tamparameṉṟiraṅkit taḷarāmaṉantantaruḷāl
umpartoḻun tirumāl ukantēṟku mupāyamoṉṟāl
nampiṟavit tuyarmāṟṟiya ñāṉapperun takavōr
campiratāyamoṉṟic catirkkunneṟi cārntaṉamē. 1
sadācārya sampradāyattālē adhyātmaśāstra-arthaviśeṣa-nirṇayam paṇṇavēṇṭumeṉṉumiṭam upaniṣattukkaḷilum upabṛmhaṇaṅkaḷilum prasiddham. śāstrārthanirūpaṇam paṇṇumiṭattil śaktiyillātavarkaḷukku upadeśāt hariṃ buddhvā eṉkiṟapaṭiyē śāstrajñasampradāyamātramum apekṣita-arthanirṇāyakamām. sat-sampradāya-rahitamāṉa śāstrattāl artha-nirṇayam duṣkaram. sukarantāṉākilum upayuktamākātu.
atyanta-atīndriya-viṣayattil śāstra-mūlamallāta sampradāyamum sampratipanna-śāstra-viruddhamāṉa sampradāyamum bhrama-vipralamba-sambhāvanaiyuṇṭākaiyāl bāhya-tulyamākaiyālē aviśvasanīyam. paraspara-viruddhamāka sadasyamum rahasyamum eṉṟu collumavaiyiraṇṭum sva-vākyattālē bādhitaṅkaḷām. tiraḷilē collumavai sadasyam. cila arthaṅkaḷai ekāntattil colla vidhikkaiyālē avaṟṟai rahasyameṉkiṟatu. prajāpativākyam muṟpaṭa asurendraṉāṉa virocanaṉai mohippikkaikkākac collappaṭṭu, piṟpaṭa devendraṉaip parvakramattālē pariśuddha-ātmaviṣayattilē pratiṣṭhita-buddhiyākkukiṟatu. upakosala-vaiśvānarādi vidyaikaḷilē muṟpaṭa vedya upādeyaṅkaḷaip paṟṟa ekadeśa-upadeśam krameṇa-śeṣapūraṇārtham. sarveśvaraṉ tāṉum tāṉ upadeśitta jñānattaip piṉṉaiyum tadviddhi praṇipātena paripraśnena sevayā eṉṟu pala jñānikaḷ pakkalilē kēṭka vidhittāṉiṟē. ippaṭikaḷāl saṃpratipanna-śāstra-virodhamiṉṟikkē śāstra mūlatva-saṃpratipattiyuṇṭāṉa sampradāyamē upajīvyam.
ippaṭippaṭṭa satsampradāyattil tōṟṟum virodham tatvaviṣayamākil tātparyabhedattālē virodhaśāntiyuṇṭām, anuṣṭhānaviṣayamākil avvō adhikārikku anuguṇamāka vyavasthita-avyavasthita-prakriyaiyālē vikalpamām. nyāsa-upāsanaṅkaḷilē adhikāri-bhedattai yiṭṭu vyavasthita-vikalpameṉṟu pārkkilum phalasāmyattaiyiṭṭut tulyavikalpameṉṟu pārkkilum virodhamillai.
sarva-loka-hitamāṉa inta adhyātma-śāstra-sampradāyattiṟku prathama-pravartakaṉ sarveśvaraṉ. maṟṟuḷḷā rellārum avaṉ tāṉēyātal cetanāntara-mukhattālēyātal mayarvaṟa matinalamaruḷa, pravartippikkiṟavarkaḷ. ippaṭi anasūyādi-guṇa-yuktarāy, praṇipatyābhivādya ca ityādikaḷiṟpaṭiyē saṃyak-upasannarāṉa adhikāriḷaip paṟṟa, yathārthadarśikaḷāy yathādṛṣṭa-arthavādikaḷāṉa vyāsa-bodhāyanādikaḷālē yathādhikāram pravartitamāṉa vedānta-sampradāyattiṟku inta yugārambhattilē brahmanandyādikaḷukkup piṉpu nammāḻvār pravartakarāṉār. prāpyaṃ jñānaṃ brāhmaṇāt kṣatriyādvā vaiśyāt śūdrādvā’pi nīcādabhīkṣṇam ityādi pramāṇa-balattālē mikka vētiyar vētattiṉuṭporuḷ niṟkap pāṭi eṉṉeñcuḷ niṟuttiṉāṉ eṉkiṟatu upapannam. vedānta-artha-vaiśadya-hetuvākaiyālē bhāṣāntaramum upajīvyam. dharma-vyādha-tulādhārādi-vṛttāntaṅkaḷaiyum iṅkē anusandhippatu. śūdrayonāvahaṃ jāto nāto’nyadvaktumutsahe
eṉkiṟatu viṣaya-bhedattālē parihṛtam. maturakavi mutalāṉa sampradāya- paramparaiyālum prādurbhāva-viśeṣattālum nāthamunikaḷukku āḻvār ācāryarāṉār. ivarai prapanna-santāna-kūṭasthataiyālē āḷavantār ādyasya naḥ kulapateḥ eṉṟaruḷic ceytār.
nāthamunikaḷ tammuṭaiya tiruppēraṉārāṉa āḷavantārukkut tām upadeśiyātē tammuṭaiya śiṣya-praśiṣyarkaḷai ivarukku ākāṅkṣai piṟantapōtu upadeśiyuṅkaḷeṉṟu ājñāpittatu guru-putra-pautrādikaḷum vidyāpradānattiṟku praśasta-pātraṅkaḷeṉṟum, jñāna-santatiyilē muṟpaṭṭavarkaḷum gurukkaḷāka ādaraṇīyareṉṟum, ākāṅkṣaiyiṉṟi yirukkac ceytē coṉṉāl śiṣyabuddhiyil artham pratiṣṭhitamākāteṉṟum teḷivittapaṭi.
maṇakkālnampi āḷavantārukku neṭunāḷ paccaiyiṭṭu oru virakālē ākāṅkṣaiyuṇṭākki upadeśittatu, ācārya-kulattiṟkut tāmoru kiñcitkāraṃ paṇṇukaiyilum ācārya-niyogattaik kaṭukat talaikkaṭṭukaiyilum uṇṭāṉa tvaraiyālum cirakāla-parīkṣādikaḷ vēṇṭātapaṭi bodhanaṃ ca muhuḥ kramāt eṉkiṟa yugadharma-anusārattālum upapannam.
āḷavantār tām nāthamunikaḷai muṉṉiṭṭu stotram paṇṇiṟṟum śaraṇam pukkatuvum tammuṭaiya ācāryaṉukku itu priyatamameṉṟum tamakku ācāryavattai mutalāṉa sampattukkaḷukkum aṭi nāthamuni-vaṃśattil piṟaviyeṉṟum tōṟṟukaikkākavum, ācārya- viṣayattiṟ pōlē prācāryādi-viṣayattilum kṛtajñatādikaḷ vēṇṭumeṉkaikkākavum, ācāryapaṅktiyil cilarai granthaṅkaḷilē vyapadeśittu avarkaḷaiyum maṟṟumuḷḷavarkaḷaiyum anusandhipparkaḷ.
āḷavantāruṭaiya niyogattālē śrībhāṣyakārarai aṅgīkaritta pūrṇarāṉa periyanampi, avarait tamakku sabrahmacārikaḷāṉa tirukkōṭṭiyūrnampi pakkalilē arthaśikṣai paṇṇavum, tirumālaiyāṇṭāṉ pakkalilē tiruvāymoḻi kēṭkavum, āḻvār tiruvaraṅkap perumāḷaraiyar pakkalilē nalvārttai kēṭkavum niyogittatum, bahubhyaḥ śrotavyaṃ bahudhā śrotavyam, jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ ityādikaḷaiyum, śukādi-vṛttāntaṅkaḷaiyum pārttu śiṣyabhūtarai bahu-mukhamākat tirutta vēṇṭumeṉkiṟa abhisaṃdhiyālē upapannatamam. ippaṭi ācārya-abhimata-viṣayattil ācārya-anujñaiyālē apekṣita-jñāna-upajīvanam paṇṇuvatu śāstrārthameṉṉumiṭam antima-daśāvadhiyāka atyanta-avahitarāyk koṇṭu sadācāra-anupālanam paṇṇiṉa śrībhāṣyakāraruṭaiya anuṣṭhānattālē siddham.
adhyātma-viṣayattil pradhāna-apradhāna-aṃśaṅkaḷai oruvarkkup palarāka upadeśikka vedāntaṅkaḷil palaviṭaṅkaḷilē kaṇṭōm. or ācāryaṉ pakkalilē kṛtsna-upadeśam maitreyādikaḷukkup pōlē cilarukku uṇṭām. pradhānaśrutattiṉuṭaiya pratiṣṭārthamākap palar upadeśittāl alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ . tamapīha guruṃ vidyāt śrutopakriyayā tayā .. eṉkaiyālē avarkaḷ pakkalilum ācārya-pratipatti paṇṇa prāptam. avyavahita-mokṣopāya-vyavasāyam piṟappikkai pradhāna-ācārya-kṛtyam. itu kalaṅkātapaṭi paṇṇukaiyum, parikara-pūrtiyuṇṭākkukaiyum ācārya-abhimata-śikṣakāntara-kṛtyam. ācāryasaṃbandhattai uṇṭākkiṉavarkaḷum prabandha-mukhattālē paramparayā upakarittavarkaḷum ādaraṇīyar. ivarkaḷil pradhānatamaṉ sarva-prerakaṉāṉa śriyaḥpati. ivaṉoruvaṉē taṉakkōr ācāryaṉillāta paramācāryaṉ.
śrībhāṣyakāraruṭaiya śiṣya-sampradāyaṅkaḷil oṉṟilum arthavirodhamillai. vākyayojanābhedamē uḷḷatu. deśa-kāla-avasthā-viśeṣaṅkaḷālē varum anuṣṭhāna-vaiṣamyam śāstra-anumatam. corāparādhattai māṇḍavyaṉ pakkal āropittāṟ pōla svecchaikku anuguṇamāka anipuṇar collumatu vaktākkaḷukkē doṣamām.
tirumantirattil padārtha-vākyārthaṅkaḷellām mūlabhūta-niruktādi-vākya-viśeṣaṅkaḷālē vantavai. itil padatrayattilumākavātal prathama-padattilēyātal prathama-akṣarattilēyātal saṅkṣepa-vistara-kramattālē śabda-artha-svabhāvaṅkaḷaik koṇṭu arthapañcaka-anusandhānam paṇṇumatuvum anyonya-viruddhamaṉṟu. ippaṭi prathama-dvitīya-akṣaraṅkaḷālē ārthamākavātal śābdamākavātal śaraṇya-sahadharmacāriṇī-pratipādanam paṇṇumatuvum avvō vākya-viśeṣa-mūlam. madhyama akṣaram patnīparameṉṉum nirvāhattil viśeṣa-upādāna-balattālē avadhāraṇam arthasiddham. inta avadhāraṇattālē śarīra-ātma-bhāvam siddhikkiṟateṉpārkku śeṣatva-ayoga-vyavacchedattilē tātparyam koḷḷalām. makārārtho jīvaḥ ityādikaḷiṟ paṭiyē tṛtīyākṣaram jīvajātīya sarvaparameṉpārkkum itil svānusandhānam ārthameṉṉa vēṇṭum. akārārthāyaiva svamaham eṉṟu viśeṣittu vyākhyānam paṇṇiṉavarkaḷukkum ivvanusaṃdhānam sarva-jīva-sādhāraṇa-ākāraviṣayam. bhagavat-śeṣatvam tōṟṟumiṭamellām bhāgavata-śeṣatva-paryantamāka anusandhikka prāptamāyirukka, aucitya-atiśayattālē madhyamapadattilē ittai anusandhikkumatu upapannam. prathama-dvitīya-caturthikaḷukku ekārthatva-bhinnārthatvaṅkaḷum pramāṇa-anuguṇa-vākyārtha-vivakṣā-bhedattālē coṉṉavai.
dvayattil pūrva-apara-śrīmacchabdaṅkaḷilum, pūrva-apara-nārāyaṇa śabdaṅkaḷilum, cila ākāra-viśeṣaṅkaḷaip pirittu anusandhikkumatu upāya-phala-daśaikaḷukku upayuktatama-aṃśaniṣkarṣam paṇṇiṉapaṭi. caraṇaṅkaḷai upāyameṉkiṟataṟku caraṇa-viśiṣṭa-vaśīkāryaṉ pakkalilē tātparya-mākaiyālē siddhopāya-bhedamum sādhyopāya-bādhamum vārā. namassu nānārthamāka ahirbudhnya-saṃhitādikaḷil niruktamākaiyālē prathama-dvitīya-rahasyaṅkaḷil madhyama-carama-padaṅkaḷukku vākyārtha-anuguṇamāka arthabhedam koḷḷalām. dvitīya-tṛtīya-rahasyaṅkaḷil kiṭakkiṟa śaraṇaśabdam upāyaparamāṉataṭiyāka vaśīkaraṇa-upāyattukkuc cilar paṇṇum ativādamellām siddhopāya-prādhānyaparam. svānusandhāna-paramāyum vidhiparamāyum niṟkiṟa ākhyātaṅkaḷil āvṛttikku jñāpakamillāmaiyālum, anāvṛttikkuk kaṇṭhoktiyuṇṭākaiyālum vartamāna-vyapadeśam anuṣṭhānakāla-abhiprāyam. prapattikku yāvajjīva-anuvṛtti colluvārkkum dvayamarthānusandhānena saha sadaivaṃ vaktā ityādikaḷiṟ coṉṉa sukhāsi kaiyilē tātparyam koḷḷalām. nyāsaḥ pañcāṅgasaṃyutaḥ eṉṟu coṉṉa prapatti-aṃgaṅkaḷilē cilar katipaya-anādaram paṇṇumatu aṅgiyuṉuṭaiya vaibhavārtham. viśeṣittuk katipaya-aṅga-upādānam paṇṇumatuvum aṅgāntaraṅkaḷiṟ kāṭṭil ivvaṃgaṅkaḷuṭaiya praśaṃsārtham.
caramaślokattil vidhikkiṟa prapatti sakala-phala-sādhanamākaiyālē aṃgamākavum svatantramākavum vyākhyānam paṇṇiṉa bhāṣya-gadyaṅkaḷukku virodhamillai. sarva-dharma-śabdattil saṃkucita-asaṃkucita-vṛttikaḷaik koḷḷumavarkaḷukkup parapakṣattiṟpōlē sarva-dharma-svarūpa-tyāga-vidhi-vivakṣaiyillāmaiyālē svatantra-ājñā-anupālana-virodhamillai. parityajyaśabdattilum ekaśabdattilum mūlapramāṇa-anuguṇamākac collum pala arthaṅkaḷilum parasparavirodhamillai. avaṟṟil punarukti vārātapaṭi anusandhikkumatē vēṇṭuvatu. śaraṇyaṉukku prapatti-karmatvattaiyum mokṣa-kartṛtvattaiyum pratipādikkiṟa mām-aham eṉkiṟa padaṅkaḷilē sarvasvīkāra-upayuktamāṉa saulabhyamum sarva-kārya-karatva-upayuktamāṉa paratvamum anusandhikkumiṭattil apekṣita-viśeṣaṅkaḷaip pirittu anusandhikkumatu śeṣavyavacchedārthamaṉṟu. “vraja” eṉṟum “tvā” eṉṟum arjunaṉai oruvaṉaik kuṟittuc coṉṉālum tātparya-viśeṣattālē itu prapatti-adhikārikaḷellārukkum varum. sarva-pāpa-mokṣa-vacanattil buddhipūrva-uttarāghattaiyum kūṭṭuvārkku śaraṇya-abhiprāyamūla-puna:-prapadanādi-mukhattālē avaikaḷukku vināśam vivakṣitamākaiyāl śāstravirodhamillai. “mokṣayiṣyāmi” eṉkiṟa saṃkalpattiṉ phalam prārabdha-karma-avasānattilē eṉṟavarkaḷukkum prapatti paṇṇukiṟavaṉ kōriṉa kālattilē eṉṟavarkaḷukkum ārttiyil tāratamyattiṟku īṭāka phala-anubhavattālēyātal prapatti-vaibhavattālēyātal prārabdha-karma-avasānattilē mokṣam tulyam. arjunaṉukku śokanimittam vēṟēyākilum mā śucaḥ saṃpadaṃ daivīm eṉkiṟaviṭattiṟpōlē mokṣayiṣyāmi mā śucaḥ eṉṟa iṭattilum prakaraṇa-anuguṇa-nimitta-viśeṣa-anusaṃdhānam ucitam.
maṟṟum ippaṭi vedānta-siddhaṅkaḷāṉa tatva-hita-puruṣārthaṅkaḷil paraspara-virodhamum pūrva-apara-virodhamum illāta śuddha-saṃpradāya-kramattai saṃgrahittaṉam. suvyāhṛtāni mahatām ityādikaḷaiyum iṅkē saṃgrahittuk koḷvatu.
kaṭalamutattaik kaṭaintu cērtta
tirumālaṭi kāṭṭiya nam
tēcikar tam nilai paṟṟic cērntōmē. (2)
āsarvajñādasmadācārya-paṅkteḥ apratyūhaṃ satpathaṃ sthāpayantī .
saiṣā nityaṃ saṃpradāyasya śuddhiḥ śraddhātavyā cātakanyāyaniṣṭhaiḥ ..
iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu śrīsaṃpradāyapariśuddhiḥ samāptam.
śrīsampradāya-pariśuddhi muṟṟum.
kavitārkikasiṃhāya kalyāṇaguṇaśāline |
śrīmate veṅkaṭeśāya vedāntagurave namaḥ ||
śrīmate nigamāntamahādeśikāya namaḥ