mukkuṇamē, mūveṭṭiṉum, āṇai, maṟai, cattuva, vaṉpaṟṟu, tītaṟṟa, arutarum.

16. Mummaṇikkōvai

16.1:
aruṭaru maṭiyarpāṉ meyyai vaittut
tēruṭara niṉṟa teyvanā yakaniṉ
ṉaruḷeṉuñ cīrō rarivaiyā ṉateṉa
viruḷceka vemakkō riṉṉoḷi viḷakkāy
maṇivarai yaṉṉa niṉṟiru vuruvi
laṇiyama rākat talaṅkalā yilaṅki
niṉpaṭik kellān taṉpaṭi yēṟka
vaṉpuṭa ṉiṉṉō ṭavatarit taruḷi
vēṇṭurai kēṭṭu mīṇṭavai kēṭpit
tīṇṭiya viṉaikaṇ māṇṭiṭa muyaṉṟu
taṉṉaṭi cērnta tamaruṉai yaṇuka
niṉṉuṭaṉ cērntu niṟkuniṉ ṟiruvē.

16.2:
tirumālaṭiyavarkku meyyaṉār, ceyya
tirumāmakaḷeṉṟuñcērum tirumārpil
iṉmaṇikkōvaiyuṭaṉ ēṟkiṉṟār, eṉṟaṉiṉ
mummaṇikkōvai moḻi.

16.3:
moḻivār moḻivaṉa mummaṟaiyākum ayintaiyilvantu
iḻivāriḻikaveṉṟu iṉṉamutak kaṭalākiniṉṟa
viḻivāraruḷ meyyar mellaṭivēṇṭiya melliyalmēṟ
poḻivāraṉaṅkar tampūṅkarumpuntiyapūmaḻaiyē.

16.4:
maḻaiyi leḻunta mokkuḷpōl vaiya
maḻiyavoṉ ṟaḻiyā vaṭiyavar meyya
varumaṟai yiṉporu ḷāynteṭuk kuṅkāṟ
ṟiruvuṭa ṉamarnta teyva nāyaka
niṉṟirut taṉakku nītiru vāki
yintutaṉ ṉilavuṭa ṉilaṅkutaṉ maiyiṉai
nantuta lillā nalviḷak kāki
yantami lamuta vāḻiyāy niṟṟi
pāṟkaṭa ṟaṉṉiṟ paṉmaṇi yaṉṉa
cīrkkaṇañ cērnta cīlamel lai
yilaiyaṭiyavar piḻaika ṇiṉkarut
taṭaiyātaṭaiyavāṇ ṭaruḷu maracaṉu nīyē
yuyarntanī yuṉṉai yemmuṭaṉ kalantaṉai
yayintaimā nakari lamarntaṉai yemakkāyc
cittira maṇiyeṉat tikaḻumaṉ ṉuruvi
lattira maṇiyeṉa vaṉaittunī yaṇiti
viṇṇu ḷamarnta viyaṉuru vataṉā
leṇṇiya vīriraṇ ṭurukkaḷu maṭaiti
paṉṉiru nāmam palapala vuruvā
yiṉṉuru veṅku meytinī niṟṟi
mīṉō ṭāmai kēḻalkō ḷariyāy
vāṉōr kuṟaḷāy maḻuppaṭai muṉiyāyp
piṉṉu mirāma riruvarāyp pāriṟ
ṟuṉṉiya parantīr tuvaraimaṉ ṉaṉumāyk
kalitavirt taruḷuṅ kaṟkiyāy maṟṟu
malivataṟ keṇṇum valviṉai māṟṟa
nāṉā vuruvaṅ koṇṭunal laṭiyōr
vāṉā riṉpa miṅkuṟa varuti
yōruyi rulakuk keṉṉunī tiruvō
ṭēruyi rellā mentiyiṉ puṟuti
yāvaru maṟiyā teṅkunī karantu
mēvuruc cūḻntu viyappiṉāṉ mikuti
koṇṭiṭa vemmai yaṭaikkala mulakiṟ
kaṇṭilaṅ katiyuṉai yaṉṟimaṟ ṟoṉṟum
palvakai niṉṟa niṉpaṭi yaṉaittiṉun
tolvakai kāṭṭun tuṇintutū maṟaiyē.

16.5:
tūmaṟaiyiṉuḷḷam tuḷaṅkāttuṇivu tarum
āmaṟivālārntaṭimai yākiṉṟōm pūmaṟaiyōṉ
pārāyaṇattiṟpaṇiyum ayintainakar
narāyaṇaṉārkkē nām.

16.6:
ārkuṅkaruṇai poḻivāṉ ayintaiyil vantamarnta
kārkkoṇṭalaikkaṇṭa kātaṟpuṉamayil kaṇpaṉiyā
vērkkumukiḻvikkum vitirvitirkkum veḷkivevvuyirkkum
pārkkiṉṟavarkkitu nāmeṉkoleṉṟu payiluvamē.

16.7:
payiṉmatinīyē payiṉmatitarutaliṉ
veḷiyunīyē veḷiyuṟaniṟṟaliṉ
ṟāyunīyē cāyaitantukattaliṉ
ṟantaiyu nīyē muntiniṉṟaḷittaliṉ
uṟavunīyē tuṟavātoḻitaliṉ
uṟṟatunīyē ciṟṟiṉpamiṉmaiyi
ṉāṟunīyē yāṟṟukkaruḷtali
ṉaṟamunīyē maṟanilaimāyttaliṉ
ṟuṇaivaṉu nīyē yiṇaiyilai yātaliṉ
ṟuyyaṉunīyē ceyyāḷuṟaitaliṉ
kāraṇanīyē nāraṇāṉātaliṉ
kaṟpakanīyē naṟpatantarutaliṉ
iṟaivaṉunīyē kuṟaiyoṉṟilāmaiyiṉ
iṉpamunīyē tuṉpantuṭaittaliṉ
yāṉunīyē yeṉṉuḷuṟaitali
ṉeṉatunīyē yuṉataṉṟi yiṉmaiyi
ṉallāynīyē pollāṅkilāmaiyiṉ
vallāynīyē vaiyamuṇṭumiḻtaliṉ
eññamāku meyyaniṉviyalpē
yaṅṅaṉēyokka vaṟivatāraṇamē.

16.8:
āraṇaṅkaḷtēṭa ayintainakarvantutitta
kāraṇarāyniṉṟa kaṭalvaṇṇar nāraṇaṉār
ippaṭikkumikku aṉṟeṭutta pātaṅkaḻuva
meyppaṭikkamāṉatu poṉveṟpu.

16.9:
veṟpuṭaṉoṉṟi ayintaiyil vevviṉai tīrmaruntoṉṟu
aṟputamāka vamarntamaikēṭṭu aruḷvēṇṭiniṟkap
paṟpilamarntaceyyāḷ paṭikāṭiyapaṇpuṭaiyem
viṟpuruvakkoṭik kōrvilaṅ kāmayal peṟṟaṉamē.

16.10:
peṟṟaṉainīyē maṟṟuḷavellām
peṟuvatuniṉṉaiyuṟuvatukoḷvār
niṉṉālaṉṟi maṉṉāriṉpa
niṉṉaporuṭṭunīyeṉṉa poruṭṭilai
niṉṉaru niṉṟumiṉṉuruttōṉṟu
niṉṟaṉak kunikar niṉṉaṭi yaṭaivār
niṉpālaṉṟiyaṉ pāluyyār
vāraṇa maḻaikka vanta kāraṇaṉē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.
aṭivaravu: aruḷtarum, tirumāl, moḻivār, maḻai, tūmaṟai, ārkkum, payiṉmati, āraṇaṅka, veṟpuṭaṉ, peṟṟaṉai, orumati.

17.1:
orumatiyaṉparuḷaṅka varntaṉa
vulakamaṭaṅka vaḷarntaḷantaṉa
vorucaṭaiyoṉṟiyakaṅkaitantaṉa
vurakapaṭaṅkaḷaraṅkukoṇṭaṉa
tarumamuyarntatiteṉṉaniṉṟaṉa
tarumaṉiranta ticaintu ceṉṟaṉa
cakaṭamuṭaintu kalaṅka veṉṟaṉa
tamarka ḷuruntu marunti teṉpaṉa
tirumakaḷ ceyya karaṅkaḷoṉṟiṉa
tikaḻtu ḷavuntu maṉaṅka maḻntaṉa
ceḻumaṇi koṇṭa cilampilaṅkiṉa
cilaitaṉilaṉ ṟōraṇaṅku miḻntaṉa
varumaṟaiyanta mamarnta paṇpiṉa
vayaṉmuṭi taṉṉilamarntu yarntaṉa
varuḷtara veṇṇiya yintaivantaṉa
vaṭiyavar meyyar malarppataṅkaḷē.

17.2:
makaramvaḷaru maḷavilpauvamaṭaiya vuṟṟalaittaṉai
vaṭivuka maṭameṉa vamarntu kiritaṉait tarittaṉai
maliyumacuraṉu maiṭantu vacutaiyaippe yarttaṉai
valikoḷavuṇaṉuṭal piḷantu matalai meykku tittaṉai
pakarumulaka maṭiyaḷantu tamarmaḷuk kaḷittaṉai
paracumuṉivaṉ vaṭivukoṇṭu pakaivarait tuṇittaṉai
paṇiyavicaivil ṟacamukaṉṟaṉ muṭukaḷ pattutirttaṉai
paṭiyumuruvil varupilampa vacuraṉait takarttaṉai
nakarituvaraiyeṉa vukantuvarai karatteṭuttaṉai
naṭamoṭiya lupariyil vantunaliva ṟukkavuṟṟaṉai
naliyuṉ viṉaikaḷ cekumaruntiṉ nalamuṟainta veṟpiṉai
naṇuku karuṭanati kiḷarnta puṉalukap pilvaittaṉai
yakaramutalavurai koḷmaṅkai kaṇavaṉukkaḷittaṉai
yaṭaiyum viṉatai ciṟuvaṉuyya varuḷkoṭuttu yarttiṉai
yaṭiyu maṇaiyu meṉu maṉantaṉaṭi toḻakka ḷittaṉai
yavaṉimaruvu tiruvayintai yaṭiyavarkku meyyaṉē.

17.3:
puramuyartta vacurarkaṭku ōrpuṟamuraitta poyyiṉāṉ
varaiyeṭuttu maḻaitaṭutta maḻaiyoṭotta meyyiṉāṉ
ṟirainiraitta kaṭaleritta cilaivaḷaitta kaiyiṉāṉ
aruḷkoṭuttu viṉaitavirkkum aṭiyavarkku meyyaṉē.

17.4:
tēcottārillaiyeṉum teyvanāyakaṉār
vācakkuḻal māmalarāḷ maṇavāḷar
vācitteḻumaṉmataṉār maṇaṟṟōppiṉ
mācikkaṭalāṭi makiḻntu varuvārē.

17.5: uruḷuñcakaṭamoṉṟutaittāy
ulakamēḻu muṇṭumiḻnta ḷantāy
poruḷumaḻalu miṟaiyākap
pūṇṭēṉ aṭimaiyiṉiṉ mīṇṭēṉ
iruḷum maruḷuṉ tarumannāḷ
eḻilārāḻicaṅkēnti
yaruḷunteruḷuṉ taraveṉpā
laṭiyōr meyya vantaruḷē.

17.6:
vañcaṉai ceyta pūtaṉaiyai maliyuñcāṭṭai
mallaraiyōr matakaḷiṟṟai vāṉōrañcuṅ
kañcaṉai muṉkaṭintavaṉi pārantīrnta
kāvalaṉē kōvalaṉāy niṉṟakōvē
yañcaṉa muṅkāyā vumaṉaiyamēṉi
yaṭiyavarkku meyyaṉē ayintaivāḻu
mañceṉavē yaruḷpoḻiyum vaḷḷalē niṉ
vaṭivaḻaku maṟavātār piṟavātārē.

17.7:
maiyumākaṭa lumayilumā maḻaiyu
maṇikaḷuṅku vaḷaiyuṅkoṇṭa
meyyaṉē aṭiyōr meyyaṉē viṇṇō
rīcaṉē nīcaṉēṉaṭaintēṉ
kaiyu māḻiyumāyk kaḷiṟu kāttavaṉē
kālaṉār tamareṉaik kavarātu
iyaṉē vantaṉ ṟañcaleṉ ṟaruṭeṉ
ṉayintaimā nakara marntāṉē.

17.8:
mañculāvu cōlai cūḻa yintai maṉṉucīr
varaiyeṭuttu niraiyaḷitta mācil vācutēvaṉē
ceñcolaṉpar cintai koṇṭu tītilāta tūtaṉāyt
tērumūrntu tēcuyarnta celvam teyva nāyaka
veñcolāḷar kālatūtar vīcu pācam vanteṉmēl
viḻuntaḻunti yāṉayarntu vīḻvataṟkumuṉṉa nī
yañca lañca lañca leṉṟaḷikka vēṇṭumaccutā
yaṭiyavarkku maruḷiyakku maṭiyavarkku meyyaṉē.

17.9:
poruttam poruntalum pōkuntavaṟṟuṭaṉ poymmatimēl
viruttaṅkalituṟai mēvumaḻaṉmatam vēṟiṉiyeṉ
ṟiruttamaṉattiṉiṟ cērāvemait teyvanāyakaniṉ
varuttam poṟāvaruḷāl maṉṉaṭaik kalaṅkoṇṭaruḷē.

17.10:
antamil cīrayintai nakaramarnta nāta
ṉaṭiyiṇaimēl aṭiyuraiyālaimpatēttic
cintaikavar pirākiruta nūṟu kūṟic
ceḻuntamiḻ mummaṇikkōvai ceṟiyac cērttup
pantu kaḻalammāṉai yūcalēcal
paravu navamaṇi mālaiyivaiyuñcoṉṉēṉ
muntaimaṟai moḻiya vaḻimoḻi nīyeṉṟu
mukuntaṉaruḷ tanta payaṉ peṟṟēṉ nāṉē.

cīrārtūppul tiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē caraṇam.

aṭivaravu : orumati, makaram, puramuyarnta,
tēcottār, uruḷam, vañcaṉai maliyum, maiyum, mañcu, poruttam, antamilcīr,

18. Pirapantacāram

ciṟapputtaṉiyaṉ: eṇcīrāciriyaviruttam
āraṇanāṉ kiṉporuḷai yāḻvārka ḷāyntaṭaivē
yaṉpuṭaṉē yampuviyō raṉaivarumī ṭēṟaveṉṟu
nāraṇaṉār tāḷkaḷilē nālāyi rantamiḻā
ṉaṇṇiyurai ceytavaṟṟai nāṭivakai tokaiceytāy
pūraṇamā ñāṉiyarcēr poṅkupukaḻt tūppulvarum
puṉitaṉeṉṟum piḷḷaiyeṉṟum puviyarpukaḻ vēṅkaṭavā
tāraṇiyō riṅkukakkac cāṟṟiyanaṟ prapantacāran
taṉaiyuraittu vāḻumaṉan tantaruḷā yeṉṟaṉakkē.

ātimaṟai yōtimaki ḻayakkirivar tammaruḷā
laṉpuṭaṉē tūppuṉaka ravatarittē yiṅkuvanta
vātiyarai veṉṟuvantu vaṉpuvimē letirācar
vāḻvuṟuṉaṟ ṟericaṉattai vaṇmaiyuṭa ṉēvaḷarttu
nītiṉeṟi tavaṟāma ṉiruttiyiṭum vēṅkaṭavā
nēcamuṭa ṉāḻvārka ṇilaikaḷaiyel lāmuṇarntu
cātucaṉam vāḻaveṉṟu cāṟṟiyanaṟ prapantacāran
taṉaiyuraittu vāḻumaṉan tantaruḷā yeṉṟaṉakkē.

ācāryavantaṉam

18.1:
āḻvārka ḷavataritta nāḷūr tiṅka
ḷaṭaivutiru nāmaṅka ḷavarttāñ ceyta
vāḻvāṉa tirumoḻika ḷavaṟṟuṭ pāṭṭiṉ
vakaiyāṉa tokaiyilakka maṟṟu mellām
vīḻvāka mētiṉimēl viḷaṅka nāḷum
viritturaikkuṅ karuttuṭaṉē mikkōr taṅka
ṇīḷpāta nirantaramun toḻutu vāḻttu
nēcamuṭa ṉaṭiyēṉṟaṉ ṉeñcu tāṉē.

poykaiyāḻvār
18-2
aruṇmikutta toruvaṭivāyk kacci taṉṉi
laippacimā tattiruvō ṇattu nāḷiṟ
poruṇmikunta maṟaiviḷaṅkap puviyō ruyyap
poykaitaṉil vantutitta puṉitā muṉṉā
ḷiruḷataṉiṟ ṟaṇkōva liṭaika ḻicceṉṟi
ruvaruṭa ṉiṟkavumā liṭaine rukkat
tiruviḷakkā meṉumvaiyan takaḷi nūṟuñ
ceḻumporuḷā veṉakkaruḷcey tirunta nīyē.

pūtattāḻvār
18-3
kaṭaṉmallaik kāvalaṉē pūta vēntē
kāciṉimē laippaciyi laviṭṭa nāḷvan
tiṭarkaṭiyun taṇkōva liṭaika ḻicceṉ
ṟiṇaiyillā mūvarumā yicaintē niṟka
naṭuviliva roruvarumeṉ ṟaṟiyā vaṇṇa
naḷḷiruḷiṉ māṉerukka nantā ñāṉac
curviḷakkēṟ ṟiyavaṉpē takaḷi yāṉa
toṭainuaṟu meṉakkaruḷacey tulaṅka nīyē.

pēyāḻvār
18-4
māmayilaip patiyataṉiṟ ṟulāmā tattil
varuñcatayat tavarittuk kōva lūriṟ
ṟūmuṉiva riruvaruṭaṉ ṟulaṅka niṉṟu
tuṉṉiyapē riruṇīṅkac cōti tōṉṟac
cēmamuṭa ṉeṭumālaik kāṇap pukkut
tirukkaṇṭē ṉeṉavuraitta tēvē yuṉṟaṉ
pāmaruvu tamiḻmālai nūṟu pāṭṭum
paḻavaṭiyē ṉukkaruḷcey parama nīyē.

tirumaḻicaiyāḻvār
18-5
taimmakattil varumaḻicaip paraṉē maṟṟaic
camayaṅkaḷ palaterintu māyō ṉallāṟ
ṟeyvammaṟ ṟillaiyeṉa vuraitta vētac
ceḻumporuṇāṉ mukaṉṟeṇṇūṟ ṟāṟu pāṭṭu
meymmikutta tiruccanta viruttap pāṭal
viḷaṅkiyanuaṟ ṟirupatuntap pāmaṉ meyyē
vaiyakattu maṟavāma luraittu vāḻum
vakaiyaṭiyē ṉukkaruḷcey makiḻntu nīyē.

nammāḻvār
18-6
muṉṉuraitta tiruvirutta nūṟu pāṭṭu
muṟaiyiṉvaru māciriya mēḻu pāṭṭu
maṉṉiyanaṟ poruṭperiya tiruvan tāti
maṟavāta paṭiyeṇpat tēḻu pāṭṭum
piṉṉuraitta tōrtiruvāy moḻiyep pōtum
piṟaiyaṟavā yirattōrunūṟ ṟiraṇṭu pāṭṭu
minnilattil vaikāci vicākan taṉṉi
leḻiṟkurukai varumāṟā viraṅku nīyē.

maturakavikaḷ

18-7
tēṟiyamā ñāṉamuṭaṉ ṟikkō ḷūriṟ
cattiraiyiṟ cattiraināḷ vantu tōṉṟi
yāṟiyanal laṉpuṭaṉē kurukūr nampik
kaṉavarata mantaraṅka vaṭimai ceytu
māṟaṉaiyal lāleṉṟu maṟantun tēvu
maṟṟaṟiyēṉeṉumatura kaviyē nīmuṉ
kūṟiyakaṇ ṇinuṇciṟuttām pataṉiṟ pāṭṭuk
kulavupati ṉōṉṟumeṉak kutavu nīyē.

kulacēkarāḻvār
18-8
poṉpuraiyumvēṟkulacē karaṉē mācip
puṉarpūcat teḻilvañcik kaḷattut tōṉṟi
yaṉpuṭaṉē namperumāḷ cempoṟ kōyi
laṉaittulakiṉ peruvāḻvu maṭiyār taṅka
ḷiṉpamiku peruṅkuḻuvuṅ kāṇa maṇmē
liruḷiriya veṉṟeṭutta vicaiyiṟ coṉṉa
naṉporuḷcēr tirumoḻinuaṟ ṟaintu pāṭṭu
naṉṟāka veṉakkaruḷcey nalki nīyē

periyāḻvār
18-9
pēraṇinta villiputtū rāṉi taṉṉiṟ
peruñcōti taṉitṟōṉṟum perumā ṉēmuṉ
cīraṇinta pāṇṭiyaṉṟaṉ ṉeñcu taṉṉiṟ
ṟiyakkaṟamāl parattuvattait tiṟamāc ceppi
vāraṇamēṉ maturaivalam varavē vāṉiṉ
mālkaruṭa vākaṉaṉāyt tōṉṟa vāḻttu
mēraṇipal lāṇṭumutaṟ pāṭṭu nāṉūṟ
ṟeḻupattoṉ ṟiraṇṭumeṉak kutavu nīyē.

kōtaippirāṭṭi
18-10
vēyarpukaḻ villiputtū rāṭip pūra
mēṉmēlu mikaviḷaṅka viṭṭu cittaṉ
ṟūyatiru makaḷāyvan taraṅka ṉārkkut
tuḻāymālai muṭicūk koṭutta mātē
nēyamuṭaṉ ṟiruppāvaip pāṭṭā ṟaintu
nīyuraitta taiyorutiṅ kaṭpā mālai
yāyapukaḻ nuaṟuṭaṉāṟ pattu mūṉṟu
maṉpuṭaṉē yaṭiyēṉuk karuḷcey nīyē.

toṇṭaraṭipeṭiyāḻvār
18-11
maṉṉumatiṭ ṭirumaṇṭaṅ kuṭitāṉ vāḻa
mārkaḻimā takkēṭṭai nāḷil vantu
tuṉṉupukaḻt toṇṭaraṭip poṭiyē nīmuṉ
ṟuḻāymālaip paṇiyaṭimai ceytu nāḷun
teṉṉaraṅka maṇavāḷaṟ kaṉpu mikkuc
ceppiyanaṟ ṟirumālai nāṟpat taintum
paṉṉiyanaṟ ṟiruppaḷḷi yeḻucci pattum
paḻavaṭiyē ṉukkaruḷcey parintu nīyē.

tiruppāṇāḻvār
18-12
ulakariya malipuḻkkārt tikaimā tatti
lurōkaṇinā ḷuṟantaivaḷam patiyiṟ ṟōṉṟit
talamaḷanta teṉṉaraṅkar pālu lōka
cāraṅka māmuṉitō ṭaṉilē vantu
palamaṟaiyiṉ poruḷāṟpāṇ perumā ḷēnī
pātāti kēcamatāyt pāṭit tanta
colavamala ṉātipirāṉ pattup pāṭṭuñ
cōrāma leṉakkaruḷcey tulaṅka nīyē.

tirumaṅkaiyāḻvār
18-13
aṟivutarum periyatiru moḻitap pāma
lāyirattō ṭeṇpattu nālu pāṭṭuṅ
kuṟiyatoru tāṇṭakanā laintā ṟaintuṅ
kulāneṭuntāṇ ṭakameḻukūṟ ṟirukkai yoṉṟuñ
ciṟiyamaṭaṟ pāṭṭumuppat teṭṭi raṇṭuñaṅa
cīrperiya maṭaṟaṉiṟpāṭ ṭeḻupat teṭṭu
miṟaiyavaṉē kārttikaiyiṟ kārtti kainnā
ḷeḻiṟkuraiyal varukaliyā viraṅku nīyē.

śrīpāṣyakārar
18-14
tēcamelā mukantiṭavē perumpū tūriṟ
cittiraiyi lātiraināḷ vantu tōṉṟik
kāciṉimēl vātiyarai veiṟa raṅkar
katiyāka vāḻntaruḷu metirā cāmuṉ
pūcurarkōṉ ṟiruvaraṅkat tamuta ṉāruṉ
poṉṉaṭimē lantāti yākap pōṟṟip
pēciyanaṟ kalittuṟainūṟ ṟeṭṭup pāṭṭum
piḻaiyaravē yeṉakkaruḷcey pēṇi nīyē.

āḻvārkaḷ aruḷicceyta pācuraṅkaḷiṉ eṇ-viḷakkam

18-15
eṇṇiṉmuta lāḻvārkaṇ mūṉṟu nūṟu
meḻiṉmaḻicaip pirāṉirunūṟ ṟorupat tāṟu
muṇmaimiku māṟaṉmaṟai yāyi rattō
ṭuṟṟaviru nūṟṟuttoṇ ṇūṟu māṟum
vaṇmaiyuaṭa maturakavi pattu moṉṟum
vañciyarkō ṉūṟṟaintum paṭṭa nātaṉ
paṇṇiyaṉā ṉūṟṟēḻu patta mūṉṟum
pārkōtai nūṟṟēḻu pattu mūṉṟē.

18-16
pattaraṭip poṭipāṭa laimpat taintum
pāṇarpukal pattuṭaṉē parakā laṉco
lattaṉuyar vēṅkaṭamāṟ kāyi rattō
ṭāṉaviru nuaṟṟōraim pattu mūṉṟu
muttitaru metirācar poṉṉa ṭikkē
moḻintavamu tarpāṭa ṉūṟu meṭṭu
metticaiyum vāḻavivar pāṭi vaitta
vivainālā yiramumaṭi yōṅkaḷ vāḻvē

āḻvārkaḷiṉ kōṣṭi
18-17
vaiyakameṇ poykaipū tampē yāḻvār
maḻicaiyarkōṉ makiḻmāṟaṉ matura kavikaḷ
poyyilpukaḻk kōḻiyarkōṉ viṭṭu cittaṉ
pūnkōtai toṇtaraṭip poṭipā ṇāḻvā
raiyaṉaruṭ kaliyaṉeti rācar tammō
ṭāṟiruva rōroruva ravartāñ ceyta
tuyyatami ḻirupattu nāṉkiṟ pāṭṭiṉ
ṟokainālā yiramumaṭi yōhaṅkaḷ vāḻvē.

palacruti kūṟal

antamilā vāraṇanā lāki niṉṟa
vataṉkaruttai yāḻvārka ḷāynte ṭuttuc
centamiḻā laruḷceyta vakaito kaiyuñ
cintāma lulakaṅkaḷ vāḻa veṉṟu
canta miku tamiḻmaṟaiyōṉ ṟūppuṟ ṟōṉṟum
vētānta kurumoḻinta prapanta cārañ
cintaiyiṉā laṉutiṉamuñ cintip pōrkkuc
cēmamatān tirumāṟaṉ karuṇai yālē.\

19. Akāraniyamam


ciṟapputtaṉiyaṉ

cīrārum vētānta tēci karkōṉ
ceḻumaṟaiyi ṉuṭporuḷaic cantai ceytē
yārāyntu vāḻvuṟavip puviyōr taṅkaṭ
kaṉpuṭaṉē yākāra niyati coṉṉā
ṉērāra metirāca raruḷi ṉālē
yetirttavarkaḷ ciṅkameṉa viṅku vantōṉ
cīrārum vēṅkaṭavaṉ ṟūppuṟ piḷḷai
ceḻuntiruttāḷiṇaimalareṉ ceṉṉa mēlē.

inta prapantavaralāṟu

19-1
ākārat tiruvakaiyā naṉṟun tītu
marumaṟaikoṇ ṭetirāca rivaimo ḻintā
rākāta vaḻivilakki yākkaṅ kaṇṇa
ṉaṇaittulakum vāḻavitu cāṟṟi vaittāṉ
pōkātu pōkkuvikku muṉivar coṉṉa
poyyāta moḻikaḷaiyum poruntak kēṇmi
ṉākāteṉ ṟavaitavirntā matuvē koṇṭa
vacakaraṉu mākaṅkāt taruḷpeṟ ṟāṉē.

pācuram 2 mutal 10 varai-vilakkavēṇṭiya amcaṅkaḷ

19-2
vāyilallā vāyiliṉāl vanta cōṟum
varakumuta lākāteṉ ṟuraitta cōṟum
vāyiṉiṉṟum viḻumavaitām paṭṭa cōṟum
vāykoṇṭa kavaḷattiṉ makunta cōṟun
tīyavarkaṇ paṭuñcōṟun tītaṟ cōṟuñ
cīraiyurai tummilivai paṭṭa cōṟu
nāy mutalā ṉavaipārkkun tīṇṭuñ cōṟu
nāṭūytal lāccōṟu naṇṇāc cōṟē.

19-3
maṉicarpacu mutalāṉōr mōnta cōṟu
maṉicartami lākātār tīṇṭuñ cōṟu
miṉimaiyuṭa ṉātaramil lātār cōṟu
mīppuḻunūṉ mayirukirka ḷirukkuñ cōṟu
muṉivareṉun tuṟavaṟattō rīnta cōṟu
muṉivartaṅkaḷ pāttirattiṟ paṭṭa cōṟu
maṉicareli kukkuṭaṅkaḷ kākam pūṉai
vāykoṇṭa kaṟicōṟu maruvāc cōṟē.

19-4
attikaḷpē rārkkiṟali veṇkat tāri
yālaracu naṟuvilipuṅ kāyi lārai
puttikolli kuṟiñcitāṉṟi kucumpai vēḷai
puṉamuruṅkai muruṅkaicuka muḷari yuḷḷi
ciṟṟavarai kommaṭṭi paṇṇai toyyil
cīṅkarṉ ṟēṟaluavai paṉaima yūraṉ
cuttiyilā nilattilavai kaṭampu kāḷāṉ
curaipīrkkuc caṇantiṉṉār curuti yōrē.

19-5
ciṟukīrai cevvakatti murukki raṇṭuñ
ciṟupacaḷai perumpacaḷai yamma ṇantāḷ
paṟittoruvar koṭātirukkat tāṉē ceṉṟu
pāyteṭuttuk koḷḷumavai pakirāk kūṟuṅ
kuṟittālun tiṉṉavoṇāk kaippu varppuṅ
kūrkkumavai yaḻalumavai koṭumpu ḷippuṅ
kaṟikkākā vivaiyeṉṟu kaṇṭu raittār
kārmēṉi yaruḷāḷar kaṭakat tārē.

19-6
mālamutu ceyyāmal vanta vellām
varuviruntil vaḻaṅkāmal vaitta vellāṅ
kālamitu vaṉṟeṉṟu kaḻitta vellāṅ
kaṭaiyiṉvaruṅ kaṟi mutal kaḻuvā vellā
nulaicaiyā vaḻikaḷiṉāl vanta vellā
nukarāta tuṭaṉpākañ ceyta vellā
ñcīlamilāc ciṟiyōrāk kiṉavu nallōr
celamalaṅkaḷ paṭṭaṉavun tiṉṉār tāmē.

19-7
tēvarkaḷuk kivaiyeṉṟu vaitta vellāñ
civaṉmutalāt tēvarkaḷuk kiṭṭa vellā
māvimuta lāṉavaṟṟuk kākā vellā
matuvitaveṉ ṟaṟiyavari tāṉa vellā
nāviliṭu vataṟkaritā yiruppa vellā
naṉṟeṉṟu tammuḷḷa micaiyā vellā
mōviyanā ḷōvāta pūvuṅ kāyu
muttamarka ḷaṭṭuppu mukavār tāmē.

19-8
kiḷiñciṉmutal cuṭṭaṉacuṇ ṇāmpu tāṉuṅ
kiḷarpuṉali leḻuṅkumiḻi nuraika ṭāmum
viḷaintaṉiṉ mutaṉmāluk kīyā vellāṅ
viḷaintanila maṟukāmpeṉ ṟeḻunta vellāṅ
kaḷaintamaṉat tārmaṟṟuṅ kaḻitta vellāṅ
kaṭiyamuti ṉiyamattār kaḻatta vellān
teḷintapuṉaṟ ṟiruvēṅka ṭatta māṟaṉ
ṟiruvāṇai kaṭavātār tiṉṉār tāmē.

19-9
mōralatu cāraṅkaḷ vāṅkiṟ ṟellā
muḻuppakalil viḷaṅkaṉiyun tāṉan tāṉu
mōriravi leḷḷucaṉē kūṭiṟ ṟellā
meḷḷataṉi leṇṇaiytayar tarupaṇ ṭaṅka
ḷōrtavattai mantirattai yoḻippa vellā
muṇṇāta nāṭkaḷilū ṇattip pōtū
ṇūraṇaṉū raṭipaṇiyu nallōr nāḷu
naḷḷiravi lūṇumivai yuṇṇār tāmē.

19-10
kuḷimutalā ṉavaiceyyā tuṇṇu mūṇuṅ
kūṭṭalaṭalāp pantilūṇ piṟakkai yūṇu
naḷimatitī vaḷakkāka vuṇṇu mūṇu
naḷḷiravil vaḷakkiṉṟi yuṇṇu mūṇuṅ
kiḷimoḻiyā ḷuṇūniṟkak kaṇava ṉūṇuṅ
kīḻōrai nōkkūṇu miṭakkai yūṇu
moḷimaṟaiyōr maṟṟumuka vāta vūṇu
moḷiyaraṅka raṭipaṇivār rukavār tāmē.

19-11
ecciṟaṉil vārkkunney yirupā kaṅka
ḷirumapāluṅ kaiyālu miṭṭa vellām
paccaiyalāṟ kaṭittakuṟai paḻaiya vūcal
piṟarakattup pākañcey teṭutta vaṉṉa
macciṉavai paḻittavaimaṇ ṇāṟṟan tītu
nakattālē viṇṭavaitāṅ kāṇu muppum
piccuḷatā mavaikāṭi piṉṉa pākam
piciṉkaṭaṉiṟ civantatuvum piḻaiyū ṇāmē.

19-12
tātainallā cūriyaṉmutaṟ ṟamaiya ṉec
ciṟaraṇicurar cōmatti laruntu mecciṉ
mātarkaṭakuk kaṇavaṉita māṉa vecciṉ
mayirpuḻunūl vaḻuntālum puṉita maṇṇiṉ
mātavattuk kūviḷaṅkāy mukavā cattu
mātuḷaṅkāy maraṇamvariṟ kaḻitta vellā
mōtivaitta vuṇṇānā ḷukanta veṭṭu
muḷaveṉṟuṅ kaḻittavaṟṟi ṉaṉṟā mūṇē.

19-13
mākarumpiṉ cāṟutayir pāṉey pākku
vaḷai miḷaku tēṉēlam paṉinī rāti
yākaracan tueytāku maṟiyā vellā
maṟiyātārk kaṟiyavun tūya vākuñ
cākaraṅka ṭūyaṉavā muvākkaḷ kūṭiṟ
calamellāṅ kaṅkaiyatā muparā kattiṉ
mākaraṅkaḷ piṇamutalā maṉaittuṅ koṇṭu
varupuṉalun tūytākum vēkat tālē.

19-14
tīyālē nīroḻiya venta vellān
tīyiṭuta loḻintiṭavē paḻutta vellān
tīyālu nīrālum venta vaṟṟiṟ
ṟēṟavular nellumuta lāṉa vellā
mūcāta māvaṭaka mappañ cīṭai
yuroṭṭimuta lāmavaṟṟiṟ paḻaiya tēṉuṅ
kūcātē koṇṭiṭumiṉ putiya tēṉuṅ
koḷḷēṉamiṉ ṟaṉṉirataṅ kulaintak kālē.

19-15
talaippayaṉām vikāraṅkaḷ cāka taṅkaḷ
cakkaraṅkak ṉakkaṭaitta maruntu tāṉuṅ
kalakkamilā naṉṉīril vaitta cōṟuṅ
kaṟimōrney pāṟayirkaḷ kalanta cōṟum
vilakkamilā mākkaṉṉaṟ kōtu mattāl
viḷaivuṟavāk kiyanalvi kāran tāṉu
milaikkaṟipō livaiyaṉaittum paḻaiya vēṉu
mennāḷum vaittuṇṇa vicaikiṉ ṟārē.

19-16
tayirtaṉṉiṉ vikāraṅkaḷ pūviṟ kāyiṟ
paḻattilvaruñ cāṟūca ṟūya vāku
muyiraḻiyā maikkuṇṇā vūca luṇṇi
luṟakkaḻuvi neytēṉiṭ ṭuṇṇa lākum
payiṉmaṟainū luraiyāta paḻaiya vūcal
paḻippilatā neyyāleṉ ṟuraittāṉ caṅkaṉ
mayiṟmutalā ṉavaipiṉṉum paṭṭa tāyiṉ
maṇṇīrmaṟ ṟuraittavaṟṟāl varaṅka ḷāmē.

19-17
orukuḷampi yirukaṉṟi yoṭfṭa kappā
luppuṭaṉpāṉ mōruṭaṉ mātar tampāl
karuvuṭaiya vaṟṟiṉpāl kaṉṟi lāppāṉ
maṟukaṉṟāṟ kaṟattiṭumpā ṟirinti ṭumpā
ṟirumakaḷār kaṇavaṉalāt teyvat tiṉpēr
ciṉṉamuṭai yavaṟṟiṉpāl cemma ṟippāl
parivatilan taṇarvilaippāl cempi ṉiṟpā
ṟītāmpā livaiyaṉaittum parukāp pālē.

19-18
kaṅkaiyalla tiraṇṭanāḷ vaitta nīruṅ
kālkaḻuvi makunīruṅ kalaṅka ṉīrun
teṅkaṉuḷa tāytīyāṟ kāynta nīruñ
ciṟukuḻunīr vaḻittaṇṇīrp panta ṉīruñ
caṅkaiṭai nīrvaṇṇāṉ ṟuṟaivi ṉīrun
tāraiyiṉā leccilutu veṉṟa nīruñ
caṅkukala mākkoṇṭu paruku nīrun
taraiyilviḻā maḻainīrun taviru nīrē.

19-19
veṟṟilaimuṉ ṟiṉṉātē tiṉṉum
veṟṟilaiyi ṉaṭinuṉiyu naṭuvi līrkkum
veṟṟilaiyum pākkumuṭaṉ kūṭṭit tiṉṉum
vitavaikku mutaṉmuṭivāc ciramat tārkkum
veṟṟilaiyuñ cuṇṇāmpi ṉilaiyu maṟṟum
virataṅkoṇ ṭiṭunāḷveṟ ṟilaiyum pākkum
ceṟṟilaitiṉ ṉāniṟkap paruku nīrum
vitaiyeṉavait tatutiṉalum vilakki ṉārē.

19-20
cātikuṇa mācciraman tēcaṅ kālan
tarumaṅka ṇimittaṅlaṇ mutalā vōtum
pētamuta lākavoru tiravi yantāṉ
pirintunalan tīṅkiṉaiyum peṟṟu niṟkum
pātamicaip piṟantōrkkuk kapilai yiṉpāl
parukiṭalā kāteṉṟu maṟaiyōr coṉṉā
rātaliṉā lōtiyuṇarn tavarpā lellā
maṭikkaṭiyuṅ kēṭṭayarvu tīrmi ṉīrē.

19-21
kaṅkiruḷāl viṭiyāta vulakuk kellāṅ
kaiviḷakkā mivaiyeṉṟu kaṇṇaṉ kāṭṭum
poṅkupuka ḻākamaṅka ṭeḷiyac coṉṉa
poruḷivainām puṇṇiyarpāṟ kēṭṭuc coṉṉō
maṅkuṭalum poruḷumallala taṟiyā māntar
valaiyuḷakap paṭṭuvaram paḻiyā teṉṟum
paṅkayamā tuṟṟavaru ḷāḷar tampāṟ
pattimiku pavittaraṅkaḷ payiṉmi ṉīrē.

śrītēcikappirapantam-urai muṟṟiṟṟu

Leave a Reply