Periyavāccāṉ Piḷḷai’s vyākhyānam on Kulacēkara Āḻvār’s Perumāḷ Tirumoḻi

Data entry: Suganya Anandakichenin. Last modified: 2021/11/27

This is a word-searchable document of a medieval Śrīvaiṣṇava commentary in Manipravala (13th c.?) given in transliteration. The verses that they comment upon are in Tamil. We have used ISO for transcribing Tamil and IAST for transcribing Sanskrit words. Please note that this is a reconstructed text, as usually, the manuscripts are not rigorous about applying systematically the transcription rules. For more on this, check this page and video. You can find a full translation of this commentary in this book, which you can download for free.

Contents

DECADE 1: iruḷ iriya cuṭar maṇikaḷ

DECADE 2: tēṭṭ’ arum tiṟal

DECADE 3: mey il vāḻkkaiyai 

DECADE 4: ūṉ ēṟu celvatt’ uṭal 

DECADE 5: taru tuyaram

DECADE 6: ēr malar pūm kuḻal

DECADE 7: ālai nīḷ karump’ aṉṉavaṉ

DECADE 8: maṉṉu pukaḻ kaucalai

DECADE 9: val tāḷiṉ iṇai vaṇaṅki

DECADE 10: am kaṇ neṭu(m) matiḷ 


DECADE 1: iruḷ iriya cuṭar maṇikaḷ

avatārikai – śriyaḥpatiyāy jñānānandaikasvarūpaṉāy, samastakalyāṇa-guṇātmakaṉāy, ubhayavibhūtiyuktaṉāy, sarvasmātparaṉāṉa sarveśvaraṉ aṭiyāka perumāḷ peṟṟatu bhaktirūpāpannajñānam-ākaiyālē, kramattālē kāṇkiṟōm eṉṟu āṟi irukkal āvatu tan talaiyālē vantat’ ākiliṟē, avaṉ tāṉē kāṭṭa kāṇkiṟavar-ākaiyālē appōtē kāṇa vēṇṭumpaṭi viṭāy piṟantatu. paramapadattilum anubhavippatu guṇānubhavam-ākaiyālē anta śīlādi-guṇaṅkaḷ pūrṇamāṉa kōyililē anubhavikka prārthikkiṟār. iṅku anubhavikka kuṟai eṉ? prārthanai eṉ? eṉṉil – svātantryam piṟappē uṭaiyar-ākaiyālē, manuṣyar nirodhippār palarum uṇṭākaiyālē, iṅku vant’ anubhavikka māṭṭātē ‘aṭiyārkaḷ kuḻāṅkaḷai uṭaṉ kūṭuvat’ eṉṟu-kolō’ eṉṟum, ‘am tamil pēr iṉpatt’ aṭiyārōṭ’ iruntamai’ eṉṟum nammāḻvār prārthittu peṟṟa pēṟṟai iṅkē anubhavikka ācaippaṭukiṟār. 

iruḷ iriya cuṭar maṇikaḷ imaikkum neṟṟi iṉa(m) tutti aṇi paṇam āyiraṅkaḷ ārnta
arav’ araca perum cōti aṉantaṉ eṉṉu aṇi viḷaṅkum uyar veḷḷai aṇaiyai mēvi 
tiruvaraṅka peru(m) nakar uḷ teḷ nīr poṉṉi tirai kaiyāl aṭi varuṭa paḷḷi-koḷḷum
karu(m) maṇiyai kōmaḷattai kaṇṭukoṇṭ’ eṉ kaṇ iṇaikaḷ eṉṟu-kolō kaḷikkum nāḷē. 1.1

avatārikai – (iruḷiriya ityādi) paryaṅkavidyaiyil collukiṟapaṭiyēyiṟē mumukṣu manorathippatu; attai iṅkē tiru anantāḻvāṉ-mēlē cāyntu kiṭakkiṟa iṭattilē anubhavikka manorathikkiṟār. saṃsāri muktaṉāy ceṉṟāl ‘pāde-nādhyārohati’ ityādippaṭiyē, eḻuntaruḷi irukkiṟa paryaṅkattilē mititt’ ēṟiṉāl ‘nī yār’ eṉṟāl, ‘nāṉ rājaputraṉ’ eṉpārai pōlē, ‘ahaṃ brahmāsmi’ eṉṟiṟē ivaṉ colluvatu.

iruḷ iriya cuṭar maṇikaḷ imaikkum neṟṟi = iruḷ citaṟi pōmpaṭi jyotissai uṭaiya maṇikaḷ viḻikkiṟa neṟṟiyaiyum iṉa(m) tutti aṇi paṇam āyiraṅkaḷ ārnta = iṉamāṉa tutti; atāvatu, iraṇṭāy cērnta tiruvaṭi nilai eṉṟu collukiṟavaṟṟai uṭaittāṉa phaṇaṅkaḷ āyirattaiyum pūrṇamāka uṭaiyaṉāy arav’ araca perum cōti = nāgarājā eṉṉum mahātejassai uṭaiyavaṉāy aṉantaṉ eṉṉum = ellāvaṟṟaiyum vyāpittu niṟkiṟa sarveśvaraṉai viḷākkulai koḷḷukiṟa svarūpa-guṇaṅkaḷai uṭaiyaṉākaiyālē anantaṉ eṉṟu collappaṭukiṟa eṉṉum = sumukhaṉ, vāsuki, takṣakaṉ eṉṟum uṇṭiṟē; avarkaḷiṉ kāṭṭil bhaga-vatpratyāsattiyai uṭaiyaṉ eṉṉum prasiddhiyai uṭaiyavaṉ aṇi viḷaṅkum uyar veḷḷai aṇaiyai mēvi = aḻaku mikku ōkkattai uṭaittāy maṟu aṟṟa veḷḷai paṭukkaiākiṟa tiru anantāḻvāṉai mēvi tiruvaraṅka peru(m) nakar uḷ = ‘vaikuṇṭhe tu pare loke’ eṉṟu collumatuvum iṅkē kāṇum ivarkku i- tiruvaraṅkam-ākiṟa mahānagarattilē teḷ nīr poṉṉi tirai kaiyāl aṭi varuṭa = teḷinta nīrai uṭaiya kāveri, tiraikaḷ-ākiṟa kaikaḷālē tiruvaṭikaḷai varuṭa paḷḷikoḷḷum karu(m) maṇiyai = tiru anantāḻvāṉ-mēlē oru nīlaratnam cāyntā pōlē kaṇvaḷarnt’ aruḷukiṟavaṉai kōmaḷattai = kaṇṇāl tukaikka oṇṇāta saukumāryam uṭaiyavaṉai kaṇṭukoṇṭu =  kaliyar ‘cōṟṟai kaṇṭukoṇṭu’ eṉṉumā pōlē eṉ kaṇ iṇaikaḷ = paṭṭiṉi viṭṭa eṉ kaṇkaḷ eṉṟu-kolō kaḷikkum nāḷē = aṅkē kaṇṭu ‘aham annam aham annam aham annam’ eṉṟu kaḷikkum kaḷippai iṅkē kaṇṭu kaḷippat’ eṉṟō?

vāy ōr īr ai nūṟu tutaṅkaḷ ārnta vaḷai uṭampiṉ aḻal nākam umiḻnta cem tī
vīyāta malar ceṉṉi vitāṉamē pōl mēl-mēlum mika eṅkum parant’ ataṉ kīḻ 
kāyā pū(m) malar piṟaṅkal aṉṉa mālai kaṭi araṅkatt’ arav’ aṇaiyil paḷḷi- 
koḷḷum māyōṉai maṇa tūṇē paṟṟi niṉṟ’ eṉ vāy āra eṉṟu-kolō vāḻttum nāḷē. 1.2

vāy ōr īr ai nūṟu tutaṅkaḷ ārnta = yaśodai pirāṭṭi kṛṣṇasparśattāl vanta sukhattukku pōkkuviṭṭ’ ēttumā pōlē, bhagavadanubhavaharṣaprakarṣattālē vanta prītikku pōkkuviṭṭu ēttukaikkāka āyiram vāyaiyum; tutaṅkaḷ āvatu – stotrādikaḷai puṟappaṭa viṭukai stutamiṟē. vaḷai uṭampiṉ aḻal nākam = veḷutta niṟattai uṭaiyaṉumāy, pratipakṣattukku vant’ aṇuka oṇṇātapaṭi anabhibhavanīyaṉāy irukkiṟa tiru anantāḻvāṉ umiḻnta cem tī vīyāta malar ceṉṉi vitāṉamē pōl mēl-mēlum mika eṅkum parant’ ataṉ kīḻ = avaṉ vāyālē iṭaiviṭātē umiḻkiṟa agnijvālaikaḷiṉ jyotisākiṟa mēṟkaṭṭiyiṉ-kīḻē vīyāta malar ceṉṉi = pū māṟāta tiru muṭiyai uṭaiyaṉumāy kāyā pū(m) malar piṟaṅkal aṉṉa mālai = kāyāviṉ aḻakiya pūvālē ceyyappaṭṭa mālai pōlē irukkiṟa sarveśvaraṉai kaṭi araṅkatt’ arav’ aṇaiyil = araṇāka pōrum matiḷai uṭaiya kōyililēappaṭi parivaṉāṉa tiru anantāḻvāṉ-mēlē kaṇvaḷarnt’ aruḷukiṟa māyōṉai = ‘sa mayā bodhitaḥ śrīmān’ eṉṉumpaṭi kaṇvaḷarnt’ aruḷukiṟa āścarya-bhūtaṉai  maṇa tūṇē paṟṟi niṉṟu = amodastambhadvayaṅkaḷai paṟṟi niṉṟu; aḻakilēakappaṭṭa harṣattālē taḷḷuṇṇāmē iraṇṭu stambhaṅkaḷai paṟṟi niṉṟu vāy āra eṉṟu-kolō vāḻttum nāḷē = kaṇṭāl koḷvatu vēṟ’oru prayojanam illaiyiṟē; ‘pallāṇṭu pallāṇṭu’ eṉṉum ittaṉaiyiṟē.

e- māṇpiṉ ayaṉ nāṉku nāviṉālum eṭutt’ ētti īr iraṇṭu mukamum koṇṭ’
e- māṭum eḻil kaṇkaḷ eṭṭiṉōṭum toḻut’ ētti iṉit’ iṟaiñca niṉṟa cem poṉ
ammāṉ taṉ malar kamala koppūḻ tōṉṟa aṇi araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum 
ammāṉ taṉ aṭi iṇai kīḻ alarkaḷ iṭṭ’ aṅk’ aṭiyavarōṭ’ eṉṟu-kolō aṇukum nāḷē. 1.3

e- māṇpiṉ ayaṉ = eppaṭippaṭṭa māṭcimai uṭaiya brahmā. atāvatu – stotrādikaḷai paṇṇum taṉmai kuṟaivaṟṟirukkai nāṉku nāviṉālum = stotrādikaḷukku parikaramāṉa nālu nākkālum eṭutt’ ētti = taṉ śraddhaikku takkapaṭi eṭutt’ ētti īr iraṇṭu mukamum koṇṭu ­= nālu vedattukku camainta nālu mukamum koṇṭu e- māṭum = piṉṉum muṉṉum maṭṭaṅkaḷum-ākiṟa paryantaṅkaḷ eṅkum eḻil kaṇkaḷ eṭṭiṉōṭum = aḻakai anubhavikkaikku pala kaṇ paṭaitta prayojanam peṟṟāṉ. toḻut’ ētti iṉit’ iṟaiñca niṉṟa = prītipreritaṉāy koṇṭu toḻutu stotrādikaḷai paṇṇuvatu taṇṭaṉiṭuvatāmpaṭi niṉṟa cem poṉ ammāṉ taṉ malar kamala koppūḻ tōṉṟa = spṛhaṇīyamāy i- aruk’ uṇṭāṉa kāryavargattukk’ ellām kāraṇam eṉṉum mahatvam tōṟṟumpaṭiyāy irukkiṟa tāmarai pūvai uṭaiya taṉ tiru nābhi tōṉṟa aṇi araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum = saṃsārattiṟkuābharaṇamāṉa kōyililē tiru anantāḻvāṉ-mēlē kaṇvaḷarnt’ aruḷukiṟa sarveśvaraṉuṭaiya aṭi iṇai kīḻ alarkaḷ iṭṭu = avaṉtiruvaṭikaḷiṉ-kīḻē puṣpādyupakaraṇaṅkaḷai paṇimāṟi aṅk’ aṭiyavarōṭ’ eṉṟu-kolō aṇukum nāḷē ­= aṅku antaraṅgavṛtti ceyyumavarkaḷōṭē sajātīyaṉāy nāṉum kiṭṭuvatu eṉṟō? ‘aṭiyār kuḻāṅkaḷ’ ityādi.

māviṉai vāy piḷant’ ukanta mālai vēlai vaṇṇaṉai eṉ kaṇṇaṉai val kuṉṟam ēnti
āviṉai aṉṟ’ uyya koṇṭa āyar ēṟṟai amararkaḷ tam talaivaṉai am tamiḻiṉ iṉpa 
pāviṉai am vaṭa moḻiyai paṟṟ’ aṟṟārkaḷ payil araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum 
kōviṉai nāv’ uṟa vaḻutti eṉ taṉ kaikaḷ koy malar tūy eṉṟu-kolō kūppum nāḷē. 1.4.

māviṉai vāy piḷant’ ukanta mālai = keśiyai anāyāsena piḷantu, ‘āśritavirodhi pōka peṟṟōm’ eṉṟu ukanta āśritavyāmugdhaṉai vēlai vaṇṇaṉai = āśritavirodhikaḷai vaḷarttālum viṭa oṇṇāta vaṭiv’ aḻakai uṭaiyavaṉai eṉ kaṇṇaṉai = veṟum vaṭiv’ aḻakē aṉṟiyē eṉakku bhavyaṉ-āṉavaṉai val kuṉṟam ēnti āviṉai aṉṟ’ uyya koṇṭa āyar ēṟṟai = indraṉ varṣikkiṟa kalvarṣattukku caliyāta malaiyai eṉṉutal; śrama-haramāṉa kuṉṟam eṉṉutal āviṉai aṉṟ’ uyya koṇṭa =upakārasmṛtiyum illāta pacukkaḷai rakṣitta āyar ēṟṟai = taṉ paruvattil piḷḷaikaḷai kāṭṭil tāṉ mēṉāṇipp’ uṭaiyavaṉai amararkaḷ tam talaivaṉai = taṉṉōṭu sāmyāpatti peṟṟ’ irukkiṟa nityasūrikaḷai kāṭṭil talaivaṉ-āṉavaṉai am tamiḻiṉ iṉpa pāviṉai = ‘iruḷ iriya cuṭar maṇikaḷ imaikkum neṟṟi’ pōlē iṉiyavaṉai am vaṭa moḻiyai = śrīrāmāyaṇam pōlē iṉiyavaṉai paṟṟ’ aṟṟārkaḷ payil araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum kōviṉai = taṉṉaiyē paṟṟi puṟamp’ uḷḷavaṟṟai viṭṭa ananyaprayojanar nityavāsam paṇṇukiṟa kōyililē tiru anantāḻvāṉ-mēlē kaṇvaḷarnt’ aruḷukiṟa nāthaṉai nāv’ uṟa vaḻutti = nāttaḻumpēṟumpaṭi stotraṅkaḷai paṇṇi eṉ taṉ kaikaḷ koy malar tūy eṉṟu-kolō kūppum nāḷē = kai taḻumpēṟumpaṭi puṣpādyupakaraṇaṅkaḷai paṇimāṟi añjali paṇṇa peṟuvat’ eṉṟō?

iṇai illā iṉ icai yāḻ keḻumi iṉpa tumpuruvum nārataṉum iṟaiñci ētta
tuṇai illā tol maṟai-nūl tōttirattāl tol malar kaṇ ayaṉ vaṇaṅki ōvāt’ ētta
maṇi māṭa(m) māḷikaikaḷ malku celva matiḷ araṅkatt’ arav’ aṇaiyil paḷḷi-koḷḷum
maṇi-vaṇṇaṉ ammāṉai kaṇṭukoṇṭ’ eṉ malar ceṉṉi eṉṟu-kolō vaṇaṅkum nāḷē. 1.5

iṇai illā iṉ icai yāḻ keḻumi = upamānarahitamāṉa iṉiya icaiyai uṭaiya yāḻai neruṅki iṉpa tumpuruvum nārataṉum iṟaiñci ētta = pāṭṭāl vanta ānandattai uṭaiya tumburuvum nāradaṉum tiruvaṭikaḷilē viḻuntu stotraṅkaḷai paṇṇa tuṇai illā tol maṟai-nūl tōttirattāl = opp’ ilāta paḻaiya vedaśāstram-ākiṟa stotrattālē tol malar kaṇ ayaṉ vaṇaṅki ōvāt’ ētta = tiru nābhīkamalattiṉ iṭattilē irukkiṟa brahmā, tiruvaṭikaḷilē praṇāmam paṇṇi viṭātē stotram paṇṇa maṇi māṭa(m) māḷikaikaḷ malku celvam = maṇimayamāṉa māṭaṅkaḷaiyum mikka aiśvaryattaiyum uṭaiya matiḷ araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum = mikka araṇāṉa periya matiḷai uṭaiya periya kōyililē tiru anantāḻvāṉ-mēlē paḷḷikoṇṭ’ aruḷum maṇi-vaṇṇaṉ ammāṉai kaṇṭukoṇṭu = aḻakiya vaṭivai uṭaiya sarveśvaraṉai kaṇṭukoṇṭu eṉ malar ceṉṉi eṉṟu-kolō vaṇaṅkum nāḷē = nāṉ pū muṭi cūṭiṉa talai eṉṟō avaṉ tiruvaṭikaḷilē vaṇaṅkuvatu.

aḷi malar mēl ayaṉ araṉ intiraṉōṭu ēṉai amararkaḷ tam kuḻuvum arampai-yarum maṟṟum
teḷi mati cēr muṉivarkaḷ tam kuḻuvum unti ticai ticaiyil malar tūvi ceṉṟu cērum
kaḷi malar cēr poḻil araṅkatt’ urakam ēṟi kaṇvaḷarum kaṭal-vaṇṇar kamala kaṇṇum
oḷi mati cēr tiru mukamum kaṇṭukoṇṭ’ eṉ uḷḷam mika eṉṟu-kolō urukum nāḷē. 1.6

aḷi malar mēl ayaṉ araṉ intiraṉōṭu = vaṇṭukaḷ paṭinta aravindattiṉ-mēlē irukkiṟa brahmāvum, avaṉ makaṉāṉa rudraṉum, avarkaḷōṭē sahapaṭhikkappaṭṭa indraṉum; ivarkaḷuṭaṉē ēṉai amararkaḷ tam kuḻuvum = avarkaḷ mūvaraiyum oḻinta devarkaḷ tiraḷum  arampaiyarum = rambhai mutalāṉa apsarassukkaḷum maṟṟum teḷi mati cēr muṉivarkaḷ tam kuḻuvum = brahmabhāvanaiyāy cellum sanakādikaḷ tiraḷum unti = oruvarukk’ oruvar nerukki taḷḷi ticai ticaiyil malar tūvi ceṉṟu cērum = pārtta pārtta iṭam ellām puṣpavṛṣṭiyai paṇṇikkoṇṭu ceṉṟu kiṭṭum kaḷi malar cēr poḻil araṅkatt’ urakam ēṟi = matu malarai uṭaittāṉa poḻilai uṭaiya araṅkattilē tiru anantāḻvāṉ-mēlē ēṟi kaṇvaḷarum kaṭal-vaṇṇar kamala kaṇṇum = paḷḷikoḷḷukiṟa nīrvaṇṇar kamalakkaṇṇum oḷi mati cēr tiru mukamum kaṇṭukoṇṭu = kuḷirtti mikku pukarai uṭaiya candraṉai oppu collalāṉa aḻakiya tiru mukattaiyum kaṇṭukoṇṭu eṉ uḷḷam mika eṉṟu-kolō urukum nāḷē = eṉ neñcukuḷirntu urukuvat’ eṉṟō?

maṟam tikaḻum maṉam oḻittu vañcam māṟṟi ai(m) pulaṉkaḷ aṭakki iṭar pāra tuṉpam
tuṟant’ iru mu poḻut’ ētti ellai illā tol neṟikkaṇ nilai niṉṟa toṇṭar āṉa
aṟam tikaḻum maṉattavar tam katiyai poṉṉi aṇi araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
niṟam tikaḻum māyōṉai kaṇṭ’ eṉ kaṇkaḷ nīr malka eṉṟu-kolō niṟkum nāḷē. 1.7

maṟam tikaḻum maṉam oḻittu = maṟam – kolaiyum, ciṉamum, koṭumaiyum. ivaṟṟāl viḷaṅkā-niṉṟa manassai vāsanaiyōṭēpōkki  vañcam māṟṟi = poyyai pōkki ai(m) pulaṉkaḷ aṭakki = vaṉ pula cēkkaḷai paṭṭi-pukāmē kaṭṭi iṭar pāra tuṉpam tuṟantu = mikka duḥkhattai viḷaippatāṉa ‘pāram āya paḻaviṉaiyai paṟṟ’ aṟuttu’ iru mu poḻut’ ētti = pañcakālam eṉṉutal; periya mu poḻut’ eṉṉutal. i- kālaṅkaḷilē ētti ellai illā tol neṟikkaṇ nilai niṉṟa toṇṭar āṉa = aḷav’ iṟanta paḻaiya maryādaiyilē, cilavarāl kalakka oṇṇātapaṭi nilainiṉṟa vaiṣṇavarkaḷāṉa aṟam tikaḻum maṉattavar tam katiyai = ānṛśaṃsyapradhānarāy irukkumavarkaḷukku paramaprāpyaṉ āṉavaṉai poṉṉi aṇi araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum = poṉṉi cūḻ araṅkattilē tiru anantāḻvāṉ-ākiṟa paṭukkaiyilē kaṇvaḷarnt’ aruḷum  poṉṉi aṇi araṅkam = līlāvibhūtikku ābharaṇamāṉa kōyil niṟam tikaḻum māyōṉai kaṇṭu = aḻaku viḷaṅkā-niṉṟa āścaryabhūtaṉai kaṇṭu eṉ kaṇkaḷ nīr malka eṉṟu-kolō niṟkum nāḷē = avaṉuṭaiya vaṭiv’ aḻakai kaṇṭu kaḷittu ānandāśru pravahikka niṟkum nāḷ eṉṟō?

kōl ārnta neṭum cārṅkam kūṉ nal caṅkam kolai āḻi koṭum taṇṭu koṟṟa(m) oḷ vāḷ 
kāl ārnta kati karuṭaṉ eṉṉum veṉṟi kaṭum paṟavai ivai aṉaittum puṟam cūḻ kāppa 
cēl ārnta neṭum kaḻaṉi cōlai cūḻnta tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
mālōṉai kaṇṭ’ iṉpa kalavi eyti val viṉaiyēṉ eṉṟu-kolō vāḻum nāḷē. 1.8

kōl ārnta neṭum cārṅkam = tiru caraṅkaḷōṭē kūṭiṉa śrīśārṅgam. ‘eppōtum kai kaḻalā nēmiyāṉ’ eṉṉumā pōlē, eppōtu viṉai uṇṭām eṉṟu aṟiyāmaiyālē tiru caraṅkaḷai toṭuttapaṭiyē āyttu śrīśārṅgam iruppatu kūṉ nal caṅkam = bhagavadanubhavattāl vanta cerukkālē kūṉi āyttu śrīpāñcajanyam iruppatu kolai āḻi = ivarkaḷ anubhavattil iḻiya pōt’ iṉṟiyē pratipakṣattai iru tuṇṭamāka viṭukai paṇipōrum āyttu tiru āḻiyāḻvāṉukku koṭum taṇṭu = piṭitta piṭiyilē ukavātār maṇṇuṇṇumpaṭiyāy irukkiṟa gadai koṟṟa(m) oḷ vāḷ = aiśvaryaprakāśakamāṉa tiru koṟṟa vāḷ. koṟṟam – veṟṟi. kāl ārnta kati karuṭaṉ eṉṉum veṉṟi kaṭum paṟavai = kāṟṟiṉuṭaiya mikka vegam pōlē irukkiṟa gatiyai uṭaiyaṉāy, periyatiruvaṭi eṉkiṟa pēraiyum uṭaiyaṉāy irukkiṟa kaṭum paṟavai ivai aṉaittum puṟam cūḻ kāppa = ‘rāmalakṣmaṇaguptā sā’ eṉṉumā pōlē kaṭaṟkarai veḷiyilē śrīsenai ellām kuḻaiccarakk’ āy, tāmum tampiyārum kākkumā pōlē, periyaperumāḷ kaṇvaḷarnt’ aruḷukaiyālē periyatiruvaṭi mutalāka śrīpañcāyudhāḻvārkaḷ cuṟṟum kāttukkoṇṭ’ āyttu niṟpatu. cēl ārnta neṭum kaḻaṉi cōlai cūḻnta tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum mālōṉai = cēlālē nirampiṉa kaḻaṉikaḷum cōlaikaḷum cūḻnta kōyililē tiru anantāḻvāṉ-mēlē kaṇvaḷarnt’ aruḷukiṟa sarvādhikaṉai kaṇṭ’ iṉpa kalavi eyti = kaṇṭu niratiśayānandayuktaṉ āmpaṭi saṃśleṣittu val viṉaiyēṉ eṉṟu-kolō vāḻum nāḷē = lokāntarattilē pōy kāṇa vēṇṭum vastu iṅkē sannihitamāy irukka ceytē anubhavikka oṇṇātē mahāpāpattai paṇṇiṉa nāṉ anubhavittu vāḻa peṟuvatu eṉṟō? bhagavadanubhavattukku virodhiyāy uḷḷavai ellām pāpamāy irukkumiṟē.

tūrāta maṉa kātal toṇṭar taṅkaḷ kuḻām kuḻumi tiruppukaḻkaḷ palavum pāṭi
ārāta maṉa kaḷippōṭ’ aḻuta kaṇṇīr maḻai cōra niṉaint’ uruki ētti nāḷum
cīr ārnta muḻav’ ōcai paravai kāṭṭum tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
pōr āḻi ammāṉai kaṇṭu tuḷḷi pūtalattil eṉṟu-kolō puraḷum nāḷē. 1.9

tūrāta maṉa kātal toṇṭar taṅkaḷ kuḻām kuḻumi = ‘tūrā kuḻi tūrtt’ eṉai nāḷ akaṉṟ’ iruppaṉ’ eṉṟu saṃsārikaḷ śabdādiviṣayaṅkaḷai pala nāḷ anubhavittālum indriyaṅkaḷai tṛpti ākka pōkātā pōlē, bhagavadanubhavam orukālum ārāt’ irukkum śrīvaiṣṇavarkaḷ kuḻāttil eṉṉaiyum kūṭa kalaci  tiru-p-pukaḻkaḷ palavum pāṭi = avaṉuṭaiya kalyāṇaguṇaṅkaḷukku vācakamāṉa tirunāmaṅkaḷ palavaṟ-ṟaiyum pāṭi ārāta maṉa kaḷippōṭ’ aḻuta kaṇṇīr maḻai cōra = tirunāmaṅkaḷai coṉṉapaṭiyālē manassukku ārāmaiyālē hṛṣṭaṉāy attālē ānandāśru pravahikka niṉaint’ uruki ētti = ivarkaḷ tiraḷilē kūṭi tirunāmattai coṉṉapaṭiyālē tirunāmadvārā viṣayattai niṉaittu attālē uruki, ‘uruki vaḻintu puṟappaṭṭa col’ eṉṉumpaṭi stotraṅkaḷai paṇṇi nāḷum cīr ārnta ityādi = aiśvaryaprakāśakamāṉa vādhyaghoṣaṅkaḷ samudraghoṣattai kāṭṭā-niṟkiṟa kōyililē tiru anantāḻvāṉ-mēlē nityavāsam paṇṇukiṟa yuddhonmukhamāṉa tiruvāḻiyai kaiyilē uṭaiya sarveśvaraṉai tuḷḷi = sasambhramanṛttam paṇṇi pūtalattil eṉṟu-kolō puraḷum nāḷē  = siṃhāsanattilē iṟumānt’ irukkum iruppu oḻintu hṛṣṭaṉāy bhūmiyilē puraḷuvatu eṉṟu-kolō?

val peru(m) vāṉakam uyya amarar uyya maṇ uyya maṇṇulakil maṉicar uyya
tuṉpa(m) miku tuyar akala ayarv’ oṉṟ’ illā cukam vaḷara aka(m) makiḻum toṇṭar vāḻa 
aṉpoṭu teṉ ticai nōkki paḷḷikoḷḷum aṇi araṅkaṉ tiru muṟṟatt’ aṭiyār taṅkaḷ 
iṉpa(m) miku perum kuḻuvu kaṇṭu yāṉum icaint’ uṭaṉē eṉṟu-kolō irukkum nāḷē. 1.10

val peru(m) vāṉakam uyya amarar uyya = naimittikapraḷayāpad-t-ukku iḷaiyāta brahmalokam mutalāka mēl uṇṭāṉa lokaṅkaḷ uyya; aṅk’ uṇṭāṉa brahmādikaḷ ujjīvikka āyttu brahmalokattil kōyilāḻvār eḻuntaruḷi iruntapaṭi  maṇ uyya maṇṇulakil maṉicar uyya = śrīvibhīṣaṇāḻvāṉukkāka aṅkuniṉṟum iṅk’ ēṟa eḻuntaruḷukaiyālē bhūmi-yum bhūmiyil uṇṭāṉa cetanarum ujjīvikka tuṉpa(m) miku tuyar akala = nityaduḥkhattai viḷaivippatāṉa pāpaṅkaḷ akala ayarv’ oṉṟ’ illā cukam vaḷara = duḥkha(m) miśriyāta nityamāṉa sukham vaḷara aka(m) makiḻum toṇṭar vāḻa = bhagavadanubhavattālē niratiśayānandayuktarāṉa śrīvaiṣṇavarkaḷ vāḻa aṉpoṭu teṉ ticai nōkki paḷḷikoḷḷum aṇi araṅkaṉ tiru muṟṟattu = śrīvibhīṣaṇāḻvāṉukku rājyattai koṭuttu a- dikkai pārttu kaṇvaḷarnt’ aruḷukiṟa periyaperumāḷiṉ uḷḷil tirumuṟṟattilē aṇi araṅkaṉ = aḻakiya araṅkattai taṉakku vāsasthānamāka uṭaiyavaṉ aṭiyār taṅkaḷ iṉpa(m) miku perum kuḻuvu kaṇṭu = niratiśayānandayuktarāy irukkiṟa śrīvaiṣṇavarkaḷ tiraḷai kaṇṭu yāṉum icaintu = ‘abhiṣiktakṣatriyaṉ’ eṉṟu eṉṉai niṉaiyātē avarkaḷilē oruvaṉāka icaintu uṭaṉē eṉṟu-kolō irukkum nāḷē = eṉṉai cilar sevikka nāṉ niyāmakaṉāy irukkum iruppai oḻintu śrī-vaiṣṇavarkaḷ tiraḷilē sevitt’ iruppatu eṉṟō?

tiṭar viḷaṅku karai poṉṉi naṭuvupāṭṭu tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
kaṭal viḷaṅku karu(m) mēṉi ammāṉ taṉṉai kaṇ āra kaṇṭ’ ukakkum kātal taṉṉāl
kuṭai viḷaṅku viṟal tāṉai koṟṟa(m) oḷ vāḷ kūṭalar kōṉ koṭai kulacēkaraṉ col ceyta 
naṭai viḷaṅku tamiḻ mālai pattum vallār nalam tikaḻ nāraṇaṉ aṭi kīḻ naṇṇuvārē. 1.11

tiṭar viḷaṅku karai poṉṉi naṭuvupāṭṭu = viḷaṅkā-niṉṟa tiru kuṟaiyai uṭaittāy karaiyaiyum uṭaittāṉa kāveri cūḻnta tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum kaṭal viḷaṅku karu(m) mēṉi ammāṉ taṉṉai = kōyililē tiru anantāḻvāṉ-mēlē kaṇvaḷarnt’ aruḷukiṟa kaṭal pōlē śramaharamāṉa tirumēṉi niṟattai uṭaiya sarveśvaraṉai kaṇ āra kaṇṭ’ ukakkum kātal taṉṉāl = kaṇṇālē kaṇṭ’ aṉubhavikka vēṇum eṉṉum ācaippāṭṭōṭē kuṭai viḷaṅku viṟal tāṉai koṟṟa(m) oḷ vāḷ kūṭalar kōṉ = viḷaṅkukiṟa veṇkoṟṟakkuṭaiyaiyum veṟṟiyai uṭaiya senaiyaiyum, aiśvaryaprakāśakamāṉa vāḷaiyum uṭaiyavarāy maturaikku nirvāhakarumāṉa  koṭai kulacēkaraṉ col ceyta = koṭai māṟātē koṭukkum perumāḷ aruḷicceyta naṭai viḷaṅku tamiḻ mālai pattum vallār = uḷḷil arthattil iḻiya vēṇṭātē, padaṅkaḷ cērnta cērttikaḷ pārkkavum vēṇṭātē, itu tāṉē ākarṣakamāy irukkiṟa tamiḻ toṭai pattum vallār nalam tikaḻ nāraṇaṉ aṭi kīḻ naṇṇuvārē = śīlādiguṇapūrṇarāy, sarvasvāmiyāy, vatsalarāy irukkum periyaperumāḷ tiruvaṭikaḷiṉ-kīḻē anubhavikka ācaippaṭṭā pōlē kiṭṭa peṟuvarkaḷ.

DECADE 2: tēṭṭ’ arum tiṟal

bhagavadviṣayattilē kaivaittārkku saṃbhavippaṉa cila svabhāvaṅkaḷ uṇṭu; ānukūlyasaṅkalpādikaḷ. ‘ānukūlyasya saṅkalpaḥ prātikūlyasya varjanam’ ānukūlyam āvatu – bhāgavataviṣayattilum, bhagavadviṣayattilum paṇṇum ānukūlyam. bhagavadviṣayam pūrṇam-ākaiyālē ivaṉukku ānukūlyam paṇṇukaikku tuṟai illaiyiṟē. ippaṭi tuṟai illai eṉṟu ivaṉ kaivāṅkāmaikkiṟē ivaṉ ukanta dravyamē taṉakku tirumēṉiyākavum, ivaṉ tirumañcaṉam paṇṇiṉapōtu tirumañcaṉam paṇṇiyum, amutu ceyya paṇṇiṉapōtu amutu ceytum, allātapōtu paṭṭiṉiyum āmpaṭiyiṟē avarkaḷukku taṉṉai amaittu vaippatu; ippaṭi āyttat’ illaiākil paripūrṇaviṣayattil ivaṉukku kiñcitkarikkaikku tuṟai illaiyiṟē. ‘jñānī tvātmaiva me matam’ eṉṟum, ‘mama prāṇā hi pāṇḍavāḥ’ eṉṟum, ‘pattar āvi’ eṉṟum irukkumavaṉ-ākaiyālē, tadīyaviṣayattilē paṇṇum ānukūlyamum bhagavadviṣayattilē paṇṇiṟṟāmiṟē. ākaiyālē, ivarum tamakku ivai iraṇṭum piṟantat’ eṉkiṟār. bhaga-vadviṣayattilē piṟanta ānukūlyam coṉṉār kīḻil tirumoḻiyil; tadīyaviṣayattil ānukūlyam piṟanta paṭi collukiṟār i- tirumoḻiyil.

tēṭṭ’ arum tiṟal tēṉiṉai teṉ araṅkaṉai tiru-mātu vāḻ
vāṭṭam il vaṉamālai mārvaṉai vāḻtti māl koḷ cintaiyar āy
āṭṭam mēvi alant’ aḻaitt’ ayarv’ eytum mey aṭiyārkaḷ tam
īṭṭam kaṇṭ’ iṭa kūṭumēl atu kāṇum kaṇ payaṉ āvatē.  2.1

avatārikai – (tēṭṭarum ityādi) muṭiya bhāgavataviṣayam uddeśyam ākiṟatu bhagavadguṇaṅkaḷilē avagāhittār eṉṉumatiṟē. ‘iṉṉāṉ arthamuṭaiyaṉ, kṣetramuṭaiyaṉ’ eṉṟu āśrayippārai pōlē, bhagavadpratyāsatti uṭaiyār eṉṟiṟē ivarkaḷai paṟṟukiṟatu. bhagavadviṣayattilē stotram paṇṇa iḻintavar ācārya-viṣayattai stotram paṇṇa pukku avarkku niṟamāka colliṟṟu bhagavad-viṣayattil jñānabhaktikaḷaiyiṟē; ‘jñānavairāgyarāśaye.’ 

tēṭṭ’ arum = tāmē vantu sulabhar ām ittaṉai allatu svayatnattāl kāṇa oṇṇāt’ eṉkai tiṟal tēṉiṉai = ‘ya ātmadā baladā’ eṉṉumā pōlē taṉṉaiyum koṭuttu taṉṉai anubhavikkaikk’ īṭāṉa balattaiyum koṭukkum tēṉ tēṉiṉai teṉ araṅkaṉai ityādi =spṛhaṇīyamāṉa tiruvaraṅkattilē nityavāsam paṇṇumavaṉāy. tirumēṉiyiṉ sparśattālē oru kālaikk’ orukāl cevvi peṟum-āyttu iṭṭa tiru mālai vāḻtti = ‘vaṭiv’ āy niṉ vala(m) mārpiṉil vāḻkiṉṟa maṅkaiyum pallāṇṭu’ eṉkiṟapaṭiyē avaḷum ivaṉum cērnta cērttikku maṅgaḷāśāsanam paṇṇi māl koḷ cintaiyar āy = pittēṟiṉa manassai uṭaiyarāy āṭṭam mēvi = āṭavēṇum eṉṉum kāryabuddhyā aṉṟiyilē premam oṭṭāmaiyālē āṭṭa(m) mēvi alant’ aḻaittu = alamantu kāryappāṭ’ aṟa kūppiṭṭu ayarv’ eytum mey aṭiyārkaḷ tam = kramaprāpti poṟāmaiyālē aṟivu kuṭipōy, paravaśarāṉa ananyaprayojana-ruṭaiya īṭṭam ­= ippaṭi iruppār umakku ettaṉai pēr vēṇum eṉṉa; aṭiyārkaḷ kuḻāṅkaḷai kāṇa peṟil   kūṭumēl atu kāṇum kaṇ payaṉ āvatē = itu kūṭiṟṟ’ ākil prayojanam kaṇṇukku it’ allat’ illai. dṛṣṭaprayojanam itu.

tōṭ’ ulām malar maṅkai tōḷ iṇai tōyntatum cuṭar vāḷiyāl 
nīṭu mā maram ceṟṟatum nirai mēyttatum ivaiyē niṉaintu 
āṭi pāṭi araṅka ō eṉṟ’ aḻaikkum toṇṭar aṭi poṭi
āṭa nām peṟil kaṅkai nīr kuṭaint’ āṭum vēṭkai eṉ āvatē. 2.2

tōṭ’ ulām malar maṅkai tōḷ iṇai tōyntatum = itaḻ mikk’ irunta tāmarai pūvai vāsasthānamāka uṭaiya periya-pirāṭṭiyār tiru tōḷkaḷ iraṇṭaiyum tōyntatum; taṉiyaṉ peru veḷḷattilē iḻintu anubhavikka tēṭiṉā pōlē tōyntatum  cuṭar vāḷiyāl = pukarai uṭaiya ampālē nīṭu mā maram ceṟṟatum = ōkkattai uṭaittāṉa marā maraṅkaḷ ēḻaiyum eytatum, paṇṭē tuḷai āṉavaṟṟilē ōṭṭiṉā pōlēāyttu – anantamāy balavattaramāṉa saptasālattai nirasittatum; āśritarai viśvasippikkum ceyaliṟē. nirai mēyttatum = ubhayavibhūtināyakaṉāy iruntu-vaittu kaiyilē oru kōlai koṇṭu pacu mēyttatum ivaiyē niṉaintu = inta śīlādiguṇaṅkaḷaiyē niṉaintu; ivaṟṟai niṉaikkumat’ oḻiya vēṟ’ oru prayojanattaiyum kaṇiciyātē āṭi pāṭi = prītiprakarṣattālē irukka māṭṭātē āṭi pāṭi araṅka ō eṉṟ’ aḻaikkum = perumāḷ tirunāmattai colli āṟṟa māṭṭātē kūppiṭum toṇṭar aṭi poṭi āṭa nām peṟil = bhagavadguṇaviddharāṉa śrīvaiṣṇavarkaḷuṭaiya pādareṇukkaḷilē ava-gāhikka peṟil; eppōtum okka bhagavadsambandham uṭaiyar-ākaiyālē tīrthabhūtarāṉa śrīvaiṣṇavarkaḷuṭaiya pādareṇukkaḷilē avagāhikka peṟil kaṅkai nīr kuṭaint’ āṭum vēṭkai eṉ āvatē = kādācitkasambandhamē āy pala cikku talaikaḷilē pukku upahatippaṭṭa gaṅgai āṭiṉāl eṉṉa prayojanam uṇṭu? ‘nalam tikaḻ caṭaiyāṉ’ ityādi. potu āṉatiṟē atu.

ēṟ’ aṭarttatum ēṉam āy nilam kīṇṭatum muṉ irāmaṉ āy 
māṟ’ aṭarttatum maṇ aḷantatum colli pāṭi vaḷ poṉṉi pēr 
āṟu pōl varum kaṇṇa nīr koṇṭ’ araṅkaṉ kōyil tiru muṟṟam
cēṟu cey toṇṭar cē aṭi ceḻum cēṟ’ eṉ ceṉṉikk’ aṇivaṉē. 2.3

ēṟ’ aṭarttatum = nappiṉṉai pirāṭṭiyōṭṭai saṃśleṣattukku iṭaiccuvarāṉa ṛṣabhaṅkaḷ ēḻaiyum aṭarttatum ēṉam āy nilam kīṇṭatum = śrībhūmi pirāṭṭiyōṭṭai saṃśleṣattukku virodhi āmpaṭi avaḷukku prakāramāṉa bhūmiyai praḷayam koḷḷa utaviṟṟ’ alaṉ eṉṉum avadyam vārātapaṭi mahāvarāhamāy aṇḍabhittiyilē pukku oṭṭiṉa bhūmiyai oṭṭu viṭuvittatum muṉ irāmaṉ āy māṟ’ aṭarttatum = pirāṭṭiyai piritta payalai etiri ākki koṉṟatum maṇ aḷantatum = pirāṭṭimārōṭṭai saṃśleṣavirodhikaḷai pōkkiṉā pōlē indraṉōṭu virodhitta mahābali kaikkoṇṭa bhūmiyai mīṭṭu ellai naṭantu koṭuttatum colli pāṭi = i- apadānaṅkaḷai colli prītiprakarṣattālē pāṭi vaṇ poṉṉi pēr āṟu pōl varum kaṇṇa nīr koṇṭu = kāveri peru veḷḷamāy malaippaṇṭam koṇṭu varumā pōlē amaikka nillātē veḷḷam iṭukiṟa kaṇṇīrai koṇṭu araṅkaṉ kōyil tiru muṟṟam cēṟu cey toṇṭar = aṅku pāṅkāka tiruvalaku tiruppaṇi ceytu vaittāl ivarkaḷ attai kaṇṇanīrālē cēṟ’ ākkuvarkaḷ-āyttu cē aṭi ceḻum cēṟ’ eṉ ceṉṉikk’ aṇivaṉē = amaṅgaḷamāṉa puḻuku neyyālē alaṅkaritt’ uḷḷa doṣaṃ tīra maṅgaḷārthamāṉa śrīvaiṣṇavarkaḷiṉ tiruvaṭikaḷil aḻakiya cēṟṟai aṇivaṉ.

tōytta taṇ tayir veṇṇey pāl uṭaṉ uṇṭalum uṭaṉṟ’ āycci kaṇṭu 
ārtta tōḷ uṭai em pirāṉ eṉ araṅkaṉukk’ aṭiyārkaḷ āy
nā taḻump’ eḻa nāraṇā eṉṟ’ aḻaittu mey taḻumpa toḻut’
ētti iṉp’ uṟum toṇṭar cē aṭi ētti vāḻttum eṉ neñcamē. 2.4

tōytta taṇ tayir veṇṇey pāl = kaṭaintu piritta veṇṇey, atukku uṟuppāka tōytta tayir, atukk’ aṭiyāṉa pāl uṭaṉ uṇṭalum = ivai aṭaṅkalum niḥśeṣamāka orukālē amutu ceytavāṟē uṭaṉṟu = aṭaiya kāṇā-viṭṭa āṟē kopittāḷ. ‘tīrā vekuḷiyaḷ āy’ snehattukku avadhi uṇṭ’ ākiliṟē kopattukku avadhi uṇṭāvatu. āycci kaṇṭu = vāy atu kai atuvāka koṇṭiyōṭē kaṇṭu piṭittāḷ-āyttu.  ārtta tōḷ uṭai em pirāṉ = kaṇṭavāṟē kaiyai piṭittu kaṭṭiṉāḷ. em pirāṉ = āśritasparśam uḷḷa dravyattāl allatu cellāmaiyai kāṭṭi eṉṉai ananyārhaṉ ākkiṉavaṉ  eṉ araṅkaṉukk’ aṭiyārkaḷ āy = avatārakālattil iḻantār iḻavu tīra vantu sulabharāṉa periyaperumāḷuṭaiya ceyalālē eḻuti koṭuttavarkaḷ-āyttu. nā taḻump’ eḻa = nāvāṉatu taḻumpēṟumpaṭi nāraṇā eṉṟ’ aḻaittu  = ‘ammē’ eṉpārai pōlē tirunāmattai aṭaivu keṭa colli mey taḻumpa toḻutu = praṇāmam paṇṇiṉapaṭi tōṉṟa uṭamp’ ellām taḻumpāka; ciṟiyāttāṉai pōlē. ētti = ippaṭippaṭṭa ceyalkaḷai colli ētti iṉp’ uṟum toṇṭar cē aṭi = manassilē vaittu ēttukaiyālē, viṣayattai kiṭṭiṉāl piṟakkum niratiśayānandayuktarāy irukkum śrīvaiṣṇavarkaḷ śrīpādaṅkaḷai toṇṭar cē aṭi ētti vāḻttum eṉ neñcamē = avarkaḷ tāṅkaḷ akappaṭṭa navanītacauryattil pōkātu eṉ neñcu. atilē akappaṭṭavarkaḷ taṅkaḷai ētti vāḻttum ittaṉai. ētti vāḻttum = i- ceyalukku ivarkaḷ nilavar āvatē eṉṟu stotrattai paṇṇi, itu nityam āka vēṇum eṉṟu maṅgaḷāśāsanam paṇṇā-niṟkum eṉ neñcu.

poy cilai kural ēṟṟ’ eruttam iṟuttu pōr arav’ īrtta kōṉ
cey cilai cuṭar cūḻ oḷi tiṇṇa mā matiḷ teṉ araṅkaṉ ām
mey cilai karu mēkam oṉṟu tam neñcil niṉṟu tikaḻa pōy 
meycilirppavar tammaiyē niṉaint’ eṉ maṉam meycilirkkumē. 2.5

poy cilai kural ēṟṟ’ eruttam iṟuttu = poy = kṛtrimam. cilai = kopam. asurāveśattālē kṛtrimamāy, kopattaiyum uṭaittāy iruntuḷḷa ēṟum iṟāya porutu. nappiṉṉai pirāṭṭiyōṭṭai saṃśleṣattukku virodhi āṉavaiyumāy, porukiṟavaiyumāy cilai pōlē ghoramāṉa dhvaniyai uṭaittāy iruntuḷḷa ṛṣabhaṅkaḷiṉ kakuttai muṟittu  pōr arav’ īrtta kōṉ = tiruvāyppāṭiyil pacukkaḷum iṭaiyarum taṇṇīr kuṭikka oṇṇātapaṭi jalattai dūṣittu kiṭanta kāḷiyaṉ, yuddhonmukhaṉāy puṟappaṭumpaṭi kalakki poykaiyil niṉṟum pōkaviṭṭu, attālē tiruvāyppāṭiyil uḷḷārkku nāthaṉ-āṉavaṉai cey cilai cuṭar cūḻ oḷi tiṇṇa mā matiḷ teṉ araṅkaṉ-ām= kallālē ceyyappaṭṭu piṟarāl abhibhavikka oṇṇāta paṭiyāṉa matippai uṭaittāy tiṇmaiyaiyum ōkkattaiyum uṭaittāṉa tiru matiḷkaḷ palavum cūḻnt’ irukkiṟa kōyililē kaṇvaḷarnt’ aruḷukiṟa mey cilai karu mēkam = uṭampilē villaiyuṭaiya megham eṉṉutal. meyyē villōṭē kūṭiṉa megham tāṉ eṉṉutal. oṉṟu tam neñcil niṉṟu tikaḻa = ‘śobhayat daṇḍakāraṇyam’ eṉṉumā pōlē māṇikkam kuppiyil uḷḷu niṉṟa nilai puṟampē teriyumā pōlē periyaperumāḷai taṅkaḷ neñcilē eḻuntaruḷuvittu vaikkaiyālē niḻaliṭā-niṟkumiṟē. meycilirppavar = uḷḷē eḻuntaruḷi irukkiṟa paṭiyai anusandhittu puḷakitagātrarāy irukkum śrīvaiṣṇavarkaḷ tammaiyē niṉaint’ eṉ maṉam meycilirkkumē = periyaperumāḷai anubhavittu avarkaḷ uṭampu paṭum pāṭṭai, avarkaḷai anubhavittu eṉ neñcu paṭāniṉṟatu. sparśadravyam paṭṭat’ ellām paṭā-niṉṟatu amūrtadravyam.

āti antam aṉantam aṟputam āṉa vāṉavar tam pirāṉ
pāta mā malar cūṭum patti ilāta pāvikaḷ uynt’ iṭa
tīt’ il nal neṟi kāṭṭi eṅkum tirint’ araṅkaṉ emmāṉukkē
kātal cey toṇṭarkk’ e- piṟappilum kātal ceyyum eṉ neñcamē. 2.6

āti = jagatkāraṇabhūtaṉ antam = praḷayakālattilum sadavasthaṉāy niṟkumavaṉ aṉantam = kāraṇāvasthaiyilum kāryāvasthaiyilum okka vyāpittu niṟkumavaṉ aṟputam = kāryāvasthaiyōṭu sadavasthaṉāy niṟkumattōṭu vāciyaṟa niṟkum nilaikaḷ vēṟ’ ōr iṭattil kāṇa oṇṇāt’ eṉṉumpaṭi irukkum āścaryabhūtaṉ āṉa vāṉavar tam pirāṉ = āṉapōtum amiḻntapōtum eppōtum okka uḷarāy irukkum nityasūrikaḷukku nāthaṉ. ubhayavibhūtināthaṉ. pāta mā malar cūṭum patti ilāta = avaṉ tiruvaṭikaḷ-ākiṟa cevvi tāmaraiyai cūṭum bhaktiyai uṭaiyarāy irukkaiāyttu kartavyam; at’ illāta pāvikaḷ uynt’ iṭa = bhakti illātapaṭi mahāpāpattai paṇṇi, ‘asanneva’ eṉṉumpaṭi irukkiṟa deśam eṅkum pukku sañcarittu avarkaḷai bhakti uṇṭākki ujjīvippikkaikkāka  tīt’ il nal neṟi = tīmaiyōṭē kūṭiṉa neṟi aṉṟikkē, cetanar nalvaḻi pōmpaṭi tāṅkaḷ ācarittu kāṭṭi eṅkum tirintu = puka kaṭava deśam eṅkum pukku sañcarittu araṅkaṉ emmāṉukkē kātal cey = eṉṉai ananyārham ākkiṉa periyaperumāḷ tiruvaṭikaḷē bhakti uṇṭāy irukkum śrīvaiṣṇavarkaḷukku e- piṟappilum kātal ceyyum eṉ neñcamē = anekajanmaṅkaḷ piṟantu avarkaḷukku aṭimai ceyya vēṇum eṉṟu ācaippaṭā-niṉṟatu eṉ neñcu.

kār iṉam purai mēṉi nal katir mutta(m) veḷ nakai ceyya vāy
āra(m) mārvaṉ araṅkaṉ eṉṉum arum perum cuṭar oṉṟiṉai
cērum neñciṉar āki cērntu kacint’ iḻinta kaṇṇīrkaḷāl
vāra niṟpavar tāḷ iṇaikk’ oru vāram ākum eṉ neñcamē. 2.7

kār iṉam purai mēṉi = ‘tokka mēka pal kuḻāṅkaḷ’ ‘kār tiraḷ aṉaiya mēṉi’ eṉkiṟapaṭiyē aḻakiya tirumēṉiyaiyum uṭaiyarāy   nal katir mutta(m) veḷ nakai ceyya vāy = kaṇṭārai pōkāmal tuvakka valla veṇmaiyaiyuṭaiya muttu nirai pōlē irukkum dantapaṅktiyaiyum, itukku parabhāgamāṉa tiru adharattil paḻuppaiyum uṭaiyavarāy   āra mārvaṉ = ‘periya varai mārvil pēr āram pūṇṭu’ eṉṟu aiśvaryaprakāśakamāmpaṭi iṭṭu pūṇa vēṇumpaṭi uḷḷa hārattaiyum tiru mārpilē uṭaiyarāy irukkiṟaaraṅkaṉ eṉṉum arum perum cuṭar oṉṟiṉai = periyaperumāḷ eṉṟu ubhayavibhūtiyilum prasiddharāy niravadhika-tejorūparāy advitīyarāṉavarai cērum neñciṉar āki = avar vantu kiṭṭumpōtu vilakkāmai aṭiyāka piṟanta bhaktiyai uṭaiyarāy cērntu kacint’ iḻinta kaṇṇīrkaḷāl vāra niṟpavar tāḷ iṇaikku = avaṉai kiṭṭi niratiśayabhaktiyuktarāy kaṇṇum kaṇṇīrumāy niṟkumavar-kaḷukku, bhaktipāravaśyattālēyiṟē eṉṟu aṅkuttaikkum ivarkaḷukkumāy nillātē ivarkaḷuṭaiya tiruvaṭikaḷukku oru vāram ākum eṉ neñcamē = ananyaprayojanamāy nillā-niṉṟatu eṉ neñcu. 

mālai uṟṟa kaṭal kiṭantavaṉ vaṇṭu kiṇṭu naṟum tuḻāy
mālai uṟṟa varai perum tiru mārvaṉai malar kaṇṇaṉai
mālai uṟṟ’ eḻunt’ āṭi pāṭi tirint’ araṅkaṉ emmāṉukkē 
mālai uṟṟ’ iṭum toṇṭar vāḻvukku mālai uṟṟat’ eṉ neñcamē. 2.8

mālai uṟṟa kaṭal kiṭantavaṉ = svasparśattālē alaiyeṟikiṟa tiruppāṟkaṭalilē kaṇvaḷarnt’ aruḷukiṟavaṉ vaṇṭu kiṇṭu naṟum tuḻāy mālai uṟṟa varai perum tiru mārvaṉai = vaṇṭukaḷ neruṅki irukkiṟa cevvi tiruttuḻāy mālai cērntu, varaipōlē irukkiṟa perum tiru mārvai uṭaiyavarai; ‘mai pōl neṭu(m) varaivāy tāḻum aruvi pōl tār kiṭappa’ eṉṉa kaṭavatiṟē. malar kaṇṇaṉai = cevvi tāmarai pū pōlē malarnta tiru kaṇkaḷai uṭaiyavarai mālai uṟṟ’ eḻunt’ āṭi pāṭi tirintu= bhaktiyai uṭaiyavarāy irunta iṭattil irukka oṭṭāmaiyālē eḻunt’ āṭuvatu pāṭuvatu, prīti prerikka irukka māṭṭātē sañcarittu araṅkaṉ emmāṉukkē mālai uṟṟiṭum toṇṭar vāḻvukku = kōyililē sulabharāṉa paṭiyai kāṭṭi eṉṉai eḻutikkoṇṭa periyaperumāḷukkē bhaktikāryamāṉa pittēṟi tiriyum śrīvaiṣṇavarkaḷuṭaiya vaiṣṇavalakṣmikku mālai uṟṟat’ eṉ neñcamē = pittēṟā-niṉṟatu eṉ neñcu.

moyttu kaṇ paṉi cōra meykaḷ cilirppa ēṅki iḷaittu niṉṟ’
eyttu kumpiṭu naṭṭam iṭṭ’ eḻunt’ āṭi pāṭi iṟaiñci eṉ
attaṉ accaṉ araṅkaṉukk’ aṭiyārkaḷ āki avaṉukkē
pittar ām avar pittar allarkaḷ maṟṟaiyār muṟṟum pittarē. 2.9

avatārikai – oṉpatām pāṭṭu. pittēṟi tirivārkkō nīr pittēṟuvatu? eṉṉa – prāptaviṣayattil pittēṟumavarkaḷ pittar aṉṟu eṉkiṟār.

moyttu kaṇ paṉi cōra = iraṇṭu kaṇṇālē varṣadhārai pōlē coriya meykaḷ cilirppa = puḷakitagātrarāy ēṅki iḷaittu niṉṟ’ eyttu kumpiṭu naṭṭam iṭṭ’ eḻunt’ āṭi pāṭi iṟaiñci = viṣayattai niṉaitt’ ēṅki iḷaittu śithilarāy, a- aḷav’ aṉṟiyilē stabdharāy niṉṟu, a- nilaiyum nillātē kumpiṭu naṭṭam iṭṭu = sasambhramanṛttam paṇṇi iṟaiñci = dīrghapraṇāmattai paṇṇi eṉ attaṉ accaṉ = eṉakku janakaṉumāy svāmiyum āṉavaṉ araṅkaṉukk’ aṭiyārkaḷ āki = periyaperumāḷukku ananyaprayojanarāy irukkum śrīvaiṣṇavarkaḷukku aṭiyār āki avaṉukkē pittar ām avar pittar allarkaḷ = avarkku bhaktimāṉkaḷāy bhaktikāryamāṉa pittēṟi tirikiṟavarkaḷ pittar allarkaḷ maṟṟaiyār muṟṟum pittarē = inta bhaktikāryamāṉa pitt’ illātavarkaḷ aṭaiya pittarē. i- kalakkam ilātē teḷint’ irukkumavar sanakādikaḷēākilum avarkaḷ pittar.

alli mā malar maṅkai nātaṉ araṅkaṉ mey aṭiyārkaḷ tam
ellai il aṭimai tiṟattiṉil eṉṟum mēvu maṉattaṉ ām
kolli kāvalaṉ kūṭal nāyakaṉ kōḻi kōṉ kulacēkaraṉ 
collil iṉ tamiḻ mālai vallavar toṇṭar toṇṭarkaḷ āvarē. 2.10

alli mā malar maṅkai nātaṉ araṅkaṉ = śriyaḥpatiyāṉa periyaperumāḷuṭaiya mey aṭiyārkaḷ tam = ananyaprayojanarāy irukkum śrīvaiṣṇavarkaḷuṭaiya ellai il aṭimai tiṟattiṉil eṉṟum mēvu maṉattaṉ ām = ‘ātmadāsya’ttilē eṉṟum okka poruntiṉa tiruvuḷḷattai uṭaiyarām kolli kāvalaṉ kūṭal nāyakaṉ kōḻi kōṉ = kollikkum maturaikkum uṟaiyūrkkum nāyakarāṉa perumāḷ; periyavuṭaiyāruṭaiya iḻavāl vanta veṟuppālē, ‘vanavāso mahodayaḥ’ eṉṟu vanattukku pōntatu priyamāy iruntavarkku ‘rājyād bhraṃśo vane vāsaḥ’ eṉṟu i- iḻavālē aṭiyil pōntavaiyum ellām tamakku veṟuppukk’ uṭal āṉāpōlē; ‘ūṉ ēṟu celvatt’ uṭal piṟavi yāṉ vēṇṭēṉ’ eṉṟum, ‘i- aracum yāṉ vēṇṭēṉ’ eṉṟum collukiṟa ivarkku tadīyaśeṣatvattai tanta janmam eṉṟu rājajanmam taṉṉaiyum koṇṭāṭukiṟāriṟē. collil iṉ tamiḻ mālai vallavar = iṉitāṉa śabdaṅkaḷai uṭaiya tamiḻ toṭai vallavarkaḷ toṇṭar toṇṭarkaḷ āvarē = ivar ācaippaṭṭu pōnta bhāgavataśeṣatvaparyantam-ākiṟa puruṣārthattai labhipparkaḷ.

DECADE 3: mey il vāḻkkaiyai 

avatārikai – ‘pērāḷaṉ pēr ōtum periyōrai orukālum pirikilēṉ’ eṉṟu, bhagavadprāvaṇyam tadīyaśeṣatvaparyantamāy, avarkaḷ allatu cellāmai piṟakkum-aḷavum uṇṭāṉatu colliṟṟu, kīḻil tirumoḻiyil. ‘eṇṇāta māṉiṭattai eṇṇāta pōt’ ellām iṉiya āṟē’ eṉṟum, ‘māṉiṭavar allar eṉṟ’ eṉ maṉattē vaittēṉē’ eṉṟum, ‘pittaṉ eṉṟē piṟar kūṟa’ eṉṟum piṟakkum avasthai uṇṭu bhagavadprāvaṇyattālē; muṉpil-atukku saṅkalpamātramēāyttu vēṇṭuvatu; aṭimai avarkaḷ koḷḷa koḷḷaviṟē ceyvatu. prātikūlyattil varjittē niṟka vēṇum. bhagavadguṇaṅkaḷ ōpāti vibhūtiyum tadīyatvākārattālē anubhāvyam eṉṟu coṉṉa śāstram tāṉēyiṟē ittai tyājyam eṉṟatum. jñānakāryamāyiṟē tadīyar uddeśyam ākiṟatum; tamoguṇapracurarōṭu sahavāsam poruntiṟṟ’ākil ajñānakāryamāyiṟē.

‘mattas sarvam aham’ eṉṟu sāmānyabuddhi paṇṇiṉa śrī prahlādāḻvāṉ pūrvāvasthaiyil, ‘matpituḥ’ eṉṟu avaṉai rakṣikka pārttavaṉ prātikūlyattilē viñciṉavāṟē avaṉai viṭṭu kāṭṭi koṭuttāṉiṟē. śrīvibhīṣaṇāḻvāṉ āntaṉaiyum hitam colli pārttu taṉ hitattukku mīḷāta avasthai āṉavāṟē neruppu paṭṭa iṭattil vilakka oṇṇātapōtu taṉṉai koṇṭu tāṉ tappuvārai pōlē, prātikūlyam acaliṭṭu taṉaḷavum varum eṉṟu taṉṉai koṇṭu tāṉ tappiṉāṉiṟē. prātikūlyam ākiṟatu – dehātmābhimānikaḷ ākaiyum, viṣayapravaṇarāy irukkaiyum, dehātvyatiriktam veṟ’ oru vastu uṇṭ’ eṉṟ’ aṟiyāt’ irukkaiyumiṟē. ippaṭi iruppārōṭu eṉakku poruntāt’ eṉkiṟār i- tirumoḻiyil.

mey il vāḻkkaiyai mey eṉa koḷḷum i- 
vaiyam taṉṉoṭum kūṭuvat’ illai yāṉ
aiyaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ 
maiyal koṇṭ’ oḻintēṉ eṉ taṉ mālukkē. 3.1.

mey il vāḻkkaiyai mey eṉa koḷḷum = mey eṉṟum poy eṉṟum nilai illāmaiyaiyum, nilainiṟkumattaiyum collukiṟatu. nilainillātatilē, nityamāṉa ātmavastuvil paṇṇum pratipattiyai paṇṇum eṉṉutal, meyyilē uṇṭāṉa vāḻkkai eṉṉutal; atākiṟatu – prakṛtiyai paṟṟivarum prākṛtabhogaṅkaḷiṟē. i- vaiyam taṉṉoṭum kūṭuvat’ illai yāṉ = dehātmābhimānikaḷāy iruppārōṭu eṉakk’ oru cērtti illai. aiyaṉ ityādi = dehātvyatiriktam vēṟ’ oruvar uṇṭ’ eṉṟu aṟintavaṉ eṉkiṟār. aiyaṉē = nirupādhikabandhuvē araṅkā = anuṣṭhānaparyantam ākkiṉa mūtalittā pōlē kōyililē vantu sulabhaṉ-āṉavaṉē eṉṟ’ aḻaikkiṉṟēṉ = kāriyappāṭ’ aṟa kūppiṭā-niṉṟēṉ. maiyal koṇṭ’ oḻintēṉ eṉ taṉ mālukkē = avaṉ eṉakku pittēṟiṉa paṭiyai kaṇṭu nāṉum avaṉukku pittaṉ āṉēṉ.

nūliṉ nēr iṭaiyār tiṟattē niṟkum 
ñālam taṉṉoṭum kūṭuvat’ illai yāṉ
āliyā aḻaiyā araṅkā eṉṟu 
māl eḻunt’ oḻintēṉ eṉ taṉ mālukkē. 3.2

nūliṉ nēr iṭaiyār tiṟattē = nūl pōlē nuṇṇiya iṭaiyai uṭaiyarāy irukkum strīkaḷ tiṟattilē niṟkum. oru avayavattai anubhavikka pukkāl maṟṟaiya avayavattil pōka māṭṭātē niṟkum. ñālam taṉṉoṭum kūṭuvat’ illai yāṉ = prāptaviṣayattil irukka kaṭava iruppai aprāptaviṣayattē irukkumavar-kaḷōṭu eṉakku oru sambandham illai. āliyā ityādi = ivarkaḷ aprāptaviṣayattilē paṭum pāṭ’ ellām prāptaviṣayattē paṭumavaṉ nāṉ eṉkiṟār. āliyā aḻaiyā araṅkā eṉṟu = prītiprakarṣattālē irukka māṭṭātē āliyā, periyaperumāḷ tirunāmattai colli, aṭaivu keṭa kūppiṭṭu māl eḻunt’ oḻintēṉ eṉ taṉ mālukkē = ‘tena te tam anuvratāḥ’ eṉṉumā pōlē avaṉ eṉ pakkal vyāmugdhaṉ āṉapaṭi kaṇṭu nāṉum pittēṟiṉēṉ.

māraṉār vari vem cilaikk’ āṭceyyum 
pāriṉāroṭum kūṭuvat’ illai yāṉ
āra(m) mārvaṉ araṅkaṉ aṉantaṉ nal 
nāraṇaṉ narakāntakaṉ pittaṉē. 3.3

māraṉār vari vem cilaikk’ āṭceyyum = kāmaṉuṭaiya darśanīyamāy tappa oṇṇātapaṭi koṭitāy irukkiṟa villukku kuṭimakaṉāy tiriyum pāriṉāroṭum kūṭuvat’ illai yāṉ eṉṉutal; ‘pāril āroṭum kūṭuvatillai yāṉ’ eṉṉutal; cārṅkam eṉṉum villāṇṭāṉ taṉakku āṭceyyumavaṉ nāṉ.  āra(m) mārvaṉ araṅkaṉ = ākarṣakamāṉa oppaṉaiyai uṭaiya periyaperumāḷ aṉantaṉ = manuṣyatve paratvam pōlē iṅkē vantu sulabharāy kiṭakka ceytē, paricchedikka oṇṇātapaṭi irukkiṟavar. nal nāraṇaṉ = taṉ uṭaimaiyai viṭa māṭṭāmaiyālē aḻukkai virumpumavaṉ. narakāntakaṉ pittaṉē = avaṉ taṉ vātsalyattālē mēl viḻā-niṟka naṭuvē virodhiyum pōykkoṭu niṟkumiṟē. ippaṭi irukkiṟavaṉukku pittaṉē.

uṇṭiyē uṭaiyē ukant’ ōṭum i- 
maṇṭalattoṭum kūṭuvat’ illai yāṉ
aṇṭa(m) vāṇaṉ araṅkaṉ val pēy mulai
uṇṭa vāyaṉ taṉ uṉmattaṉ kāṇmiṉē. 3.4

uṇṭiyē uṭaiyē ukant’ ōṭum = upāsanattukku śarīram vēṇṭukaiyālē atu dharikka vēṇṭum-aḷav’ aṉṟiyilē ellāvaṟṟaiyum aḻiyamāṟi uṇṭiyum uṭaiyum ākkum. i- maṇṭalattoṭum kūṭuvat’ illai yāṉ = ‘uṇṇum cōṟu paruku nīr tiṉṉum veṟṟilaiyum ellām kaṇṇaṉ’ eṉṟirukka oru vibhūti uṇṭāṉā pōlē prākṛtabhogaṅkaḷai virumpukaikk’ oru vibhūtiyiṟē ituvum. aṇṭa(m) vāṇaṉ = aṇḍāntarvartikaḷukku nirvāhakaṉ. araṅkaṉ = itukku nirvāhakaṉāy irukkum irupp’ oḻiya itiṉ-uḷḷē pukuntu sulabhaṉāy kōyililē sannihitaṉ āṉavaṉ. val pēy mulai uṇṭa vāyaṉ taṉ uṉmattaṉ kāṇmiṉē = iṅkē vantu avatarittu pratibandhaṅkaḷai tāṉē pōkkumavaṉukku pittaṉ nāṉ. taṉ uṉmattaṉ kāṇmiṉē = auṣadhasevai paṇṇiṉārai mīṭka oṇṇātā pōlē avaṉuṭaiya guṇaceṣṭi-taṅkaḷilē akappaṭṭu pittaṉ āṉa eṉṉai kevalaśarīrapararōṭē cēra viṭa oṇṇumō?

tīt’ il nal neṟi niṟka allātu cey 
nītiyāroṭum kūṭuvat’ illai yāṉ 
āti āyaṉ araṅkaṉ am tāmarai 
pētai mā maṇavāḷaṉ taṉ pittaṉē. 3.5

tītu il nal neṟi niṟka = tīmaiyōṭu viravāta nalvaḻi niṟka; ivaṉai oḻinta phalaṅkaḷukku sādhanānuṣṭhānam paṇṇi peṟum pēṟṟil iḻavē naṉṟ’ eṉṉumpaṭiyiṟē iruppatu. allātu cey nītiyāroṭum kūṭuvat’ illai yāṉ = itarapuruṣārthaṅkaḷai ācaippaṭukaiyē yātraiyāy iruppārōṭu kūṭuvat’ illai yāṉ. āti = pramāṇaṅkaḷāl upāsyavastu eṉṟu collappaṭukiṟavaṉ āyaṉ = upāsyavastu tāṉ arit’ eṉṉa oṇṇātapaṭi avatarittu sulabhaṉ-āṉavaṉ araṅkaṉ = avatāram pōlē tīrtham prasādittu piṟpāṭar iḻavāmē kōyililē vantu sannihitar āṉavar. am tāmarai pētai mā maṇavāḷaṉ taṉ pittaṉē = aḻakiya tāmarai pūvai taṉakk’ iruppiṭamāka uṭaiya periya-pirāṭṭiyārukku vallabhar āṉavarkku pittaṉāṉēṉ nāṉ. ōr aṭi ivaṉ pukura niṉṟāl attai kuvāl ākki, avaṉ neñcilē puṇpaṭumpaṭi ivaṉ paṇṇiṉa aparādhattai avaṉ kāṇātapaṭi irukkiṟa puruṣakārabhūtai. mā maṇavāḷaṉ = ‘aprameyaṃ hi tattejaḥ’ ivaḷukku vallabhaṉ-ākaiyālē vanta perumaiyai uṭaiyavaṉ viṣayattil pittaṉ nāṉ.

em parattar allāroṭum kūṭalaṉ 
umpar vāḻvai oṉṟ’ āka karutilaṉ 
tampirāṉ amararkk’ araṅka(m) nakar 
em pirāṉukk’ eḻumaiyum pittaṉē. 3.6

em parattar allāroṭum kūṭalaṉ = eṉ yātraiyē yātraiyāy irātārai nākkuvaḷaittiruppaṉ. ‘i niṉṟa nīrmai iṉi yām uṟāmai’ eṉṟum, ‘vaḻuv’ ilā aṭimai ceyya vēṇṭum nām’ eṉṟum irātāroṭu sambandham illai. umpar vāḻvai oṉṟ’ āka karutilaṉ = saṃsārattil aruciyum kaiṅkaryattil ruciyum illaiākil, brahmādikaḷ sampattē ākilum tṛṇavatkarippaṉ. tampirāṉ amararkku = ‘ayarv’ aṟum amararkaḷ atipati’ araṅka(m) nakar em pirāṉukku = nityasūrikaḷ ellām anubhavikkumā pōlē saṃsārikaḷ ellām iḻavātapaṭi kōyililē vantu sulabhar-āṉavar eḻumaiyum pittaṉē = i- ceyalukk’ eṉṟum pittaṉāy tiriyumavaṉ.

e- tiṟattilum yāroṭum kūṭum a- 
cittam taṉṉai tavirttaṉaṉ cem kaṇ māl
attaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ 
pittaṉ āy oḻintēṉ em pirāṉukkē. 3.7

avatārikai – ēḻām pāṭṭu. itararōṭu kūṭāta naṉmai umakku vanta paṭiyeṉ? eṉṉa – nāṉ aṭiyāka vantat’ alla, sarveśvaraṉ aṭiyāka vantatu eṉkiṟār.

e- tiṟattilum = abhāgavataṉōṭu sambhāṣikka abhimatapuruṣārthaṅkaḷai ellām labhikkalām eṉṉilum attaiyum nākkuvaḷaippaṉ. yāroṭum kūṭum = puruṣārthaṅkaḷai labhiyāt’ oḻintālum avaṉōṭṭai cērttiyālē ellā mēṉmai uṇṭām eṉṉilum attaiyum kāṟkaṭai koḷḷumpaṭi āṉēṉ. a- cittam taṉṉai tavirttaṉaṉ cem kaṇ māl = kaṇṇālē kuḷira nōkki taṉ vyāmohattai kāṭṭi piṟarōṭu manassu poruntātapaṭi paṇṇiṉāṉ. attaṉē = eṉakku svāmi āṉavaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ = anta svāmitvattai nirvahittu koṭukkaikkāka kōyililē vantu sulabhaṉ-āṉavaṉē eṉṟu kūppiṭā-niṉṟēṉ. pittaṉ āy oḻintēṉ em pirāṉukkē = itaraviṣayaprāvaṇyattōṭu poruntātapaṭi paṇṇiṉa upakāraṉukku pittaṉ āṉēṉ.

pēyarē eṉakku yāvarum yāṉum ōr 
pēyaṉē evarkkum itu pēci eṉ
āyaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ 
pēyaṉ āy oḻintēṉ em pirāṉukkē. 3.8

avatārikai – eṭṭām pāṭṭu. ellārum viṭṭālum, oruvar allā oruvar paṟṟuvarkaḷiṟē, avarkaḷ ellārum viṭumpaṭi āṉēṉ eṉkiṟār.

pēyarē eṉakku yāvarum = ‘nilainiṉṟa puruṣārthattai viṭṭu asthiramāṉa prākṛtabhogaṅkaḷai virumpuvatē! pēyarāy iruntārkaḷ’ eṉṟu viṭṭēṉ nāṉ. yāṉum ōr pēyaṉē evarkkum = ‘kaṇṇāl kāṇkiṟat’ oḻiya vēṟē oṉṟ’ uṇṭ’ eṉṟu bhramiyā-niṉṟāṉ pittaṉāy iruntāṉ’ eṉṟu viṭṭārkaḷ ivarkaḷum eṉṉai. itu pēci eṉ = ittai parakka collukiṟat’ eṉ? āyaṉē = kaṇṇāl kāṇkiṟatu poy eṉṟirātapaṭi vantu avatarittu taṉ paṭikaḷai eṉakku kāṭṭiṉavaṉ araṅkā eṉṟ’ aḻaikkiṉṟēṉ = avatārattukku piṟpāṭar iḻavōṭē talaikkaṭṭātapaṭi kōyililē kaṇvaḷarnt’ aruḷiṉa periyaperumāḷ tirunāmattai colli aṭaivu keṭa kūppiṭā-niṉṟēṉ. pēyaṉ āy oḻintēṉ em pirāṉukkē = ‘oru viṣayattilē pittēṟiṉavaṉ namakku iṉi ākāṉ kāṇ, viṭāy’ eṉṟu itarar eṉṉai upekṣikkumpaṭi āṉēṉ.’

am kai āḻi araṅkaṉ aṭi iṇai 
taṅku cintai taṉi perum pittaṉ āy
koṅkar kōṉ kulacēkaraṉ coṉṉa col 
iṅku vallavarkk’ ētam oṉṟ’ illaiyē. 3.9

am kai āḻi araṅkaṉ aṭi iṇai = aḻakiyamaṇavāḷapperumāḷ tiruvaṭikaḷilē taṅku cintai = perumāḷ tiruvaṭikaḷukku a- aruku gantavyabhūmi illāmaiyālē aṅkē taṅkum cintaiyai uṭaiya taṉi perum pittaṉ āy = bhagavadviṣayattil ivar ōpāti pittēṟiṉār vēṟ’ oruvar illāmaiyum, cilarāl mīṭka oṇṇāmaiyumāṉa pittaṉāy koṅkar kōṉ kulacēkaraṉ coṉṉa col = mēlai tikkukku nirvāhakarāṉa śrīkulaśekhara perumāḷ aruḷicceyta iṅku vallavarkk’ ētam oṉṟ’ illaiyē = ivaṟṟai vallavarkaḷukku iṅku ētam oṉṟu illaiyē. ētam āvatu – abhāgavatasparśam ātal, bhagavadprāvaṇyattil kuṟai ātal; ivaṟṟāl varum duḥkham oṉṟum i- saṃsārattil irukkum nāḷil illai. i- duḥkhaprasaṅgam uḷḷatu i- iṭattēyiṟē. ivai kaṟṟavarkaḷukku i- prasaṅgam uḷḷa deśattilē illai.

DECADE 4: ūṉ ēṟu celvatt’ uṭal 

avatārikai – bhagavadjñānamum piṟantu, itaraviṣayatyāgamum piṟantu, guṇādhikaviṣayattai anubhavikka vēṇum eṉṉum ruciyum piṟantu, anta guṇam pūrṇamāka anubhavikkalām iṭattē anubhavikka vēṇum eṉṉum ācaiyum piṟantu, ‘aṭiyārkaḷ kuḻāṅkaḷai uṭaṉ kūṭuvatu eṉṟu-kolō’ eṉṉumā pōlē, ‘aṭiyārkaḷ tam īṭṭam kaṇṭiṭa kūṭumēl’ eṉṉumatuvum piṟantu, ippaṭi bhagavadviṣayattilum, bhāgavataviṣayattilum ānukūlyamum, itaraviṣaya-tyāgapūrvakamāka kaṇṇaḻiv’ aṟa piṟakka ceytē, virodhiyum pōy anantaram bhagavallābham ākavum kāṇāmaiyālē, ‘yadi vā rāvaṇaḥ svayam’ eṉṟum, ‘āḷ pārtt’ uḻi taruvāy’ eṉṟum mēl viḻa kaṭava avaṉ pakkal kuṟai illai; itukku vēṟē oru hṛdayam uṇṭāka vēṇum eṉṟu pārttu, śarīrasamanantaram bhagavallābham ākil parigrahitta śarīram kṣatriyaśarīramāy bhogaṅkaḷil kuṟaiv’ aṟṟ’ irunta piṉpu śarīrāvasānatt’ aḷavum bhogaṅkaḷai bhujittu, piṉṉai kramattilē bhagavadprāpti paṇṇukiṟōm eṉṟu niṉaittirukkiṟēṉ eṉṟu niṉaittu āṟi iruntāṉ āka vēṇum eṉṉumattai tiruvuḷḷattilē koṇṭum tamakku kramaprāpti poṟāmai tōṉṟa ‘oṉṟi yākkai pukāmai uyyakoḷvāṉ niṉṟa vēṅkaṭam’ eṉṟum, ‘manti pāy vaṭa(m) veṅkaṭa mā malai vāṉavarkaḷ canti ceyya niṉṟāṉ’ eṉṟum, kīḻ anubhavitta periyaperumāḷ tāmē saṃsārasambandham aṟuttu koṭukkaikkum, kaiṅkaryam koḷḷukaikkum tirumalaiyilē niṟkiṟār-ākaiyālētiruvēṅkaṭamuṭaiyāṉ tiruvaṭikaḷē viḻuntu virodhiyil aruciyum kaiṅkaryattil ruciyum piṟanta tvaraiyum āviṣkarikkiṟār.

ūṉ ēṟu celvatt’ uṭal piṟavi yāṉ vēṇṭēṉ 
āṉēṟ’ ēḻ veṉṟāṉ aṭimai tiṟam allāl 
kūṉ ēṟu caṅkam iṭattāṉ taṉ vēṅkaṭattu 
kōṉēri vāḻum kuruk’ āy piṟappēṉē. 4.1

avatārikai – mutal pāṭṭu. (ūṉēṟ’ ityādi) prakṛtipuruṣavivekam paṇṇukaikku yogyatai uḷḷa manuṣyajanmamāy, atilē pararakṣaṇattukk’ uṟuppāṉa kṣatriyajanmam vēṇṭā; kaiṅkaryattil ellai nilattukk’ uṟuppāṉa tiryakkāy piṟakka amaiyum nāṉ eṉkiṟār.

ūṉ ēṟu celvatt’ uṭal piṟavi yāṉ vēṇṭēṉ = inta śarīrattukku collukiṟa kuṟṟam eṉ? eṉṉa – nāḷ cella nāḷ cella māṃsapracuramāy varukaiyālē śarīram taṭittu ātmā iḷaikkum ittaṉai; attālē vēṇṭēṉ eṉkiṟār. dharmamuṭaiya svarūpamum nityamāy irukka ceytē ‘asann eva’ eṉkiṟatu jñānasaṅkocattai paṟṟaviṟē; appaṭiyē jñānasaṅkocattai piṟappikkumatuākaiyālē vēṇṭēṉ eṉkiṟār. yāṉ vēṇṭēṉ = talai aṟuttu koḷḷumavarkaḷ candanam pūci tiriyumā pōlē viḻukkāṭ’ aṟiyātāṉ vēṇumē eṉṟ’ iruntāṉām attaṉai; vivekajñānamuṭaiya nāṉ vēṇṭēṉ. śarīrattiṉuṭaiya heyataiyum, ātmāviṉuṭaiya vailakṣaṇyattaiyum, itutāṉ taṉakkē śeṣam eṉṉum iṭattaiyum avaṉ tāṉē aṟivikka aṟinta nāṉ vēṇṭēṉ. āṉ ēṟ’ ēḻ veṉṟāṉ aṭimai tiṟam allāl = avaṉ tāṉē virodhiyai pōkki kaiṅkaryattilē anvayippikkumavaṉ āṉāṉ.   āṉēṟ’ ēḻ veṉṟāṉ = nappiṉṉai pirāṭṭiyōṭṭai saṃśleṣattukku iṭaiccuvarāṉa ṛṣabhaṅkaḷ ēḻaiyum veṉṟavaṉ. mātāviṉ pakkalilē snehattai paṇṇiṉa pitāvai anuvartikkum putraṉai pōlē aṭimai tiṟam allāl= aṭimaiyiṭaiyāṭṭam eṉṉutal; ‘ahaṃ sarvam’ eṉṟum, ‘vaḻuv’ ilā aṭimai’ eṉṟum collukiṟapaṭiyē aṭimai tiṟam eṉṉutal  kūṉ ēṟu caṅkam iṭattāṉ = kaiṅkaryaruci uṭaiyārai nityakaiṅkaryam koḷḷumavaṉ kūṉ ēṟu caṅkam iṭattāṉ = ‘prāñjaliṃ prahvam āsīnam’ eṉṉumā pōlē bhagavadanubhavacerukkālē iḷaiyaperumāḷai pōlē kāṭcikku nōkkāy irukkiṟa śrīpāñcajanyāḻvāṉ caṅkam iṭattāṉ = iṭa kaiyilē kāṇil ‘caṅkam iṭattāṉ’ eṉkiṟār; valakkaiyilē tiruvāḻiyāḻvāṉai kaṇṭavar-ākaiyālē ‘vala kai āḻi’ eṉkiṟār; tiru mārvilē pirāṭṭiyai kaṇṭavāṟē ‘niṉ vala(m) mārpiṉil vāḻkiṉṟa maṅkai’ eṉkiṟār. ivar paṭi itiṟē.  taṉ vēṅkaṭattu = aṅkē aṭimai koḷḷukaikku pāṅkāṉa deśam-ākaiyālē eṉṉat’ eṉṟu avaṉ virumpiṉa tirumalaiyil kōṉ ēri vāḻum kuruk’ āy piṟappēṉē = virajaiyai paṟṟi amānava vaśattilē vartikkumā pōlē, tiru kōṉēriyai paṟṟi vartikkum kurukāy piṟappēṉ eṉkiṟār. vāḻum = kōyil vāsam pōlē kāṇum tiru kōṉēriyil. vartikkum eṉkiṟa iṭattukku vēṟē vācakaśabdaṅkaḷ uṇṭāyirukka ceytē ‘vāḻum’ eṉkiṟa śabdattai iṭṭapaṭiyālē aṅkuttai vāsam tāṉē bhogarūpamāy irukkum eṉkai. kuruk’ āy piṟappēṉē = prakṛtipuruṣavivekam paṇṇukaikk’ uṟuppāṉa manuṣyajanmamumāy, atilē pararakṣaṇattukk’ uṟuppum-ākaiyālē puṇyaśarīramāṉa kṣatriya-janmam vēṇṭā eṉkiṟār. atu durmādahetuākaiyālē; prakṛtipuruṣavivekam paṇṇavum māṭṭātē pararakṣaṇattukk’ uṟuppum iṉṟikkē pāpayoniyumāy irukkiṟa tiryakkāy piṟakka amaiyumē tirumalai ellaikk’ uḷḷē piṟakka peṟil eṉkiṟār. ‘uṭal piṟavi yāṉ vēṇṭēṉ’ eṉkiṟār; ‘kurukāy piṟappēṉē’ eṉkiṟār. piṟavi aṉṟu pōlē kāṇum aṅkē piṟakkai.

āṉāta celvatt’ arampaiyarkaḷ tam cūḻa 
vāṉ āḷum celvamum maṇ aracum yāṉ vēṇṭēṉ
tēṉ ār pūm cōlai tiru vēṅkaṭa cuṉaiyil 
mīṉ āy piṟakkum viti uṭaiyēṉ āvēṉē. 4.2

avatārikai – iraṇṭām pāṭṭu. iṅkuttai bhogaṅkaḷiṉ kāṭṭil nilainiṉṟa bhogaṅkaḷumāy itu pōlē sāvadhi aṉṟiyē niravadhiyumāy irukkumiṟē svargattil bhogam; avai peṟṟāl ceyvat’ eṉ nīr? eṉṉa – avaiyum kīḻil kaḻitta bhūmiyil bhogamum iraṇṭum kūṭa kiṭaikkilum vēṇṭā eṉkiṟār.

āṉāta = keṭāta sampat. atāvatu – aḻiyāta yauvanaśrīyaiuṭaiya apsarassukkaḷ tam cūḻa = ivaṉ tāṉ tappa niṉaittālum tappa oṇṇātapaṭi avarkaḷ mēl viḻa vāṉ āḷum celvamum maṇ aracum yāṉ vēṇṭēṉ = svargādikaḷ anubhavikkum sampattōṭē kūṭa kīḻil kaḻinta rājyaśrīyaiyum kūṭṭiṉālum vēṇṭēṉ. vēṇṭēṉ eṉkiṟatu – ivaṟṟukku kuṟai uṇṭāy aṉṟu; tām niṉaitta puruṣārtham allāmaiyālē vēṇṭēṉ eṉkiṟār. nīr vēṇṭiyiruppat’ eṉ? eṉṉa – tēṉ ār pūm cōlai tiru vēṅkaṭa cuṉaiyil = tēṉ mikk’ irunt’ uḷḷa poḻil eṉṉutal; vaṇṭukaḷ mikka poḻil eṉṉutal; poḻil cūḻappaṭṭ’ irukkiṟa tirumalaiyil cuṉaikaḷilē mīṉ āy piṟakkum viti uṭaiyēṉ āvēṉē = kīḻ coṉṉa kurukāy piṟakkil atukku ciṟak’ uṇṭākaiyālē tirumalaiyil ellaiyai kaḻiya paṟakkaikku yogyatai uṇṭiṟē; appaṭiyum oṉṟ’ aṉṟiyē utpattisthitilayaṅkaḷum tirumalaiyilē ām mīṉāy piṟappēṉ eṉkiṟār. piṟakkum viti uṭaiyēṉ āvēṉē = ippōtu mīṉāy piṟakkavum vēṇṭā; oru sukṛtattālē anta janmam mēl varum eṉṉum tiṇmai peṟa amaiyum eṉkiṟār.

piṉṉ’ iṭṭa caṭaiyāṉum piramaṉum intiraṉum 
tuṉṉiṭṭu pukal ariya vaikunta(m) nīḷ vācal 
miṉ vaṭṭa cuṭar āḻi vēṅkaṭa kōṉ tāṉ umiḻum 
poṉ vaṭṭil piṭitt’ uṭaṉē puka peṟuvēṉ āvēṉē. 4.3

avatārikai – mūṉṟām pāṭṭu. pāratantryattukk’ uṟupp’ āka peṟil kīḻil kaḻinta manuṣyajanmamē ākilum amaiyum eṉkiṟār.  

piṉṉ’ iṭṭa caṭaiyāṉum = piṉṉappaṭṭa caṭaiyāṉ eṉṉutal; piṉṉē nālappaṭṭa caṭaiyāṉ eṉṉutal; piṉṉē vartikka kaṭavaṉiṟē putraṉ; appaṭiyē brahmāviṉ piṉṉē niṟkum caṭaiyāṉ eṉṉutal. piramaṉum = ivaṉukku janakaṉāṉa brahmāvum intiraṉum = ‘sa brahmā sa śivaḥ’ eṉṟāl ivarkaḷōṭ’ okka, ‘sendraḥ’ eṉṉumpaṭiyāṉa indraṉum; tuṉṉiṭṭu pukal ariya vaikunta(m) nīḷ vācal = oruvarkk’ oruvar muṉpu pōka vēṇṭi nerukkukaiyālē puka aritāy irukkiṟa vaikunta nīḷ vācal miṉ vaṭṭa cuṭar āḻi = miṉṉai vaḷaittā pōlē jyotissaiyum uṭaittāy, cuṟṟum vāyaiyum uṭaittāy irukkiṟa tiruvāḻiyāḻvāṉuṭaiya vēṅkaṭa(m) kōṉ tāṉ umiḻum poṉ vaṭṭil piṭittu uṭaṉē puka peṟuvēṉ āvēṉē = brahmarudrādikaḷ nerukki puka peṟātē niṟka, ‘paṇikku kaṭavaṉ, ivaṉai pukura viṭu’ eṉṟu uḷḷē antaraṅgavṛddhikku kaṭava avarkaḷōṭē nāṉum sajātīyaṉāy puka vēṇum.

oḷ pavaḷa vēlai ulavu taṇ pāl kaṭal uḷ 
kaṇṭuyilum māyōṉ kaḻal iṇaikaḷ kāṇpataṟku
paṇ pakarum vaṇṭ’ iṉaṅkaḷ paṇ pāṭum vēṅkaṭattu 
ceṇpakam āy niṟkum tiru uṭaiyēṉ āvēṉē. 4.4

avatārikai – nālām pāṭṭu. manuṣyaśarīram rājāvākaikkum potuākaiyālē atu vēṇṭā, tiruvēṅkaṭamuṭaiyāṉukku uṟupp’ āmpaṭi tirumalaiyilē niṟpat’ oru sthāvaramāka amaiyum nāṉ eṉkiṟār. 

oḷ pavaḷa vēlai ulavu taṇ pāl kaṭal uḷ = oḷḷiya pavaḷattai karaiyilē koṭuvantu koḻikkiṟa pāṟkaṭal eṉṉutal; oḷḷiya pavaḷaṅkaḷai koṇṭu ulāvukiṟa tiraikaḷai uṭaiya śramaharamāṉa tiruppāṟkaṭalilē eṉṉutal. kaṇtuyilum māyōṉ = tiruppāṟkaṭalilē ‘kiṭantat’ ōr kiṭakkai’ eṉṟu collumpaṭi kaṇvaḷarnt’ aruḷukiṟa āścaryabhūtaṉ-āṉavaṉ kaḻal iṇaikaḷ kāṇpataṟku = aṅku ceṉṟu kiṭṭi kāṇa oṇṇāta arumai tīra kāṇalām deśattilē kāṇkaikkāka paṇ pakarum = iyalai kaṟṟu śikṣābalattālē icai varum at’ aṉṟiyē vārttai collumpōtum paṇṇāy irukkai vaṇṭ’ iṉaṅkaḷ paṇ pāṭum vēṅkaṭattu = tāṅkaḷ pāṭukiṟa pāṭṭukku icaintu vaṇṭ’ iṉaṅkaḷ-āṉavai paṇpāṭukiṟa tirumalaiyilē ceṇpakam āy niṟkum tiru uṭaiyēṉ āvēṉē = tirumalaiyilē ceṇpakamāy niṟkum sampatt’ uṇṭāka vēṇum – atāvatu bhagavadpratyāsattiyiṟē prāpyam; atu kiṭṭum atāṉa piṉpu sthāvaramāy niṟkavum amaiyum; mēlē ēṟiṉa caitanyattālē kāryam illai eṉkiṟār.

kampa(m) mata(m) yāṉai kaḻutt’ akattiṉ mēl iruntu 
iṉp’ amarum celvamum i- aracum yāṉ vēṇṭēṉ
emperumāṉ īcaṉ eḻil vēṅkaṭam malai mēl 
tampakam āy niṟkum tavam uṭaiyēṉ āvēṉē. 4.5

avatārikai – añcām pāṭṭu. ceṇpakam āṉāl parimaḷattukkāka uḷḷē koṇṭu pukuvarkaḷ eṉṟu oru prayojanattai kaṇicittatāmiṟē; appaṭiyum oṉṟum illāta tampakam ākavum amaiyum eṉkiṟār.

kampa(m) mata(m) yāṉai kaḻutt’ akattiṉ mēl iruntu = kaṇṭār ellām naṭuṅkumpaṭi matippai uṭaiya āṉai eṉṉutal; matattālē kampattiṉiṉṟum viṭa oṇṇātapaṭi niṟkum yāṉai eṉṉutal; oruvarālum mēṟkoḷḷa oṇṇāt’ ākilum rājākkaḷai mēṟkoḷḷa oṭṭumiṟē yāṉaikaḷ. ellārkkum bhayāvahamāṉa yāṉaiyai mēṟkoṇṭu taṉ karuttilē naṭatti iṉp’ amarum celvamum i- aracum yāṉ vēṇṭēṉ = aṅkē iruntu ellā bhogaṅkaḷum bhujikkum sampattum atukk’ aṭiyāṉa rājadharmamum yāṉ vēṇṭēṉ. nīr vēṇṭuvat’ eṉ? eṉṉil –     emperumāṉ īcaṉ  = ‘akhilajagatsvāmi asmat svāmi’ eḻil vēṅkaṭa(m) malai mēl = ellārkkum svāmiyāy iruntu vaittu eṉ pakkalilē viśeṣakaṭākṣattai paṇṇiṉa eṉ nāyaṉatāṉa eḻil uṭaiya tirumalaiyilē tampakam āy niṟkum tavam uṭaiyēṉ āvēṉē = oru prayojanattukk’ ākātē aṅkē muḷaittu tīyntu pōvat’ oru sthāvaram āvēṉ. tavam uṭaiyēṉ āvēṉē = anekajanmasādhyatapaḥphalam eṉṟ’ irukkiṟār kāṇum itu taṉṉai.

miṉ aṉaiya nuṇ iṭaiyār uruppaciyum mēṉakaiyum
aṉṉavar tam pāṭaloṭum āṭal avai ātariyēṉ
teṉṉa eṉa vaṇṭ’ iṉaṅkaḷ paṇ pāṭum vēṅkaṭatt’ uḷ
aṉ aṉaiya poṉ kuvaṭ’ ām arum tavattaṉ āvēṉē. 4.6

avatārikai – āṟām pāṭṭu. sthāvaram āṉāl oru nāḷ uṇṭāy oru nāḷ iṉṟiyē pōmiṟē; aṅṅaṉ aṉṟiyē eṉṟum okka uṇṭāy irunta tirumalaiyil ekadeśamāka vēṇum nāṉ eṉkiṟār.

miṉ aṉaiya nuṇ iṭaiyār, etc. = miṉ pōlē nuṇṇiya iṭaiyai uṭaiyarāṉa devastrīkaḷai pōlē aḻakiyarāy irukkiṟa strīkaḷuṭaiya āṭal pāṭalkaḷil eṉakku ādaram illai. teṉṉa eṉa vaṇṭ’ iṉaṅkaḷ paṇ pāṭum vēṅkaṭatt’ uḷ = ‘teṉa teṉa’ eṉṟu āḷatti vaittu vaṇṭ’ iṉaṅkaḷ paṇpāṭukiṟa tirumalaiyilē aṉ aṉaiya poṉ kuvaṭ’ ām arum tavattaṉ āvēṉē  = appaṭippaṭṭa poṟkuvaṭ’ eṉṉum attaṉai; vēṟu upamānam illai. arum tavattaṉ āvēṉē = tiruvēṅkaṭamuṭaiyāṉ taṉakku a- aruk’ ākiṟatiṟē; ākaiyālē, ‘arum tavattaṉ’ eṉṉa kuṟai illaiyiṟē.

vāṉ āḷum mā mati pōl veṇ kuṭai kīḻ maṉṉavar tam 
kōṉ āki vīṟṟiruntu koṇṭāṭum celv’ aṟiyēṉ 
tēṉ ār pūm cōlai tiru vēṅkaṭam malai mēl 
kāṉ āṟ’ āy pāyum karutt’ uṭaiyēṉ āvēṉē. 4.7

avatārikai – ēḻām pāṭṭu. tirumalaiyil śikharam āṉāl ēṟa vallār anubhavittu, māṭṭātār iḻakkumatāy irukkumiṟē; appaṭi iṉṟiyē ellārkkum anubhava-yogyamāy irukkum kāṉāṟāka vēṇum nāṉ eṉkiṟār.

vāṉ āḷum mā mati pōl veḷ kuṭai kīḻ = ākāśa parappukk’ ellām candraṉ oruvaṉumē āṉā pōlē, lokam ellām taṉ veṇkoṟṟakkuṭai kīḻē otuṅkumpaṭiyāka maṉṉavar tam kōṉ āki = nakṣatratārāgaṇaṅkaḷ candraṉai sevittirukkumā pōlē; rājākkaḷ ellām vantu sevittirukkumpaṭi rājarājaṉāy vīṟṟiruntu koṇṭāṭum celv’ aṟiyēṉ = vēṟupaṭa iruntu koṇṭāṭum sampat eṉakku pratipattiviṣayam ākiṟat’ illai. tēṉ ār pūm cōlai tiru vēṅkaṭam malai mēl  = tēṉ mikk’ iruntuḷḷa cōlaiyai uṭaiya tirumalai-mēl kāṉ āṟ’ āy pāyum karutt’ uṭaiyēṉ āvēṉē  = sahyam paṟṟiṉat’ ākil kīḻē pōmiṟē; aṅkē cuvaṟi pōm kāṭṭāṟukaḷ ām abhisandhiyai uṭaiyēṉ āka vēṇum.

piṟai ēṟu caṭaiyāṉum piramaṉum intiraṉum 
muṟai āya peru vēḷvi kuṟai muṭippāṉ maṟai āṉāṉ 
veṟi ār taṇ cōlai tiru vēṅkaṭam malai mēl
neṟi āy kiṭakkum nilai uṭaiyēṉ āvēṉē. 4.8

piṟai ēṟu caṭaiyāṉum = sādhakaveṣam tōṟṟumpaṭi jaṭaiyōṭē irukka ceytē sukhapradhānaṉ eṉṟu tōṟṟumpaṭi piṟaiyai dharittukkoṇṭ’ irukkiṟa haraṉum piramaṉum = avaṉukku janakaṉāṉa brahmāvum intiraṉum = ‘sendraḥ’ eṉṉumpaṭiyāṉa indraṉum

muṟai āya peru vēḷvi kuṟai muṭippāṉ = tam tāmuṭaiya adhikārānuguṇamāka paṇṇum yajñaphalamāṉa adhikāraṅkaḷai koṭukkumavaṉ maṟai āṉāṉ = brahmādikaḷukku āśrayaṇīyaṉ eṉṉum vedaikasamadhigamyaṉ āṉavaṉ veṟi ār taṇ cōlai tiru vēṅkaṭam malai mēl neṟi āy kiṭakkum nilai uṭaiyēṉ āvēṉē = parimaḷa(m) mikku kuḷirttiyai uṭaiya tirumalai-mēlē; āṟ’ āṉāl orukāl perukiṉāl viniyogappaṭṭu, vaṟṟiṉāl viniyogappaṭātiṟē; aṅṅaṉ aṉṟiyē, eppōtum okka śrīvaiṣṇavarkaḷ sañcarikkaiyālē avarkaḷ pādareṇu paṭumpaṭi vaḻiyāy kiṭakkum tuṇiv’ uṭaiyaṉ āvēṉē. ‘toṇṭar aṭi poṭi āṭa nām peṟil’ eṉṟ’ irukkumavariṟē.

ceṭi āya val viṉaikaḷ tīrkkum tirumālē 
neṭiyāṉē vēṅkaṭavā niṉ kōyiliṉ vācal 
aṭiyārum vāṉavarum arampaiyarum kiṭant’ iyaṅkum
paṭi āy kiṭant’ uṉ pavaḷa vāy kāṇpēṉē. 4.9

avatārikai – pala śrīvaiṣṇavarkaḷuṭaiya aṭi poṭiyai dharippatōṭu emperumāṉaiyum sevikkalāmpaṭi emperumāṉ tiru muṉpē irukkum paṭiyāka irukka vēṇṭum eṉṟu ācaippaṭukiṟār.

ceṭi āya val viṉaikaḷ tīrkkum = taṉ tiruvaṭikaḷilē talaicāyttāruṭaiya pāpaphalamāṉa saṃsārasamban-dhattai aṟuttu koṭukkumavaṉ āyttu. ceṭi – pāpam. tirumālē = atukku nibandhanam kūṭa iruntu ceyvippār uṇṭākai neṭiyāṉē = avaḷ tāṉum ‘eṉṉālum poṟukka pōkātu’ eṉṟapōtu, ‘eṉ aṭiyār atu ceyyār’ eṉṟu āśritaviṣayattil ōram ellai kāṇa oṇṇātavaṉ. vēṅkaṭavā niṉ kōyiliṉ vācal = devarīruṭaiya tiruvācalilē aṭiyārum vāṉavarum arampaiyarum kiṭant’ iyaṅkum = ananyaprayojanarum prayojanāntarapararum anyapararum kiṭantu sañcariyā-niṉṟāl oru niṉaiv’ aṟṟu acetanavat kiṭakka vēṇum. uṉ pavaḷa vāy kāṇpēṉē = pāratantryattukku acetanasamādhi ākavum vēṇum. atu puruṣārtham ākaikku kāṇavum vēṇum.

umpar ulak’ āṇṭ’ oru kuṭai kīḻ uruppaci taṉ 
am poṉ kalai alkul peṟṟālum ātariyēṉ 
cem pavaḷa(m) vāyāṉ tiru vēṅkaṭam eṉṉum 
emperumāṉ poṉ malai mēl ētēṉum āvēṉē. 4.10

avatārikai – pattām pāṭṭu. kiṭṭum-aḷavum vēṇṭā eṉkiṟīr; kiṭṭiṉavāṟē anubhavikkiṟīr eṉṉa; avai kiṭṭiṉālum vēṇṭā eṉkiṟār.  

umpar ulak’ āṇṭ’ oru kuṭai kīḻ = uparitanalokaṅkaḷ ellām taṉ oru muttiṉ kuṭai kīḻē celutti uruppaci taṉ am poṉ kalai alkul peṟṟālum ātariyēṉ = avaṟṟai kiṭṭuvittālum eṉakku ādaram piṟavātu. cem pavaḷa vāyāṉ = ūrvaśiyai kaṇṭāl anādarikkumpaṭi āyttu uḷḷu niṟkiṟa viṣayattiṉ paṭi tiru vēṅkaṭam eṉṉum emperumāṉ poṉ malai mēl = eṉ nāyaṉuṭaiya ślāghyamāṉa tirumalaiyilē ētēṉum āvēṉē = anantāḻvāṉ i- iṭattukku ‘tiruvēṅkaṭamuṭaiyāṉ tāṉ ākavum amaiyum’ eṉṉum; atukku hṛdayam eṉ? eṉṉil – śeṣabhūtar tiraḷukku puṟampāṉa śeṣiākilum amaiyum eṉkai. aṅṅaṉ aṉṟikkē bhaṭṭar aruḷicceyyumpaṭi: ‘nāṉum aṟiya vēṇṭā, tiruvēṅkaṭamuṭaiyāṉum aṟiya vēṇṭā, kaṇṭārum aṟintu ślāghikkavum vēṇṭā, tirumalai-mēlē uḷḷat’ oru padārtham āka amaiyum’ eṉpar.

maṉṉiya taṇ cāral vaṭa vēṅkaṭattāṉ taṉ 
poṉ iyalum cē aṭikaḷ kāṇpāṉ purint’ iṟaiñci 
kol navilum kūr vēl kulacēkaraṉ coṉṉa 
paṉṉiya nūl tamiḻ vallār pāṅk’ āya pattarkaḷē. 4.11

maṉṉiya taṇ cāral vaṭa vēṅkaṭattāṉ taṉ poṉ iyalum cē aṭikaḷ kāṇpāṉ = kaṇṭāl kālvāṅka māṭṭātē piṇi paṭumpaṭi śramaharamāṉa paryantattai uṭaiya tamiḻukk’ ellaiyāṉa tirumalaiyai uṭaiyavaṉ uṭaiya ślāghyamāṉa tiruvaṭi kāṇkaikkākapurint’ iṟaiñci = kāṇa vēṇṭumpaṭi bhaktiyai uṭaiyarāy talaiyālē vaṇaṅki kavipāṭiṉār āyttu kol navilum kūr vēl kulacēkaraṉ coṉṉa = pratipakṣattai vella vallar āṉā pōlē āyttu kavipāṭi irukkumpaṭiyum paṉṉiya nūl tamiḻ vallār = parampiṉa lakṣaṇopetamāṉa tamiḻ toṭaiyai vallavarkaḷ pāṅk’ āya pattarkaḷē = iṅkē iruntu ‘atu āka vēṇum itu āka vēṇum’ eṉṉātē avaṉukku iṣṭaviniyogārham āvarkaḷ.

DECADE 5: taru tuyaram

avatārikai – ‘taru tuyaram’ – tirumantrattāl colliṟṟ’āyttu ananyārha-śeṣatvamiṟē; inta ananyārhaśeṣatvapratipattikku virodhi tāṉ ‘nāṉ eṉṉatu’ eṉṟ’ irukkum ahaṅkāramamakāramiṟē. anātmanyātmabuddhiyum, asve-svatvabuddhiyumiṟēsaṃsāram-ākiṟa vṛkṣattukku bījam eṉṟu pra-māṇaṅkaḷ collukiṉṟaṉa; atu cetanarkku potuvāṉat’ iṟē. appaṭi aṉṟiyē, rājākkaḷ-ākaiyālē ahaṅkāramamakāravaśyarāyiṟē iruppatu. ‘nilā, teṉṟal, cantaṉam’ eṉṟu collukiṟa ivai parārtham ākātapōtu svarūpasiddhi illaiyāmiṟē. appaṭiyēyiṟē parārthamāṉa vastuvukkum; ahaṅkāramamakārattālē svarūpa-siddhi aḻiyumiṟē. ippaṭi parārtham eṉṉumpaṭikku pramāṇam uṇṭō? eṉṉil – ivaṉai ‘yasyāsmi’ eṉṟum ōti, avaṉai ‘patiṃ viśvasya’ eṉṟum ōtukaiyālē ivaṉ oṉṟukkum kaṭavaṉ allaṉ; uṭaiyavaṉāṉa avaṉ ellāvaṟṟukkum kaṭavaṉ eṉṟatiṟē; appaṭi pramāṇaṅkaḷāl coṉṉa śeṣatvapratipatti āvatu tadīyaśeṣatvaparyantamāṉa ananyārhaśeṣatvamiṟē. appaṭi tamakku piṟant’ irukka ceytē atu phalapradamāka kaṇṭilar; tāṉ taṉ karmam ceykiṟāṉ eṉṟ’ ātal; nām kramattālē ceykiṟōm eṉṟu āṟi iruntāṉ ātalāl; nammuṭaiya tvaraikk’ aṭiyāṉa ruciyum aṟiyumavaṉ-ākaiyālē ruci pākam āṉāl ceykiṟōm eṉṟu āṟi iruntāṉām ittaṉai. nammai pōl aṉṟiyē, ceytatu aṟint’ irukkum sarvajñaṉāyum, niṉaittatu talaikkaṭṭa valla sarvaśaktiyāyum iruntu-vaittu āṟi irukkumpōtu cila hetukkaḷ uṇṭāka vēṇumiṟē eṉṟu pārttu ‘eṉakku nāṉum illai, piṟarum illai, pēṟṟil tvaraiyālē tuṭikkiṟēṉittaṉai allatu sādhanānuṣṭhānakṣamaṉum allēṉ’ eṉṉum iṭattai ananyagatikaḷāy irukkum padārthaṅkaḷai nidarśanamāka iṭṭu tammuṭaiya ananyagatitvattai tiru vittuvakkōṭṭu nāyaṉār tiruvaṭikaḷilē viṇṇappam ceykiṟār.

taru tuyaram taṭāyēl uṉcaraṇ allāl caraṇ illai 
virai kuḻuvu malar poḻil cūḻ viṟṟuvakkōṭṭ’ ammāṉē 
ari ciṉattāl īṉṟa tāy akaṟṟ’ iṭiṉum maṟṟ’ avaḷ taṉ 
aruḷ niṉaintē aḻum kuḻavi atuvē pōṉṟ’ iruntēṉē. 5.1

taru tuyaram taṭāyēl = nīyē tarukiṟa duḥkhattai nīyē māṟṟāy ākil; taṉṉālē taṉakku virodhi vantat’ eṉṟum tāṉē sādhanānuṣṭhānattālē atu pōkki koḷvāṉ eṉṟum śāstraṅkaḷ colli kiṭakka ceytē, ivar avaṉē tuyar tantāṉ eṉpāṉ eṉ? eṉṉil – prāptāprāptavivekam paṇṇi iruppār oruvar-ākaiyālē collukiṟār. ‘tāṉē karmam paṇṇiṉavaṉ, tāṉē sādhanānuṣṭhānam paṇṇi tavirttu koḷḷukiṟāṉ’ eṉṟu nammai paḻi iṭṭu taḷḷa niṉaittāṉ-ākilum, nāṉum taṉṉai kuṟittu paratantraṉ, nāṉ ceyta karmamum paratantram, nāṉ paṇṇum sādhanānuṣṭhānattukku phalapradaṉ tāṉ ākaiyālē atuvum taṉṉai kuṟittu paratantram ākaiyālē ‘taru tuyaram’ eṉkiṟār. 

mutalikaḷ ellārum kūṭa periya tiru-maṇa maṇṭapattukku kīḻāka iruntu rahasyārthaṅkaḷ vicārittu eḻuntiruppārkaḷ-āyttu; oru nāḷ ‘nityasaṃsāriyāy pōntavaṉukku bhagavadviṣayattil ruci piṟakkaikku aṭi eṉ?’ eṉṟu vicārikka ceytē, ‘yādṛcchikasukṛtam, ajñātasukṛtam’ eṉṉa piṟantatu; a- aḷavil kiṭāmpipperumāḷ-iruntavaṉ, ‘namakku bhagavadsamāśrayaṇam pōlē sukṛtadevar eṉṟ’ oruvar uṇṭō āśrayaṇīyaṉ? eṉṟāṉ; piḷḷai tirunaṟaiyūraraiyar, ‘sukṛtam eṉṟu collukiṟa nīr tām niṉaitt’ irukkiṟatu ettai kāṇ?’ eṉṟār. atāvatu – oṉṟai ārāya pukkāl atukk’ a- aruku vēṟ’ oṉṟu iṉṟi iruppatiṟē aṭi āvatu; yāt’ oṉṟu phalapradamāṉatiṟē upāyam āvatu; allatu naṭuvē anekāvasthai piṟantāl avaṟṟiṉ aḷavil paryavasiyātiṟē. iḷaippāṟuvatu itilē ceṉṟiṟē; naṭuvu iḷaippāṟātiṟē; attālē taru tuyaram eṉṉalāmiṟē.

taṭāyēl =  nī viḷaitta duḥkham nīyē pōkkāy ākil; ‘mama māyā duratyayā’ eṉṟum, ‘mām eva ye prapadyante māyām etāṃ taranti te’ eṉṟum ‘nammuṭaiya māyai oruvarāl kaṭakka oṇṇātu kāṇ’ eṉṟum, ‘itu kaṭakka vēṇṭi iruntavaṉ nammai paṟṟi kaḻittu koḷvāṉ’ eṉṟum nīyē colli vaikkayālē nīyē tuyar tantāy eṉṉumpaṭi tōṟṟukiṟatiṟē. duḥkhattai viḷaivippāṉ oruvaṉum pōkkuvāṉ oruvaṉumāy aṉṟiṟē iruppatu. paṇṇiṉavaṉ tāṉē pōkkum ittaṉaiyiṟē; piḷḷai tirunaṟaiyūraraiyar, ‘oru kuruvi piṇaitta piṇaiyal oruvarāl aviḻkka oṇkiṟat’ illai; oru sarvaśakti piṇaitta piṇaiyai eliyelumpaṉāṉa ivaṉ aviḻkka eṉṟu oru kāryam illaiyiṟē; avaṉ taṉṉaiyē kālkaṭṭi pōkkum ittaṉaiyiṟē’ eṉṟār.

i- aḷavāka viḷaittukkoṇṭa nāṉ eṉakk’ illai; piṟar rakṣakar uṇṭākilum nāṉ avarai rakṣakarāka koḷḷa māṭṭāmaiyālē avarkaḷum illai; nāṉ paṇṇum sādhanānuṣṭhānamum eṉakku kaḻuttukkaṭṭiākaiyālē devarīr tiruvaṭikaḷ allatu vēṟu upāyam illai.

virai kuḻuvu malar poḻil cūḻ viṟṟuvakkōṭṭ’ ammāṉē = parimaḷapracuramāṉa cōlaiyai uṭaittāṉa tiru vittuvakkōṭṭilē eḻuntaruḷi irukkiṟa sarveśvaraṉē! virai kuḻuvu malar poḻil cūḻ = ‘sarvagandhaḥ’ eṉkiṟa prāpyavastu vantu kiṭṭiṉa iṭam eṉṟu tōṉṟi irukkum-āyttu viṟṟuvakkōṭṭ’ ammāṉē = vēṇumiṟē ammāṉē = prajai uṟaṅkukiṟa toṭṭil-kīḻē kiṭakkum tāyai pōlē iṅkē vantu kiṭṭiṉavaṉē! tammuṭaiya pāratantryattālē tammuṭaiya rakṣaṇattukku tamakku ananvayam coṉṉār. śeṣiākaiyālē tammuṭaiya rakṣaṇattukku prāptaṉ avaṉ eṉkiṟār. ippōtu oruvaṉ pēṟṟukku oruvaṉ sādhanam āmpōtu ittaṉai prāpti uṇṭāṉāl-allatu ākātiṟē. prajai uṭaiya nōykku tāyiṟē kuṭinīr kuṭippāḷ. mēl tāyai nidarśanamāka colla pukukiṟavar-ākaiyālē ippōtu ‘ammāṉē’ eṉṟu prāpti tōṉṟa collukiṟār. ari ciṉattāl, ityādi = avaṉē rakṣakaṉ eṉṉum adhyavasāyam uṇṭāṉālum pēṟu tāḻttāl avaṉai veṟukka vēṇṭum prāpti uṇṭiṟē cetanaṉ-ākaiyālē. ‘taṉakkē āka eṉai koḷḷum ītē’ eṉṟu acitsamānamāka pāratantryattai collivaittu, ‘eṉakkē kaṇṇaṉai yāṉ koḷ ciṟappu’ eṉkiṟatu puruṣārthasiddhi cetanaṉukkāka vēṇṭiyiṟē. avaṉai kuṟittu cetanācetanaṅkaḷ iraṇṭukkum pāratantryam aviśiṣṭamāy irukka ceytē puruṣārthasiddhi ivaṉukku uṇṭākiṟatu cetanaṉ-ākaiyāliṟē. ari ciṉattāl= arintu pokaṭa vēṇṭum ciṉattai uṭaiyavaḷāy koṇṭu īṉṟa tāy = ‘vaḷartta tāy’ eṉṉātē ‘īṉṟa tāy’ eṉṟattālē prāpti colliṟṟu.akaṟṟ’ iṭiṉum = ‘akaṟṟiṭiṉum’ eṉkaiyālē akaṟṟukai asambhāvitam eṉkiṟatu. ‘īṉṟa tāy’ eṉkaiyālē, peṟukaikku nōṉpu nōṟkaiyum pattu māsam cumakkaiyum prasavavedanai paṭukaiyum eṉkiṟa ivai ellām uṭaiyavaḷ eṉkai. akaṟṟ’ iṭiṉum = ippaṭi peṟuvataṟku muṉp’ uḷḷa ellā duḥkhamum paṭṭavaḷ-ākaiyālē varukiṟattai niṉaikkum at’ oḻiya akaṟṟa niṉaiyāḷiṟē; avaḷ tāṉē akala viṭiṉum; ittāl colliṟṟ’ āyttu – nirupādhikabandhuvāṉa devarīr kaiviṭilum vēṟu eṉakku pukal illai eṉkiṟār. maṟṟ’ avaḷ taṉ aruḷ niṉaintē aḻum kuḻavi = ivaḷ kopittu viṭṭālum vēṟ’ oruvaruṭaiya aruḷai apekṣiyātiṟē prajai. atukk’ aṭiyāṉa premattukku avadhi uṇṭākiliṟē kopattukku avadhi uḷḷatu; sneham illāmaiyālē kopam illaiyiṟē piṟarkku. nampi tiruvaḻuti vaḷanāṭu dāsarai mutaliyāṇṭāṉ kopittu, kaiyālum kālālum tukaittu iḻuttavāṟē tiṇṇaiyil paṭṭiṉiyē oru nāḷ pōkātē kiṭantār; āṇṭāṉ maṟṟai nāḷ amutu ceyya pukukiṟār; ‘avaṉ ceytat’ eṉ’ eṉṟu kēṭṭavāṟē, ‘paṭṭiṉiyē vācalilē kiṭantāṉ’ eṉṟu kēṭṭu aḻaittu, ‘nī pōkātē kiṭantat’ eṉ?’ eṉṉa; ‘oru nāḷ oru piṭi cōṟ’ iṭṭavaṉ ellā paṭiyālum nintittālum vācal viṭṭu pōkiṟat’ illai nāy; nāṉ eṅkē pōvatu?’ eṉṟār. aḻum kuḻavi atuvē pōṉṟ’ iruntēṉē = vēṟu cilarāl āṟṟa oṇṇātiṟē; muṉṉāḷ mulai koṭutta upakārattai niṉaitt’ irukkumat’ākaiyālē avaḷ tāṉē āṟṟa vēṇumē. ‘śiśuḥ stanandhayaḥ’ ‘aḷav’ il piḷḷaimai’ eṉṟu collukiṟapaṭiyē. atāvatu – raktasparśam uṭaiyār ellāraiyum aṟiyātē mātā oruttiyaiyum aṟiyum-aḷavē āyttu atibālyam; appaṭiyē emperumāṉai kuṟittu i- ātmavastu nityastanandhayamāy-āyttu iruppatākaiyāliṟē ivaṉ pēṟṟukku avaṉ upāyam ākiṟatu.

kaṇṭār ikaḻvaṉavē kātalaṉ tāṉ ceyt’ iṭiṉum
koṇṭāṉai allāl aṟiyā kulamakaḷ pōl 
viṇ tōy matiḷ puṭai cūḻ viṟṟuvakkōṭṭ’ ammā
koṇṭ’ āḷāy ākilum uṉ kurai kaḻalē kūṟuvaṉē. 5.2

kaṇṭār ikaḻvaṉavē kātalaṉ tāṉ ceyt’ iṭiṉum = tāṉum avaṉum aṟintatāka piṟakkum praṇayakalahaṅkaḷukkum parihāraṅkaḷukkum ōr avadhi illaiyiṟē. appaṭi aṉṟiyē, ivarkaḷ kāryam koṇṭu kāryam illāta udāsīnarum ikaḻumpaṭikk’ īṭāṉa asahyaṅkaḷai avaṉ paṇṇiṉālum kātalaṉ = premattai iṭṭu nirūpikka vēṇṭi irukkumavaṉ. koṇṭāṉai allāl aṟiyā kulamakaḷ pōl = i- aruku avaṉ paṇṇum apakāraṅkaḷai kāṟkaṭaikkoṇṭu sambandhattil mutal aṭiyilē niṉaitt’ irukkumavaḷai pōlēkoṇṭāṉai allāl aṟiyā kulamakaḷ pōl = agnikku antaryāmiyāṉa sarveśvaraṉai sākṣiyāka koṇṭavaṉaiallatu aṟiyātavaḷai pōlē. ‘koṇṭāṉai allāl aṟiyā’ eṉkaiyālē, pātivratyam colliṟṟu; ‘kulamakaḷ’ eṉkaiyālē ābhijātyam colliṟṟu. viṇ tōy matiḷ puṭai cūḻ viṟṟuvakkōṭṭ’ ammā = pirāṭṭi svayaṃvarattukku śrīmithilaiyil puṟa cōlaiyilē viṭṭ’ iruntā pōlē, ivarai svayaṃvarikkaikkākaviṟē tiru vittuvakkōṭṭilē vantu niṟkiṟatu. nī koṇṭ’ āḷāy ākilum = i- aḷavāka upakārakaṉāṉa nī kuṟaiyum talaikkaṭṭātē upekṣittālum uṉ kurai kaḻalē kūṟuvaṉē = uṉ tiruvaṭikaḷ allatu eṉakku vēṟu pukal illai. upakārakaṉāṉa nī upekṣittāy eṉṟu kaivāṅkumavaṉ aṉṟu nāṉ; ‘eṉat’ āvi yār yāṉ ār’ eṉṟu nī paṇṇiṉa upakārattukku talaicīykkumavaṉ nāṉ eṉkiṟār.

mīṉ nōkkum nīḷ vayal cūḻ viṟṟuvakkōṭṭ’ ammā eṉ
pāl nōkkāy ākilum uṉ paṟṟ’ allāl paṟṟ’ illēṉ
tāṉ nōkkāt’ e- tuyaram ceyt’ iṭiṉum tār vēntaṉ 
kōl nōkki vāḻum kuṭi pōṉṟ’ iruntēṉē. 5.3

mīṉ nōkkum nīḷ vayal cūḻ = matsyam eṉṟu pēr peṟṟavai aṭaiya kaṭākṣikkum deśam-āyttu; kaṭalil matsyam, ‘kaṭal vaṟṟiṉāl namakku pukaliṭam’ eṉṟu niṉaittirukkum deśam-āyttu. viṟṟuvakkōṭṭ’ ammā = paramapadattil uḷḷārum śīlaguṇam anubhavikkum deśam-āyttu. utkarṣam dharmiprayuktam eṉṟu pramāṇattālē nām kēṭṭ’ aṟiyumā pōlē śīlādikaḷ dharmiprayuktam eṉṟ’ irukkum ittaṉai iṟē paramapadattil; kaṇṭu anubhavikkal āvatu iṅkēyiṟē. viṟṟuvakkōṭṭ’ ammā eṉ pāl nōkkāy ākilum = paramapadam-ākiṟatu oru nāṭāka nī nōkkukiṟa nōkkai eṉṉai oruvaṉaiyum nōkki vant’ iruntu ippōtu eṉṉai kaṭākṣiyāt’ iruntāy ākilum uṉ paṟṟ’ allāl paṟṟ’ illēṉ = eṉṉuṭaiya rakṣaiyil udyuktaṉāṉa uṉṉai viṭṭu bādhakarāka samprati-pannar-āṉārai paṟṟuvēṉō? nityasaṃsāriyāy i- aḷavāka cūḻttukkoṇṭa eṉṉai paṟṟavō? eṉṉuṭaiya rakṣaṇattil eṉ ōpātiyum prāpti illāta piṟarai paṟṟavō? tāṉ nōkkāt’ e- tuyaram ceyt’ iṭiṉum tār vēntaṉ = prajaikaḷuṭaiya rakṣaṇattilē dīkṣittu taṉimālai iṭṭirukkiṟa rājāvāṉavaṉ, rakṣaṇattilē nekiḻa niṟkum-aḷav’ aṉṟikkē, ellā duḥkhaṅkaḷaiyum viḷaikkilum tār vēntaṉ kōl nōkki vāḻum kuṭi pōṉṟ’ iruntēṉē = rakṣakaṉāy iruntuvaittu bādhakaṉ āṉālum avaṉuṭaiya ājñānuvartanam paṇṇum kuṭi pōlē iruntēṉ. ciṟiyattai periyatu tiṉṉāmal kākka tāṉ māṭṭāṉ; ceṅkaṟcīraikaṭṭi rakṣippittukkoḷḷum prāpti avaṉukk’ uṇṭu; eṉ rakṣaṇattil eṉakku anvayam illātā pōlē, sambandhamuṭaiya nīyē rakṣikkum ittaṉai. nāṉ ceyyal-āvatum illai. nī māṭṭātatum illai.

vāḷāl aṟuttu cuṭiṉum maruttuvaṉ pāl
māḷāta kātal nōyāḷaṉ pōl māyattāl 
mīḷā tuyar tariṉum viṟṟuvakkōṭṭ’ ammā nī 
āḷā uṉat’ aruḷē pārppaṉ aṭiyēṉē. 5.4

avatārikai – nālām pāṭṭu. ‘oruvaṉālē hitam’ eṉṟum, ‘phalattilē anvayam oru talaikkē’ eṉṟum adhyavasittāl, ahitaṅkaḷaiyē pravartiyā-niṉṟāṉ eṉṟu tōṟṟiṉālum avaṉai rakṣakaṉ eṉṟu kiṭakkaviṟē kaṭavatu. piḷḷai tirunaṟaiyūr araiyarai, piḷḷaikaḷ ‘pukai cūḻntapaṭi sahikka pōkiṟat’ illai’ eṉṉa, ‘caṟṟu pōt’ aṉṟō vyasana paṭuvatu, śrīvaikuṇṭhanāthaṉ tiruvaṭikaḷilē sukhamē irukka aṉṟō pukukiṟatu’ eṉṟāriṟē. tāṉ tañcamāka paṟṟiṉa viṣayattukku anyathāsiddhi piṟantatō eṉṟu mīḷumpaṭi irukkiṟa daśaiyilē, hetvantaram atu; a- arukil pēṟṟil kuṟai illai eṉṉum adhyavasāyam irunta paṭiyiṟē; itiṟē mahāviśvāsam ākiṟatu; tōṟṟukiṟa āpātapratītiyai kaṇṭu mīḷātē irukkumatiṟē.

vāḷāl aṟuttu cuṭiṉum = hiṃsāsādhanattai koṇṭu aṟuppatu cuṭuvat’ āṉālum maruttuvaṉ pāl māḷāta kātal nōyāḷaṉ pōl = ahitaṅkaḷai mēl mēlaṉa pravartippikka ceytēyum bhiṣak, ‘avaṉ namakku hitakāmaṉ’ eṉṟu avaṉukku taṉ sarvasvattaiyum koṭuttu avaṉ pakkalilē snehattai paṇṇum vyādhiyāḷarai pōlē māyattāl mīḷā tuyar tariṉum = ‘mama māyā’ eṉṉumpaṭiyē uṉṉuṭaiyatāṉa prakṛtisambandhattālē apunarāvṛttilakṣaṇamē duḥkhattai viḷaikkilum viṟṟuvakkōṭṭ’ ammā nī mīḷā tuyar tariṉum = eṉakku tyājyamāṉa saṃsārattilē rakṣaṇattukkāka kuṭiyēṟi irukkiṟa nī nityaduḥkhattai viḷaikkilum. peṟṟa tāy prajaikku ahitam ceyyiliṟē nī ceyvatu; appaṭi irukkiṟa nī ceyyilum āḷāy = svarūpānurūpamāṉa vṛttiyai peṟukaikkāka uṉat’ aruḷē pārppaṉ = ippōtu tōṟṟukiṟa vyasanaṅkaḷai buddhi paṇṇātē uṉ kṛpaiyaiyē buddhi paṇṇi iruppaṉ. ippaṭi irukkaikku nibandhanam eṉ? eṉṉil – aṭiyēṉē = aṭiyēṉ-ākaiyālē. eṉ svarūpattaiyum uṉ svarūpattaiyum nērāka aṟintavaṉ-ākaiyālē.‘asau’ – aṉṟu kaṇṭā pōlē kaiyum villumāy niṟpar; avaṉukku accattālē; taṉakku uruvu veḷippāṭṭālē muṉṉē niṟpar; tīra kaḻiya aparādham ceyta eṉakku avar kṛpai paṇṇuvārō eṉṟu avaṉukku niṉaivāka koṇṭu – puruṣarṣabhaḥ – nī anukūlaṉāy ōr aṭi vara niṉṟāl attaiyē niṉaittu nī paṇṇiṉa apakāram ellām buddhi paṇṇuvārō? avar puruṣōttamaṉ kāṇ. ‘muṉp’ ūḻi kāṇāṉ’ – kuṟṟattai maṟakkum at’ aṉṟiyē, ‘kuṟṟam ceyta nāḷai niṉaikkil kuṟṟam tōṟṟum eṉṟu a- nāḷaiyum maṟakkumavar kāṇ’ eṉṟu pirāṭṭi rāvaṇaṉukku aruḷicceytapaṭiyē iṉi nīr-allatu pukal illai eṉkiṟār.

vem kaṇ tiṇ kaḷiṟ’ aṭarttāy viṟṟuvakkōṭṭ’ ammāṉē
eṅku pōy uykēṉ uṉ iṇai aṭiyē aṭaiyal allāl 
eṅkum pōy karai kāṇāt’ eṟi kaṭalvāy mīṇṭ’ ēyum
vaṅkattiṉ kūmp’ ēṟum mā paṟavai pōṉṟēṉē. 5.5

vem kaṇ tiṇ kaḷiṟ’ aṭarttāy = vevviya kaṇṇaiyum tiṇṇiya neñcaiyum uṭaittāṉa kuvalayāpīḍattai koṉṟavaṉē! prabalapratibandhakaṅkaḷ uṇṭ’ eṉṟ’ irukka vēṇumō devarīr uḷḷīrāy irukka? viṟṟuvakkōṭṭ’ = ‘pratibandhakam pōkkiṟṟu avatārakālattilēyiṟē; atu tīrtham prasādittatiṟē’ eṉṟu piṟpāṭaṟku iḻakka vēṇṭātapaṭi tiru vittuvakkōṭṭilē vantu sannihitaṉ āṉavaṉē! paramapadam kalavirukkaiyāka svāmyattai nirvahikkaikkāka aṉṟō iṅku vantu eḻuntaruḷi irukkiṟatu. viṟṟuvakkōṭṭ’ ammāṉē eṅku pōy uykēṉ = prāptaṉumāy paciyaṉum-āṉavaṉ, vācalilē vantu ‘cōṟu cōṟu’ eṉṉā-ṉiṟka, anyarāy nirapekṣar-āṉavarkaḷai uṇṇa aḻaippārai pōlē, uṉṉai viṭṭu parama-padattilē irukkiṟa avāptasamastakāmaṉai paṟṟavō? eṅku pōy uykēṉ = ujjīvanahetuvāka pōm iṭam illai. vināśahetuvāka pōkil pōm ittaṉaiyiṟē. ukant’ aruḷiṉa deśaṅkaḷai viṭṭu devatāntaraṅkaḷai paṟṟukai āvatu, vināśaparyāyamiṟē. uṉ iṇai aṭiyē aṭaiyal allāl = adhyavasāyam āvatu buddhyarthamiṟē. ‘gatyarthāḥ buddhyarthāḥ’ eṉṟa nyāyattai niṉaikkiṟār. avaṉ tāṉē vantu kiṭṭa ceytē, iḻakkiṟār; iḻakkiṟatum, peṟukiṟatum apratipattiyālum pratipattiyālumiṟē. eṟi kaṭal ityādi = periya kṣobhattai uṭaiya kaṭalilē oru marakkalam āvatu; atiṉ kompilē iruntat’ oru pakṣi nālu tikkilum pōkkiṭam tēṭi paṟantālum, karai kāṇa oṇṇātiṟē; mīṇṭu vantu kālpāval āvatu i- marakkalattilēyiṟē. appaṭiyē saṃsārasāgarattai kaṭakkumpōtu ukant’ aruḷiṉa deśamāṉa tiru vittuvak-kōṭṭai paṟṟi kaṭakkal ām attaṉaiallatu vēṟu upāyam illaiyiṟē kaṭakkaikku; ukant’ aruḷiṉa deśattai oḻintat’ ellām a- kaṭal pōlēyiṟē. mā paṟavai = tāṉ ēṟiṭṭukkoṇṭa akalam ellām nīrilē āḻukaikku uṭalām ittaṉaiyiṟē; avaṉ kai nekiḻntāṉ eṉṟu tōṟṟa aṭimaṭṭaiyai uṟakka paṟṟum ittaṉaiyiṟē.

cem taḻalē vant’ aḻalai ceytiṭiṉum cem kamalam
antaram cēr vem katirōṟk’ allāl alarā āl
vem tuyar vīṭṭā iṭiṉum viṟṟuvakkōṭṭ’ ammā uṉ
antam il cīrkk’ allāl akam kuḻaiya māṭṭēṉē. 5.6

cem taḻalē vant’ aḻalai ceyt’ iṭiṉum = dāhakamāṉa agni kiṭṭi uṣṇattai paṇṇiṉālum cem kamalam ityādi = tāmaraiyāṉatu ādityaṉ dūrasthaṉ āṉāṉē ākilum avaṉuṭaiya kiraṇattukku alarum attaṉaiallatu agni kiṭṭiṟṟ’ eṉṟu atiṉuṭaiya uṣṇattukku alarātu. vem tuyar vīṭṭā iṭiṉum viṟṟuvakkōṭṭ’ ammā = anubhavavināśyamāṉa pāpaṅkaḷai pōkki itukku vikāsattai viḷaippikka vant’ irukkiṟa nī upekṣittāyākilum uṉ antam il cīrkk’ allāl = kalyāṇaguṇayuktaṉāṉa uṉ guṇaṅkaḷukk’ allatuakam kuḻaiya māṭṭēṉē = eṉṉeñcu nekiḻātu.

ettaṉaiyum vāṉ maṟanta kālattum paim kūḻkaḷ 
maitt’ eḻunta mā mukilē pārtt’ irukkum maṟṟ’ avai pōl 
mey tuyar vīṭṭā iṭiṉum viṟṟuvakkōṭṭ’ ammā eṉ 
citta(m) mika uṉ pālē vaippaṉ aṭiyēṉē. 5.7

ettaṉaiyum vāṉ maṟanta kālattum = kārkālattil varṣiyātē meghaṅkaḷ maṟutta kālattilum; paiṅkūḻkaḷ-uṇṭu – payirkaḷmaitt’ eḻunta ityādi = ākāśattilē kaṟutta meghaṅkaḷai pārtt’ irukkum attaṉaiallatu nīrnilam tēṭi pōka aṟiyātā pōlē mey tuyar vīṭṭā iṭiṉum viṟṟuvakkōṭṭ’ ammā = avaśyaṃ anubhoktavyam eṉkiṟa pāpattai pōkki saṃsārasaṃbandham aṟuttu koṭukka vant’ irukkiṟa nī atu ceytilai ākilum eṉ citta(m) mika uṉ pālē vaippaṉ aṭiyēṉē = eṉ rakṣaṇattilē nekiḻntāy eṉṟu tōṟṟa orukālukku orukāl uṉ pakkalilē neñcu pravaṇamākā-niṉṟatu.

tokk’ ilaṅku āṟ’ ellām parant’ ōṭi toṭu kaṭalē
pukk’ aṉṟi puṟam niṟka māṭṭāta maṟṟ’ avai pōl
mikk’ ilaṅku mukil niṟattāy viṟṟuvakkōṭṭ’ ammā uṉ
pukk’ ilaṅku cīr allāl pukkilaṉ kāṇ puṇṇiyaṉē. 5.8

tokk’ ilaṅku āṟ’ ellām parant’ ōṭi = jalarāśi ellām tiraṇṭu oḷiyai uṭaittāy, pārtta iṭam eṅkum parant’ ōṭi toṭu kaṭal ityādi = āḻnta kaṭalilē ceṉṟu pukk’allatu puṟampu niṟka māṭṭāta āṟukaḷ pōlē; ‘samudra iva sindhubhiḥ’ eṉṉumā pōlē, ivai pukkāl kaṭal niṟaiyumatum, illai ākil kuṟaipaṭukiṟatum aṉṟiṟē; ivaṟṟukku puṟampu dharippatu aritāyiṟē pukukiṟaṉa. mikk’ ilaṅku mukil niṟattāy = mikku ujjvalamāṉa kāḷamegham pōlē irukkiṟa niṟattai uṭaiyavaṉē! viṟṟuvakkōṭṭ’ ammā = a- mēgham paṭinta malai uṉ pukk’ ilaṅku cīr allāl pukk’ ilaṉ kāṇ = uḷpuka uḷpuka ujjvalamāṉa kalyāṇaguṇaṅkaḷilēallatu, uḷpuka uḷpuka masṛṇamāy irukkum guṇaṅkaḷilē avagāhittilēṉ kāṇ. itukku nibandhanam eṉ eṉṉil puṇṇiyaṉē = prathamasukṛtam nīākaiyālē.

niṉṉaiyē tāṉ vēṇṭi nīḷ celvam vēṇṭātāṉ
taṉṉaiyē tāṉ vēṇṭum celvam pōl māyattāl  
miṉṉaiyē cēr tikiri viṟṟuvakkōṭṭ’ ammāṉē
niṉṉaiyē tāṉ vēṇṭi niṟpaṉ aṭiyēṉē. 5.9

niṉṉaiyē tāṉ vēṇṭi nīḷ celvam vēṇṭātāṉ taṉṉaiyē tāṉ vēṇṭum celvam pōl = uṉṉaiyē vēṇṭi niravadhikasampattai kāṟkaṭai koṇṭavaṉ taṉṉaiyē avasarapratīkṣamāy pārttu niṟkum aiśvaryam pōlē eṉṉutal; mokṣalakṣmiyai pōlē eṉṉutal. māyattāl miṉṉaiyē cēr tikiri viṟṟuvakkōṭṭ’ ammā = miṉ pōlē paḷapaḷatt’ iruntuḷḷa tiruvāḻiyai ‘eppōtum kaikaḻalā nēmiyāṉ’āy, ācilē vaitta kaiyum nīyumāy eṉṉuṭaiya rakṣaṇattukkāka iṅkē vant’ iruntu-vaittu kāṟkaṭai koṇṭāy-ākilum niṉṉaiyē tāṉ vēṇṭi niṟpaṉ aṭiyēṉē = taṉṉai kāṟkaṭai koṇṭavaṉai aiśvaryam viṭātā pōlē nī eṉṉai upekṣikka upekṣikka uṉṉaiyē paṟṟā-niṉṟēṉ.

viṟṟuvakkōṭṭ’ ammā nī vēṇṭāyē āyiṭiṉum 
maṟṟ’ ārum paṟṟ’ illēṉ eṉṟ’ avaṉai tāḷ nayanta 
koṟṟa(m) vēl tāṉai kulacēkaraṉ coṉṉa 
nal tamiḻ pattum vallār naṇṇār narakamē. 5.10

viṟṟuvakkōṭṭ’ ammā nī vēṇṭāyē āyiṭiṉum = itukk’ eṉṟu vant’ irukkiṟa nī eṉṉai upekṣittāy ākilum maṟṟ’ ārum paṟṟ’ ilēṉ eṉṟ’ avaṉai tāḷ nayanta =‘vēṟ’ oru pukal illai. nāṉ ananyagati’ eṉṟu avaṉ tiruvaṭikaḷai ācaippaṭṭu  koṟṟa(m) vēl tāṉai kulacēkaraṉ coṉṉa = pratipakṣattai pakkavērōṭē vāṅkavaṟṟāṉa veṟṟiyai uṭaiya vēlaiyum senaiyaiyum uṭaiya perumāḷ coṉṉavai; pratipakṣattai vellukaikk’ īṭāṉa parikaramuṭaiyarāṉā pōlēāyttu bhagavatprāptikku parikaramāka iva-ruṭaiya ananyagatitvam  nal tamiḻ pattum vallār = ​kaṭal pēr āḻamāy irukka ceytē uḷ uḷḷa padārthaṅkaḷ tōṟṟumpaṭiyāy irukkumā pōlē artham mikku irukkum āyttu i- tirumoḻi; ivai vallavarkaḷ naṇṇār narakamē = saṃsārasaṃbandhattukku aṭiyāṉa pāpattai paṇṇiṉārkaḷ ākilum i- saṃsārattilē vantu praveśiyārkaḷ.

DECADE 6: ēr malar pūm kuḻal 

avatārikai – (ukantaruḷiṉa deśattai anubhavittār kīḻ; a- anubhavam avatāraṅkaḷil anubhavāpekṣaiyai piṟappittatu; atil tōḷ tīṇṭiyatāṉa kṛṣṇā-vatārattai anubhavittavarkaḷuṭaiya pācurattālē anubhavikkiṟār) i- talaiyāl vēṟu ceyyal-āvat’ illāmaiyālē, kilāykka toṭaṅkiṉār. bhagavadviṣayattil bhāvabandhattil ūṟṟam iruntapaṭi pirāṭṭimār daśaiyai prāptarāy, kūṭuvatu pirivatu ūṭuvatāmpaṭi āṉār. nammāḻvārukku ‘miṉ iṭai maṭavārum,’ tirumaṅkaiyāḻvārkku ‘kātil kaṭippum,’ pōlē irukkiṟat’āyttu perumāḷukku i- tirumoḻi; nammāḻvār bhagavadviṣayattil niṉṟa ūṟṟam ellām tōṟṟa vaṉmai uṭaittāy irukkum miṉ iṭai maṭavār; tirumaṅkaiyāḻvār tam mārdavam ellām tōṟṟa meṉmaiyai uṭaittāy irukkum kātil kaṭippu. ivar tammuṭaiya rājakulam ellām tōṟṟa irukkum i- tirumoḻi. kṛṣṇāvatāram tōḷtīṇṭiākaiyālē ‘oru cevvāykkiḻamai muṟpaṭa peṟṟilōm, pallilē paṭṭu teṟittatu’ eṉṟu pañcalakṣam kuṭiyil peṇkaḷukku kṛṣṇaṉ pakkal uḷḷa viṭāy ellām tamakk’ oruvarkkum uṇṭākaiyālē tiruvāyppāṭiyil peṇkaḷ pēccāl pēcukiṟār.

ēr malar pūm kuḻal āyar mātar eṉai palar uḷḷa  i- ūril uṉ taṉ 
mārvu taḻuvutaṟk’ ācai iṉmai aṟint’ aṟintē uṉ taṉ poyyai kēṭṭu 
kūr maḻai pōl paṉi kūtal eyti kūci naṭuṅki yamuṉai āṟṟil 
vār maṇal kuṉṟil pulara niṉṟēṉ vācutēvā uṉ varavu pārttē. 6.1

avatārikai – mutal pāṭṭu. oru pirāṭṭi, ‘yamunaiyil maṇalilē pōy nillu, nāṉ aṅkē varukiṟēṉ’ eṉṟu colliviṭa; avaḷ aṅkē pōy viṭiyum-aḷavum niṉṟu avaṉ vara kāṇāmaiyālē avaṉai kaṇṭapōtu ūṭi collukiṟa vārttaiyāy irukkiṟatu.

ēr malar pūm kuḻal āyar mātar = aḻakiya malarai uṭaittāy malarukkum kūṭa nāṟṟattai koṭukkum mayir muṭiyai uṭaiya iṭai peṇkaḷ eṉai palar uḷḷa i- ūril = anekam pēr tiraḷāṉa i- ūril – tiruvāyppāṭiyil uṉ taṉ mārvu taḻuvutaṟk’ ācai iṉmai aṟint’ aṟintē = ‘anekam peṇkaḷ uḷḷa ūrumāy nīyum sarvasādhāraṇaṉum āṉāl uṉ mārvai ācaippaṭa kaṭavat’ aṉṟu’ eṉṟu aṟintuvaittu uṉ taṉ poyyai kēṭṭu = uṉ svarūpattai uṇara oṭṭātiṟē uṉ vārttai. ‘nī allatu pukal uṇṭō? uṉṉai allatu nāṉ aṟivēṉō?’ eṉṟu tāḻcci tōṉṟa nī collum vārttaiyai kēṭṭu kūr maḻai pōl paṉi kūtal eyti = mikka maḻai pōlē peykiṟa paṉiyāl vanta kuḷirilē akappaṭṭu kūci = ār kāṇkiṟārkaḷō eṉṟu kūci naṭuṅki = accattālum kuḷirālum naṭuṅki  yamuṉai āṟṟil = atu tāṉ ekāntasthalattilēyō? sarvasādhāraṇamāṉa deśattilē aṉṟō? vār maṇal kuṉṟil pulara niṉṟēṉ = niṉṟatu tāṉ taṉiyē niṟkalām deśattilē niṉṟēṉō? bhogattukku ekāntasthale aṉṟō? ellārum vantu sañcarittu kāṇumpōtu sarvasādhāraṇamāṉa deśattilē vantāḷ eṉṟirāmē bhogattukku ekāntamāṉa maṇal kuṉṟilē viṭiyum-aḷavum niṉṟāḷ eṉṉumpaṭi tōṟṟa niṉṟēṉ. vācutēvā= nī iṅku niṟkiṟat’ eṉ? eṉṉil – uṉṉai viśvasitt’ aṉṟu; uṉ pitāvai viśvasittu; oru vārttai allatu aṟiyāta śrīvasudevar piḷḷai eṉṉumattai viśvasittu niṉṟēṉ. uṉ varavu pārttē = uṉṉuṭaiya aḻaku kāṇa vēṇum eṉṉum nacaiyālē.

keṇṭai oḷ kaṇ maṭavāḷ orutti kīḻai akattu tayir kaṭaiya 
kaṇṭ’ ollai nāṉum kaṭaivaṉ eṉṟu kaḷḷa(m) viḻiyai viḻittu pukku 
vaṇṭ’ amar pūm kuḻal tāḻnt’ ulāva vāḷ mukam vērppa ce(m) vāy tuṭippa 
taṇ tayir nī kaṭaint’ iṭṭa vaṇṇam tāmōtarā mey aṟivaṉ nāṉē. 6.2

avatārikai – iraṇṭām pāṭṭu. vēṟ’ oru pirāṭṭi vārttai.

keṇṭai oḷ kaṇ maṭavāḷ orutti = mugdhamāṉa nōkkai uṭaiyavaḷāy, colliṟṟ’ ellām mey eṉṟirukkum paruvattai uṭaiyāḷ orutti kīḻai akattu = bhāvanāprakarṣattālē tiruvāyppāṭiyil oru akamum uṇṭāy atukku kīḻai akamumāy cellukiṟatu kāṇum ivarkku. nī tāṉ mūlaiyaṭiyē naṭantatu vēṟ’ ōr iṭattēyō? eṉ akattukku kīḻai akattē aṉṟō? tayir kaṭaiya kaṇṭu = ūr eṅkum aṭiyoṟṟi tiriyumiṟē, taṉiyē niṉṟu tayir kaṭaivār uṇṭō? eṉṟu, orutti taṉiyē niṉṟu tayir kaṭaiya kaṇṭavāṟē alabhyalābham peṟṟāṉāy ōṭi ceṉṟu pukkāṉ. ollai nāṉum kaṭaivaṉ eṉṟu = ‘nī taṉiyē niṉṟu tayir kaṭaiyil orukālum veṇṇey paṭṭatāka māṭṭātu, caṭakk’ eṉa veṇṇey paṭuvatu nāṉum orutalai paṟṟi kaṭaiyil-āyttu’ eṉṟu. ‘aṉṟu tēvar acurar vāṅka’ eṉṟu piṟar kaiviṭṭāl kaṭaivatu piṟar kāryam ākiliṟē; iṅku ivaḷum orutalai paṟṟiliṟē taṉ prayojanam āvatu kaḷḷa(m) viḻiyai viḻittu pukku = ivaṉ kaḷḷaviḻi; avaḷ keṇṭai oḷ kaṇ maṭavāḷ. nōkkum niṉaivum ceyalum collum orupaṭi paṭṭ’ irukkum avaḷukku; ivaṉukku nōkk’ orupaṭiyum niṉaiv’ orupaṭiyum col orupaṭiyum ceyal vēṟ’ orupaṭiyumāy irukkum. ivaṉ nōkkālē ellām mey eṉṟu avaḷ viśvasittāḷ-āyttu.vaṇṭ’ amar ityādi = mēl paṇṇiṉa vyāpāraṅkaḷ oru mahābhāratamiṟē vaṇṭ’ amar pūm kuḻal tāḻnt’ ulāva = uṉ kuḻalai viśvasitta vaṇṭukaḷ eṉ paṭṭaṉavō? vāḷ mukam vērppa = tāmaraiyilē muttu paṭintā pōlē oḷiyai uṭaiya mukam vērppa ce(m) vāy tuṭippa = adharasphuraṇam piṟakka; ivai ellām puṇarcci kuṟiyiṟē. tamiḻar ‘cuṉai āṭal’ eṉṟu oru kalaviyai collumā pōlē. taṇ tayir nī kaṭaint’ iṭṭa vaṇṇam = uṉ neñcukku poruntiṉa tayir kaṭainta paṭi; ivaḷ coṉṉavāṟē ‘iṅṅaṉē iruppaṉa cila eṉakk’ uṇṭō’ eṉṉa tāmōtarā mey aṟivaṉ nāṉē = uṉ uṭampil taḻumpai maṟaikkalām ākil aṉṟō uṉ ceyalkaḷai maṟaikkal āvatu!

karu(m) malar kūntal orutti taṉṉai kaṭaikkaṇitt’ āṅkē orutti taṉ pāl 
maruvi maṉam vaittu maṟṟ’ oruttikk’ uraitt’ oru pētaikku poy kuṟittu 
puri kuḻal maṅkai orutti taṉṉai puṇarti avaḷukkum meyyaṉ allai
marut’ iṟuttāy uṉ vaḷartti ūṭē vaḷarkiṉṟatāl uṉ taṉ māyai tāṉē. 6.3

avatārikai – mūṉṟām pāṭṭu. vēṟ’ orutti vārttai. karu(m) malar kūntal orutti taṉṉai kaṭaikaṇittu = neyttu iruṇṭu pūvai uṭaittāy irukkiṟa mayirmuṭiyai uṭaiyāḷ oruttiyai, tāṉ mayir muṭiyilē tōṟṟamai tōṟṟa ciṟāṅkaṇittu pārttu; nērē pārttāṉ ākiliṟē potu nōkku eṉṟu irukkal-āvatu āṅkē orutti taṉ pāl maruvi maṉam vaittu = ivaḷ pakkalilē kaṇ cellā-niṟka vēṟ’ orutti pakkalilē ‘avaḷai allatu aṟiyēṉ’ eṉṉumpaṭi manassai aṅkē vaittu maṟṟ’ oruttik’ uraittu = manassu avaḷ pakkalilē irukka ceytē, vēṟē oruttikku ‘aṭiyēṉ’ eṉṟu colli oru pētaikku poy kuṟittu = coṉṉa vārttaiyai viśvasittu akavāy aṟiyātāḷ oru mugdhaikku ‘iṉṉa iṭattilē pōy nillu, nāṉ aṅkē varukiṟēṉ’ eṉṟu iṭam kuṟittu puri kuḻal maṅkai orutti taṉṉai puṇarti = mayirmuṭi alaitikulaitiyāy pēṇātē bhogayogyaiyāy iruppāḷ oruttiyōṭē saṃśleṣittu avaḷukkum meyyaṉ allai = atuvum mithyāparirambhaṇam – atāvatu poyyē taḻuvukai  marut’ iṟuttāy = paruvam nirampuvataṟku muṉṉē tīṇṭiṉārai kolla pukkāy. uṉ vaḷartti ityādi = uṉṉuṭaiya vañcanamum, nī prāyam puka, okka prāyam pukā-niṉṟatiṟē.

tāy mulai pālil amut’ irukka tavaḻntu taḷar naṭai iṭṭu ceṉṟu 
pēy mulai vāy vaittu nañcai uṇṭu pittaṉ eṉṟē piṟar ēca niṉṟāy 
āy miku kātalōṭ(u) yāṉ iruppa yāṉ viṭa vanta eṉ tūtiyōṭē 
nī miku pōkattai naṉk’ ukantāy atuvum uṉ kōrampukk’ ēṟkum aṉṟē. 6.4

avatārikai – nālām pāṭṭu. ukant’ aruḷiṉa deśattai anubhavittār kīḻ; a- anubhavam avatāraṅkaḷai anubhavikka vēṇum eṉṉum apekṣai piṟantu atil tōḷtīṇṭiyatāṉa kṛṣṇāvatārattai anubhavittavarkaḷ pācurattālē anubhavikkiṟār. tāy mulai pālil amut’ irukka = uṉṉai peṟukaikku nōṉpu nōṟṟu pattu māsam cumantu nī mulai uṇṇil dharittum, mulai uṇṇāviṭil neṟittum āṟṟāḷāy irukkiṟavaḷuṭaiya, uṉakku dhārakamāy irunta mulaippāl irukka tavaḻntu taḷar naṭai iṭṭu ceṉṟu = tavaḻntu naṭakka pukku māṭṭātē taḷḷāmpāṟi ceṉṟu pēy mulai vāy vaittu nañcai uṇṭu = uṉ pakkal bhāvabandham illāta pūtanaiyuṭaiya mulaiyilē vāyvaittu, vināśattai viḷaippatāṉa nañcai uṇṭu pittaṉ eṉṟē piṟar ēca niṉṟāy = rāgadveṣaṅkaḷukku viṣayavibhāgam paṇṇa māṭṭāta aṭaivukēṭaṉ eṉṟu nāṭṭār ēcumpaṭi niṉṟāy. nāṉ ippōtu viḻukkāṭ’ aṟiyātē ceytat’ eṉ? eṉṉa –   āy miku kātalōṭu yāṉ iruppa yāṉ viṭa vanta eṉ tūtiyōṭē = eṉ dūtavākhyam koṇṭu vantavaḷōṭē  nī miku pōkattai naṉk’ ukantāy = āy – āyampoṉ.  uṉṉai ācaippaṭṭu vaivarṇyattai uṭaiya nāṉ irukka. ‘āy’ eṉṟu kaṭaikkuṟaittalāy kiṭakkiṟatu. eṉṉōṭu parimāṟum parimāṟṟattukku a- varukē eṉ niṉaivum uṉ niṉaivum koṇṭu parimāra niṉaittālum, avaḷukku a- niṉaivu illāmaiyālē māntumavaḷiṟē avaḷ. atuvum uṉ kōrampukk’ ēṟkum aṉṟē = kōramp’ āvatu tīmpu. atāvatu – uṉ tīmpukku ēṟkum ittaṉaiyiṟē eṉkai.

miṉ otta nuṇ iṭaiyāḷai koṇṭu vīṅk’ iruḷvāy eṉ taṉ vīti ūṭē 
poṉ otta āṭai kukkūṭal iṭṭu pōkiṉṟa pōtu nāṉ kaṇṭu niṉṟēṉ 
kaṇṇuṟṟavaḷai nī kaṇṇāl iṭṭu kai viḷikkiṉṟatum kaṇṭē niṉṟēṉ 
eṉṉukk’ avaḷai viṭṭ’ iṅku vantāy iṉṉam aṅkē naṭa nampi nīyē. 6.5

miṉ otta nuṇ iṭaiyāḷai koṇṭu = miṉ pōlē nuṇṇiya iṭaiyai uṭaiyāḷ oruttiyai a- iṭai nuṭaṅkātapaṭi aṇaittukkoṇṭu vīṅk’ iruḷvāy = uṉṉuṭaiya muṉ aṭi tōṟṟātē pōkaikk’ īṭāṉa mikka iruḷum uṇṭāyttiṟē eṉ taṉ vīti ūṭē = koṇṭu pōkiṉṟatu tāṉ vēṟ’ oru teruvē aṉṟē koṇṭu pōvatu. itu ār teru eṉṟ’ iruntāy? it’ eṉṉa añcāmai tāṉ! poṉ otta āṭai kukkūṭal iṭṭu = maṟaittukkoṇṭu pōkiṟatu tāṉ iruḷukku prakāśattai iṭṭ’ aṉṟō; pōkiṟatu pōkiṟāy, tāṉ ‘iṉṉāḷai koṇṭu pōkā-niṉṟōm; iṉṉāḷ teruvē pōkā-niṉṟōm; iṉṉa kālattilē pōkā-niṉṟōm’ eṉṉum tuṇukkum iṉṟiyilē aṉṟō pōyiṟṟu. pōkiṉṟa pōtu nāṉ kaṇṭu niṉṟēṉ = uṉṉai pōlē anyaparai aṉṟē nāṉ; nī pōṉa iṭam eṅkum aṭiyoṟṟumavaḷ-ākaiyālē kaṇṭu niṉṟēṉ. kaṇṇuṟṟavaḷai = ivaḷai aṇaittukkoṇṭu pōkā-niṟka ceytē vēṟ’orutti kaṇṇukku ilakk’ āṉāḷ. nī kaṇṇāl iṭṭu = kaṇṇālē ananyārhai āmpaṭi nōkkiṉāy. kai viḷikkiṉṟatum kaṇṭē niṉṟēṉ = ivaḷai oru kaiyālē aṇaittu maṟṟai kaiyālē etirppaṭṭavaḷai ‘iṉṉa iṭattē vā’ eṉṟu aḻaittukkoṇṭu pōkiṟapaṭiyaiyum pārttukkoṇṭu niṉṟēṉ. eṉṉukk’ avaḷai viṭṭ’ iṅku vantāy = appāvi uṉṉai aṟiyātavaḷ-ākaiyālē mey eṉṟ’ irukkiṟavaḷ veṟukkumpaṭi avaḷai viṭṭu iṅku eṉ ceyya vantāy? ‘aṅṅaṉē cila uṇṭō eṉakku ananyagati aṉṟō?’ eṉṟu avaṉ colla   iṉṉam aṅkē naṭa nampi nīyē = kuṟaivāḷarai pōlē cila vārttai colla kaṭavīrō? nīr pūrṇar allīrō? aṅkē naṭavīr.

mal poru tōḷ uṭai vācutēvā val viṉaiyēṉ tuyil koṇṭavāṟē 
iṟṟai irav’ iṭai ēmatt’ eṉṉai iṉ aṇai mēl iṭṭ’ akaṉṟu nī pōy 
aṟṟai iravum ōr piṟṟai nāḷum arivaiyarōṭumaṇaintu vantāy 
eṟṟukku nī eṉ maruṅkil vantāy emperumāṉ nī eḻunt’ aruḷē. 6.6

mal poru tōḷ uṭai vācutēvā = uṉ ceyalkaḷ nī mūlaiyaṭi naṭantāy eṉṉa oṇṇātapaṭi nivārakar illāta piṟappu val viṉaiyēṉ tuyil koṇṭavāṟē = appōtu uṟaṅkāt’ irukka-peṟṟilēṉ uṉ mikai ceyalkaḷ ellām kāṇumpaṭi; nidraiyum eṉṉai pakai mīḷumpaṭi pāpattai paṇṇiṉēṉ. iṟṟai irav’ iṭai ēmatt’ eṉṉai = aṟṟai iravil naṭuccāmattilē bhogayogyamāṉa kālattilē aṉṟō eṉṉai viṭṭu pōyttu. iṉ aṇai mēl iṭṭ’ akaṉṟu nī pōy  =‘bhogayogyamāṉa kālattilē, paṭukkai vāyppālē ivaḷ uṟaṅkum; uṟaṅkiṉavāṟē pōvōm’ eṉṟu, akaṉṟu nī pōy aṟṟai iravum ōr piṟṟai = iṅku-niṉṟu niṉaittu pōṉā pōlē ceyya oṇṇātiṟē aṅku; akaṉṟa aṉṟ’ iravum piṟṟai nāḷum arivaiyarōṭum aṇaintu vantāy = pañcalakṣam kuṭiyil peṇkaḷ ellārōṭum saṃśleṣittu vantāy. ‘arivaiyarōṭum aṇaintu vantāy’ eṉṟavāṟē ‘ivaḷai āṟṟumpōtu aṇaittu āṟṟa vēṇum’ eṉṟu avaṉ kiṭṭa puka eṟṟukku nī eṉ maruṅkil vantāy = ārai tīṇṭi vantāy eṉṟu teriyātu; eṉṉai tīṇṭātē nī kaṭakka nillu emperumāṉ nī eḻunt’ aruḷē = pūrvavāsanaiyālē ‘vantāy’ eṉṟa iṭam tappa coṉṉēṉ; attai poṟuttu, nīr mutalikaḷ aṉṟō? nīr eḻuntaruḷum.

pai araviṉ aṇai paḷḷiyiṉāy paṇṭaiyōm allōm nām nī ukakkum
mai ari oḷ kaṇṇiṉārum allōm vaiki em cēri varav’ oḻi nī 
ceyya uṭaiyum tiru mukamum cem kaṉi vāyum kuḻalum kaṇṭu 
poy oru nāḷ paṭṭatē amaiyum puḷḷuvam pēcātē pōku nampī. 6.7

pai araviṉ aṇai paḷḷiyiṉāy =‘nī eṉakku nallai allai ākilum nāṉ uṉakku nallēṉ. ācaippaṭṭārkku uṭampu koṭukkumavaṉ, etirttalaiyiṉ uṭaiya rakṣaṇacintai paṇṇumavaṉ nāṉ’ eṉṟu avaṉ colla, ‘pai araviṉ aṇai paḷḷiyiṉāy’ eṉkiṟāḷ. paṇṭaiyōm allōm nām = akappaṭuttukaikkāka nī muṉpu ceyyum ceyalkaḷ aṟintavarkaḷ-ākaiyālē paḻaiyavarkaḷ allōm kāṇ nāṅkaḷ. ‘nāk’ aṇai-micai nampirāṉ caraṇē caraṇ namakku’ eṉṟ’ irukkum nilai tavirntōm kāṇ nāṅkaḷ; tañcamāka niṉaitt’ irukkum atilēyum atiśaṅkai paṇṇumpaṭi avagāhittār kāṇum ivar. ‘nīṅkaḷ paṇṭaiyavarkaḷ aṉṟākilum nāṉ tāṉ paḻaiyavaṉ-ākaiyālē ukappēṉ uṅkaḷai’ eṉṟu avaṉ colla nī ukakkum mai ari oḷ kaṇṇiṉārum allōm = nī ippōtu ukakkiṟavarkaḷum allōm kāṇ nāṅkaḷ. muṉṉaṭi tōṟṟātē uṉṉai mūlaiyaṭiyē naṭakka paṇṇukiṟa avayavaśobhai uṭaiyavarkaḷ allōm kāṇ nāṅkaḷ. ‘āṉāl eṉṉai ceyya collukiṟat’ eṉ?’ eṉṉa, em cēri varav’ oḻi nī = eṅkaḷuṭaiya iruppiṭaṅkaḷ eṅkaḷukkē ājñai celluvatu; eṅkaḷ iruppiṭattil vārātē koḷ. ‘ellārum parimāṟukiṟa uṅkaḷ iṭattil nāṉ vārāt’ oḻikiṟat’ eṉ? eṉṉa – em cēri varav’ oḻi nī = ‘ellārum varum pōtil vara vēṇṭā eṉkiṟōm aṉṟu; āḷ aṟṟa pōtāka pōkā-niṉṟāṉ; ivaṉukku oru niṉaiv’ uṇṭu eṉṟu śaṅkikkumpōtu vara vēṇṭā eṉkiṟōm attaṉaiallatu, sarvasādhāraṇamāṉa pōtu vara vēṇṭā eṉṟilōmē’ eṉṉa; ivarkaḷ vara vēṇṭā eṉṉātapaṭi āciyilē kaivaittāṉ; ivarkaḷ vārttaiyilē tāṉ ceyalaṟṟapaṭiyālē ivarkaḷ vāy māḷumpaṭi brahmāstraprayogam paṇṇa pārttāṉ. ceyya uṭaiyum tiru mukamum cem kaṉi vāyum kuḻalum kaṇṭu =  tiru pariyaṭṭattai pēṇuvatu, ivarkaḷ mukaṅkaḷilē mukattai kāṭṭuvatu, smitam paṇṇuvatu, tiru kuḻalai pēṇuvatāṉāṉ: ippaṭi ceytavāṟē iṟāyttāḷ. atāvatu – kaṇṇai cempaḷittāḷ. kaṇpaṭaitta lābham kāṇātē kaṇṇai cempaḷikkiṟat’ eṉ eṉṟu colla kaṇṭu poy oru nāḷ paṭṭatē amaiyum = uṉṉuṭaiya ceyalkaḷ ellām mey eṉṟu oru nāḷ paṭṭatē amaiyum kāṇ! eṉkiṟāḷ. ‘aṭiyēṉ kuṭiyēṉ’ eṉṟu cila vārttaikaḷai colla   puḷḷuvam pēcātē pōku nampi = kāṭcikku muṉṉē kāṇ śravaṇamum, atuvum ellām paṇṭē ceytu aṟṟatu kāṇ; iṉi nī collukiṟavaṟṟukku oru prayojanam illai. puḷḷuvam āvatu – vañcanam. vañcanaṅkaḷ ellām aṟinta eṅkaḷ pakkal prayogiyātē pō. ‘eṉṉai ‘pō’ eṉkiṟat’ eṉ? uṅkaḷai oḻiya pukaliṭam uṇṭō?’ eṉṉa, nampī = pūrṇarāy irukkiṟa nīr kuṟaivāḷarai pōlē cila colla kaṭavīrō. collukkum ceyalukkum aṭi illai eṉṉumpaṭi nirapekṣar eṉṟu aṟinta piṉpu cila sāpekṣarai pōlē colla kaṭavīrō? naṭavīr.

eṉṉai varuka eṉa kuṟittiṭṭ’ iṉa(m) malar mullaiyiṉ pantal nīḻal 
maṉṉiyavaḷai puṇara pukku maṟṟ’ eṉṉai kaṇṭ’ uḻaṟā nekiḻntāy
poṉ niṟa(m) āṭaiyai kaiyil tāṅki poy accam kāṭṭi nī pōtiyēlum
iṉṉam eṉ kai akatt’ īṅk’ oru nāḷ varutiyēl eṉ ciṉam tīrvaṉ nāṉē. 6.8

eṉṉai varuka eṉa kuṟittiṭṭu = praṇayitvattālē oruttiyai ananyārhai ākkiṉāy; avaḷai iṉṉa iṭattilē vā eṉṟu iṭam kuṟittu viṭṭāy. iṉa(m) malar mullaiyiṉ pantal nīḻal = parappu māṟa pūtta mullai pantaliṉ-kīḻ maṉṉiyavaḷai puṇara pukku = e- kālattilē iṭam kuṟittuviṭṭāṉ eṉṟu teriyātu; avaḷ aṅkē kuṭil kaṭṭi kāttu kiṭakkiṟatu; avaḷōṭē saṃśleṣikka pukku maṟṟ’ eṉṉai kaṇṭ’ uḻaṟā nekiḻntāy = oru mahābhāratattai pārittukkoṇṭu pukku ivaḷai kaṇṭavāṟē kalaṅki eḻuntiruntāṉ. poṉ niṟa(m) āṭaiyai kaiyil tāṅki = tiru pariyaṭṭattai kaiyilē tāṅki poy accam kāṭṭi nī pōtiyēlum = ivaḷai kaikaḻiya pōy, mey accam ceytattai poyyākki cirittāṉ pōy niṉṟu; meyyē añciṉāṉ ākil kaḷavum meyyāmiṟē; kaḷavu poyyākaikkāka poyyē añciṉāṉāka bhāvittāṉ. pōtiyēlum = appōtaikku ivaḷai tappa pōmatiṟē uddeśyam. appaṭiyē kaikaḻala pōṉāṉ. iṉṉam eṉ kai akatt’ īṅk’ oru nāḷ varutiyēl = nī niyatasvabhāvaṉ allāmaiyālē eṉ kaiyilēyum oru nāḷ vantu akappaṭa kūṭumiṟē; akappaṭṭāy ākil eṉ ciṉam tīrvaṉ nāṉē = uynta piḷḷai pāṭā-niṟka, empār pārtt’ eḻuntaruḷi irukka i- iṭattukku abhinayikkiṟār: kālālē pāyntu taḷḷuvatāka kāṭṭa; attai kaṇṭ’ aruḷi, ‘keṭuvāy! aṅṅaṉē ceytāḷ-ākil avaṉukku pollātō? avaṉukku at’ aṉṟō tēṭṭam? aṅṅaṉ aṉṟu kāṇum’ eṉṟu kaiyai iṭṭu mukattai maṟaittu tiriya vaitt’ aruḷi kāṭṭiṉār.

maṅkala nal vaṉamālai mārvil ilaṅka mayil taḻai pīli cūṭi 
poṅk’ iḷa(m) āṭai araiyil cātti pū(m) kottu kātil puṇara peytu 
koṅku naṟum kuḻalārkaḷōṭu kuḻaintu kuḻal iṉit’ ūti vantāy 
eṅkaḷukkē oru nāḷ vant’ ūta uṉ kuḻal iṉ icai pōtarātē. 6.9

avatārikai – oṉpatām pāṭṭu. tōlvi tōṟṟa collukiṟārkaḷ.

maṅkala nal vaṉamālai mārvil ilaṅka = ​maṅgaḷam eṉṟu collappaṭṭavai ellām uṭaittāy, darśanīyamāy irukkiṟa vanamālai, ‘mai pōl neṭu(m) varaivāy tāḻum aruvi pōl tār kiṭappa’ eṉṉumā pōlē, tiru mārvilē viḷaṅka mayil taḻai pīli cūṭi = taḻaitta pīliyai tiru muṭiyilē cuṟṟi poṅk’ iḷa(m) āṭai araiyil cātti = mikavum melliya āṭaiyai tiru araiyilē cātti pū(m) kottu kātil puṇara peytu koṅku naṟum kuḻalārkaḷōṭu kuḻaintu = pūṅkottai kātilē mikavum poruntaviṭṭu tēṉaiyum naṟunāṟṟattaiyum uṭaiya kuḻalai uṭaiyavarkaḷōṭē kuḻaintu – kalantu. kuḻal iṉit’ ūti vantāy = nekiḻntavarkaḷōṭu oru nīrāka kalantu a- kalaviyāl piṟanta harṣam ellām tōṟṟumpaṭiyāka iṉitāka kuḻalūti vantāy. eṅkaḷukkē oru nāḷ vant’ ūta un kuḻal iṉ icai pōtarātē = nī sarvasādhāraṇaṉāṉa piṉpu uṉ kuḻalum sarvasādhāraṇamāy irukka, ‘ōrō iṭaṅkaḷilēyāy nāṅkaḷ kēṭka ūta vēṇum’ eṉṟāl nī ūtiyēlum icai puṟap-paṭātapaṭiāyttiṟē uṉ kuḻaliṉ svabhāvam. kuḻal ōcai eṉṟum saṃśleṣam eṉṟum paryāyamiṟē. eṅkaḷōṭu saṃśleṣam uṉakku poruntātu eṉkiṟārkaḷ.

alli malar tiru maṅkai kēḷvaṉ taṉṉai nayant’ iḷa(m) āyccimārkaḷ 
elli poḻutiṉil ēmatt’ ūṭi eḷki uraitta urai ataṉai 
kolli nakarkk’ iṟai kūṭal kōmāṉ kulacēkaraṉ iṉ icaiyil mēvi 
colliya iṉ tamiḻ mālai pattum colla vallārkk’ illai tuṉpam tāṉē. 6.10

nigamattil alli malar tiru maṅkai kēḷvaṉ taṉṉai nayantu = paramapraṇayiyāṉa śrīkṛṣṇaṉai ācaippaṭṭu  iḷa āyccimārkaḷ= avaṉai pōlē ēṟi maṟinta paruvam aṉṟiyē pāṭ’ āṟṟamāṭṭāta iḷa āyccimārkaḷ elli poḻutiṉil ēmattu = vilakkuvār illāta madhyarātrattilē ūṭi eḷki uraitta urai ataṉai = ūṭi attālē īṭupaṭṭu a- īṭupāṭu tāṉ collāy vaḻintu puṟappaṭṭat’ eṉṉalāmpaṭiyāṉa pācurattai kolli nakarkk’ iṟai kūṭal kōmāṉ = kolli eṉṟu cēraṉ paṭaivīṭu; kūṭal eṉṟu pāṇṭiyaṉ paṭaivīṭu; ‘kōḻi kōṉ’ eṉṟu muṉpē colli-vaittār. mūṉṟu rājyattukkum kaṭavar āṉa śrī kulaśekhara perumāḷ; śrīgopimārkaḷ taṅkaḷ strītvābhimānam ellām aṟṟu coṉṉā pōlē ivarum periya abhimānam ellām aṟuttapaṭi iṉ icaiyil mēvi colliya iṉ tamiḻ mālai pattum = ‘pāṭhye geye ca madhuram’ eṉṉumpaṭiyāṉa tamiḻ toṭai pattum colla vallārkk’ illai tuṉpam tāṉē = ivaruṭaiya bhāvabandham illaiyākilum ivai kaṟṟavarkaḷukku bhaga-vadanubhavattukku vicchedaśaṅkai piṟavātē nirantarānubhavamāy cella peṟuvārkaḷ. saṃbhogamadhyē piṟakkumatiṟē ūṭal āvatu. ‘uṉ talai pattu eṉ talai pattu’ eṉṟu muṭiya kūṭalāy cellum anubhavattai peṟuvārkaḷ.

DECADE 7: ālai nīḷ karump’ aṉṉavaṉ

 

avatārikai – pirāṭṭi, tiruvaṭiyai kaṇṭavāṟē praṇayaroṣam talaiyeṭuttu ‘piturvacanaparipālanam paṇṇa pōntār eṉṟiṟē perumāḷ uṅkaḷ goṣṭhiyilē prasiddharāy iruppatu; ippōtu aṅṅaṉ aṉṟu kāṇ; tammai viśvasittu kaikoṭutta eṉṉai viṭukaikkāka kāṇ. “rakṣitā jīvalokasya” eṉkiṟattaiyum viṭṭāriṟē’ eṉṟu kilāyttā pōlē kilāyttār ivarum kīḻil tirumoḻiyilē; sarvātmākkaḷukkum pirāṭṭimār ōpāti prāpti uṇṭ’ eṉṉumpaṭi bhagavadviṣayattilē avagāhittavar-ākaiyālē ivar kilāyttār.ippaṭi kilāykkaikku prāpti uṇṭāy irukkiṟa viṣayattai anādikālam iḻantōm eṉkiṟa iḻavu vantu talaiyeṭuttu, muṉpu kṛṣṇaṉai peṟṟuvaittu bālyāvasthaiyil avaṉ ceyalkaḷai anubhavikka peṟātē iḻant’ iruntu, kaṃsavadha-paryantamāka muṉp’ uḷḷa virodhikaḷai ellām pōkki, taṅkaḷ mukattilē viḻitta kṛṣṇaṉai kaṇṭapōtu kīḻ anubhavikka peṟāta iḻavukaḷai colli kūppiṭṭa devakiyār pācurattālē anādikālam tām iḻanta iḻavai collukiṟār i- tirumoḻiyil.

ālai nīḷ karump’ aṉṉavaṉ tālō ampuya taṭam kaṇṇiṉaṉ tālō 
vēlai nīr niṟatt’ aṉṉavaṉ tālō vēḻa pōtakam aṉṉavaṉ tālō
ēla(m) vār kuḻal eṉ makaṉ tālō eṉṟ’ eṉṟ’ uṉṉai eṉ vāyiṭai niṟaiya 
tāl olittiṭum tiru viṉai illā tāyaril kaṭai āyiṉa tāyē. 7.1

ālai nīḷ  karump’ aṉṉavaṉ tālō = camaiya vaḷarnta ālai karumpu pōlē rasanendriyattukku iṉiyaṉ-āṉavaṉē! ampuya taṭam kaṇṇiṉaṉ tālō = ‘vikāsam, cevvi, kuḷirtti, meṉmaiyai uṭaiya tāmarai pū pōlē irukkiṟa tiru kaṇkaḷai koṇṭu eṉṉai kuḷira nōkkukiṟavaṉē!’ eṉṟu cakṣurindriyattukku iṉitāy irukkiṟapaṭi collukiṟār. vēlai nīr niṟatt’ aṉṉavaṉ tālō = avayavaṅkaḷai pirittu colla vēṇumō? avayaviyāṉa tirumēṉiyālum śramaharamāṉa kaṭal pōlē irukkiṟavaṉē! vēḻa pōtakam aṉṉavaṉ tālō = āṉai kaṉṟu pōlē, vaitta kaṇ vāṅkātē pārttapaṭiyē irukkumpaṭiyāṉa caritaṅkaḷai uṭaiyavaṉē! ēla(m) vār kuḻal eṉ makaṉ tālō = ippaṭi upamānaṅkaḷāl colla oṇṇāmaiyālē eṉ makaṉ eṉṉum ittaṉai. eṉṟ’ eṉṟ’ uṉṉai eṉ vāyiṭai niṟaiya tāl olittiṭum tiru viṉai illā = ippaṭi palakālum colli vāyāra tālāṭṭum sampat illāta tāyaril kaṭai āyiṉa tāyē = peṟukaikku nōṉpu nōṟṟu peṟṟuvaittu anubhavattil kuṟaiya niṟkaiyālē, piḷḷaikaḷai peṟṟu anubhavikkum tāymār ellārilum kaṭai āṉēṉiṟē nāṉ.

vaṭi koḷ añcaṉam eḻutu cem malar kaṇ maruvi mēl iṉit’ oṉṟiṉai nōkki 
muṭakki cē aṭi malar ciṟu karum tāḷ poliyum nīr mukil kuḻaviyē pōla 
aṭakki āra cem ciṟu viral aṉaittum aṅkaiyōṭ’ aṇaint’ āṉaiyil kiṭanta 
kiṭakkai kaṇṭiṭa peṟṟilaṉ antō kēcavā keṭuvēṉ keṭuvēṉē. 7.2

vaṭi koḷ añcaṉam eḻutu cem malar kaṇ = kūrmaiyai uṭaiya cem malar kaṇ eṉṉutal; tiru kaṇṇukku īṭāka vaṭikkappaṭṭa añjanattai uṭaiya kaṇ eṉṉutal. cem malar – civanta tāmarai pōlē iruntuḷḷa maruvi mēl iṉit’ oṉṟiṉai nōkki = piḷḷaiyai toṭṭililē vaḷartti ananyaparaṉāy pārttu kiṭakkaikkāka mēlē oṉṟai tūkki vaippārkaḷiṟē. attai iṉiyaṉāy koṇṭu sadādarśanam paṇṇi kiṭakkumiṟē. muṭakki cē aṭi malar ciṟu karum tāḷ = aṅku kiṭakkumpaṭi collukiṟatu mēl. puṟavāy kaṟuttu, akavāy civanta tiruvaṭikaḷai muṭakki poliyum nīr mukil kuḻaviyē pōla = kaḻuttē kaṭṭaḷaiyāka nīrai parukiṟṟ’ oru megha kaṉṟu pōlē aṭakki āra cem ciṟu viral aṉaittum aṅkaiyōṭ’ aṇaintu  = ceṟintu aḻakiyatāṉa tiru viralkaḷai uḷḷaṅkaiyilē aṭaṅkumpaṭi maṭittu piṭittu āṉaiyil kiṭanta kiṭakkai kaṇṭiṭa peṟṟilaṉ antō = āṉai taṉ avayavaṅkaḷai pōkaṭṭu svairamāka kiṭantā pōlē toṭṭililē kiṭakkum pōtu anubhavikka peṟṟilēṉ eṉṟu aiyō eṉkiṟāḷ. kēcavā keṭuvēṉ keṭuvēṉē = appōtai tiru kuḻal aḻakai anubhavikkavum peṟṟilēṉ; muṉpu malaṭu niṉṟu iḻantēṉ. piṉpu peṟṟuvaittē anubhavikka peṟātē iḻantēṉ. iraṇṭālum mahāpāpiyiṟē nāṉ.

muntai nal muṟai aṉp’ uṭai makaḷir muṟai muṟai tam tam kuṟaṅk’ iṭai irutti 
entaiyē eṉ taṉ kula perum cuṭarē eḻu mukil kaṇatt’ eḻil kavar ēṟē 
untai yāvaṉ eṉṟ’ uraippa niṉ cem kēḻ viraliṉum kaṭai kaṇṇiṉum kāṭṭa 
nantaṉ peṟṟaṉaṉ nal viṉai illā naṅkaḷ kōṉ vacutēvaṉ peṟṟilaṉē. 7.3

muntai nal muṟai aṉp’ uṭai makaḷir = tāymār, avarkaḷuṭaiya tāymār, pāṭṭimār ellārum muṟai muṟai tam tam kuṟaṅk’ iṭai irutti = tam tam avvō aṭaivukaḷilē kuṟaṅkukaḷilē vaittu koṇṭu entaiyē eṉ taṉ kula perum cuṭarē eḻu mukil kaṇatt’ eḻil kavar ēṟē  = eṉ-taṉ tamappaṉē! eṅkaḷ kulattukku viḷakk’āṉavaṉē! ēḻu vakaippaṭṭa meghasamūhaṅkaḷiṉuṭaiya aḻakai kavarnta siṃham pōlē irukkiṟavaṉē! untai yāvaṉ eṉṟ’ uraippa = ippaṭi stotraṅkaḷai paṇṇi uṅkaḷ tamappaṉār yār eṉṟu kēṭka niṉ cem kēḻ viraliṉum kaṭai kaṇṇiṉum kāṭṭa nantaṉ peṟṟaṉaṉ = kēḻ viraliṉum kaṭai kaṇṇiṉālum kāṭṭa śrīnandagopar peṟṟār. nal viṉai illā naṅkaḷ kōṉ vacutēvaṉ peṟṟilaṉē = bhāgyahīnaiyāṉa eṉṉai kaippiṭikkaiyālē śrīvasudevarum iḻantārē.

kaḷi nilā eḻil mati purai mukamum kaṇṇaṉē tiṇ kai mārvum tiṇ tōḷum 
taḷir malar karum kuḻal piṟai atuvum taṭam koḷ tāmarai kaṇkaḷum polinta
iḷamai iṉpattai iṉṟ’ eṉ taṉ kaṇṇāl parukuvēṟk’ ivaḷ tāy eṉa niṉainta
aḷav’ il piḷḷaimai iṉpattai iḻanta pāviyēṉ eṉat’ āvi nillātē. 7.4

kaḷi nilā eḻil mati purai mukamum = ceṟinta nilāvai uṭaiya pūrṇacandraṉai pōlē irukkiṟa tiru mukamum kaṇṇaṉē tiṇ kai mārvum tiṇ tōḷum = kṛṣṇaṉē! collukiṟa vilakṣaṇamāy tiṇṇiyatāy irukkiṟa tiru kaiyum tiru mārpum tiru tōḷum taḷir malar karum kuḻal piṟai-atuvum = taḷiraiyum malaraiyum uṭaittāy iruṇṭ’ irukkiṟa tiru kuḻaliṉ-kīḻē unneyamāṉa piṟai pōlē viḷaṅkukiṟa tiru neṟṟiyum taṭam koḷ tāmarai kaṇkaḷum = oru tāmarai pūvē taḍākam ellām viḻuṅkumpaṭi alarntā pōlē tirumēṉi ellām parappumāṟumpaṭi alarnta tiru kaṇkaḷum polinta iḷamai iṉpattai iṉṟ’ eṉ taṉ kaṇṇāl parukuvēṟku = i- ayavaśobhaikaḷāl viḷaṅkā-niṉṟuḷḷa yauvanāvasthaiyil aḻakai eṉ kaṇṇālē anubhavikkiṟa eṉakku ivaḷ tāy eṉa niṉainta aḷav’ il piḷḷaimai iṉpattai iḻanta pāviyēṉ = tāy oruttiyaiyum allatu vēṟ’ oruttaraiyum aṟiyāta atiśaiśavamāy irukkiṟa paruvattai anubhavikka peṟāmaiyālē ippōtu kiṭṭi anubhavikka ceytēyum iḻavē talaiyeṭukkumpaṭiyāṉa mahāpāpattai paṇṇiṉēṉ. eṉat’ āvi = eṉ prāṇaṉ dharikkiṟat’ illai.

maruvu niṉ tiru neṟṟiyil cuṭṭi acaitara maṇi vāyiṭai muttam 
tarutalum uṉ taṉ tātaiyai pōlum vaṭivu kaṇṭukoṇṭ’ uḷḷam uḷ kuḷira 
viralai cem ciṟu vāyiṭai cērttu vekuḷi āy niṉṟ’ uraikkum a- uraiyum
tiruvilēṉ oṉṟum peṟṟilēṉ ellām teyva(m) naṅkai yacōtai peṟṟāḷē. 7.5

maruvu niṉ tiru neṟṟiyil cuṭṭi acaitara = tiru neṟṟiyil kūṭa piṟantā pōlē irukkum tiru cuṭṭiyāṉatu acaiyumpaṭi maṇi vāyiṭai muttam tarutalum = aḻakiya vāyil muttam – adharamuttam koṭuttalum uṉ taṉ tātaiyai pōlum = uṉ tamappaṉai pōlē vaṭivu kaṇṭukoṇṭ’ uḷḷam uḷ kuḷira = vaṭiv’ aḻakai kaṇṭukoṇṭu neñcamāṉatu uḷ kuḷira viralai cem ciṟu vāyiṭai cērttu vekuḷi āy niṉṟ’ uraikkum a- uraiyum = civantu kuvint’ iruntuḷḷa tiru pavaḷattilē tiru viralai cērttu cīṟṟattōṭē niṉṟu collukiṟa maḻalai coṟkaḷum tiru ilēṉ, ityādi = bālyāvasthaiyil anubhavaṅkaḷai anubhavikka bhāgyahīnaiyāṉa nāṉ iḻantēṉ. iḻakkaikku nāṉ orutti uṇṭāṉā pōlē, anubhavikkaikku iṭṭu piṟanta yaśodai pirāṭṭi ellām peṟṟāḷiṟē.

taṇ am tāmarai kaṇṇaṉē kaṇṇā tavaḻnt’ eḻuntu taḷarntat’ ōr naṭaiyāl 
maṇṇil cem poṭi āṭi vant’ eṉ taṉ mārvil maṉṉiṭa peṟṟilēṉ antō 
vaṇṇa cem ciṟu kai viral aṉaittum vāri vāy koṇṭa aṭiciliṉ miccil 
uṇṇa peṟṟilēṉ ō koṭu(m) viṉaiyēṉ eṉṉai eṉ ceyya peṟṟat’ em mōyē. 7.6

taṇ am tāmarai kaṇṇaṉē = kuḷirntu aḻakiyatāṉa tāmarai pū pōlē alarnta tiru kaṇkaḷai uṭaiya kṛṣṇaṉē! tavaḻnt’ eḻuntu taḷarntat’ ōr naṭaiyāl = tavaḻnt’ eḻunt’ iruntu naṭakka pukuvatu taḷḷampāṟuvatāṉa taḷar-naṭaiyālē maṇṇil cem poṭi, ityādi= nila paṇpālē civanta puḻutiyai āṭi vantu a- kōlattōṭē eṉ mārpilē kaṭṭikkoṇṭu kiṭakka peṟṟilēṉ. vaṇṇa cem ciṟu, ityādi =aḻakiyatāy civanta tiru viralkaḷ aṉaittālum vāri amutuceyta śeṣattai uṇṇa peṟāta mahāpāpattai paṇṇiṉēṉ. eṉṉai eṉ ceyya peṟṟat’ em mōyē  = rājamahiṣiyāy piḷḷaikaḷ aḷainta eccil uṇṇāmaikkō eṅkaḷ tāyār eṉṉai peṟṟatu? ‘amutiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ’ ‘makkaḷ mey tīṇṭal uṭaṟk’ iṉpam maṟṟ’ avar tam col kēṭṭal iṉpam cevikku.’

kuḻakaṉē eṉ taṉ kōmaḷa piḷḷāy kōvintā eṉ kuṭaṅkaiyil maṉṉi 
oḻuku pēr eḻil iḷam ciṟu taḷir pōl oru kaiyāl oru mulai mukam neruṭā 
maḻalai mel nakai iṭai iṭai aruḷā vāyilē mulai irukka eṉ mukattē
eḻil koḷ niṉ tiru kaṇ iṇai nōkkam taṉṉaiyum iḻantēṉ iḻantēṉē. 7.7

kuḻakaṉē eṉ taṉ kōmaḷa piḷḷāy = lokayātraiyilē anyaparaiyāy taṉakku mukam koṭāt’ iruntāl lokayātraiyai kaiviṭṭu uṉṉaiyē pārkka vallēṉ āmpaṭi kalakka vallaiyāy, atutāṉ poṟāta saukumāryattai uṭaiyavaṉē! kōvintā eṉ kuṭaṅkaiyil maṉṉi= gosamṛddhiyai uṭaiyavaṉē! eṉ kaiyilē iruntu oḻuku pēr eḻil iḷam ciṟu taḷir pōl oru kaiyāl oru mulai mukam neruṭā  = aḻaku veḷḷam paṭint’ ōṭumpaṭiyāṉa taḷir pōlē irukkiṟa oru tiru kaiyālē ivaḷ iraṅki mulaikoṭukkumpaṭi oru mulaikkaṇṇai neruṭikkoṇṭu maḻalai mel nakai iṭai iṭai aruḷā vāyilē mulai irukka eṉ mukattē = vāyilē mulai irukka ceytē mulai curakkumpaṭiyāka eṉ mukattilē iṭaiyiṭaiyē maḻalai cirippāka ciriyā eḻil koḷ niṉ tiru kaṇ iṇai nōkkam = atukkum iraṅkārum iraṅkumpaṭi aḻakiya tiru kaṇkaḷālē pārkkiṟa pārvaiyaiyum, peṟṟa aṉṟē pōkaviṭṭatukku mēlē i- avasthaiyil ceṣṭi-taṅkaḷaiyum anubhavikka peṟṟilēṉ.

muḻutum veṇṇey aḷaintu toṭṭ’ uṇṇum mukiḻ iḷam ciṟu tāmarai kaiyum 
eḻil koḷ tāmpu koṇṭ’ aṭippataṟk’ eḷku nilaiyum veḷ tayir tōynta cem vāyum 
aḻukaiyum añci nōkkum a- nōkkum aṇi koḷ cem ciṟu vāy neḷippatuvum 
toḻukaiyum ivai kaṇṭa acōtai tollai iṉpatt’ iṟuti kaṇṭāḷē. 7.8

avatārikai – eṭṭām pāṭṭu. (muḻutum ityādi) nāṉ iḻanta iḻavai ellām yaśodai pirāṭṭi peṟṟāḷ eṉkiṟār.

muḻutum veṇṇey aḷaintu = veṇṇeyil uṇṭāṉa ādarātiśayattālē tiru kaikaḷai veṇṇey kuṭattilē iṭṭu aḷaiyum āyttu. toṭṭ’ uṇṇum= aticāpalattālē māḷum eṉṟu ‘viraloṭu vāy tōynta’ eṉṉumā pōlē toṭṭuṇṇum āyttu mukiḻ iḷam ciṟu tāmarai kaiyum = iḷantaḷir pōlēyum niṟattukku, vikāsam cevvikku tāmarai pū pōlēyum irukkiṟa tiru kaikaḷum eḻil koḷ tāmpu=‘sparśikkaikku ācaippaṭṭ’ irukkum tirumēṉiyai sparśittatiṟē’ eṉṟu ‘eḻil koḷ tāmpu’ eṉkiṟār. ‘rājajanmam vēṇṭā; acetanam āka amaiyum aṅkuttai sparśam peṟil’ eṉṟ’ irukkumavariṟē. koṇṭ’ aṭippataṟk’ eḷku nilaiyum = ivar aṅkuttai sparśattai niṉaittu eḻil koḷ tāmpu eṉkiṟār. ākilum kaikk’ eṭṭiṟṟ’ oṉṟai iṭṭu avaḷ aṭikka, atukku īṭupaṭṭu paiyāntu niṟkum nilaiyum veḷ tayir tōynta cem vāyum = ‘tayir kaḷavu kaṇṭāy’ eṉṟu aṭikka pukkavāṟē illai ceykaikkāka mukattilē pūcikkoḷḷumē. veḷutta tayirum civanta tiru pavaḷamumāṉa parabhāgam irukkiṟa paṭi aḻukaiyum =‘illai eṉṟirukka ceytē kaḷavai nāṭuvatē nammai’ eṉṟu aḻukaiyum; aḻa pukkavāṟē, vāy vāy eṉṉumē. attālē bhayappaṭṭu accam ellām taṉ nōkkilē tōṟṟumpaṭi pārttukkoṇṭu niṟkum nilaiyum aṇi koḷ cem ciṟu vāy neḷippatuvum = piṉṉaiyum aḻāt’ irukkavum māṭṭāṉ. aḻavum māṭṭāṉ. aḻakiya tiruppavaḷattai neḷikkum attaṉaiyiṟē. toḻukaiyum = pōkk’ aṟṟār ceyyum ceyaliṟē. sāparādhar-āṉārkku aparādham pōkkumatu añjali eṉṉum iṭam tāṉ aṟint’ irukkumat’ākaiyālē añjaliyai paṇṇum āyttu. ivai kaṇṭa acōtai = ivaṟṟai aṅkē sākṣātkarittu kaṇṭa yaśodai pirāṭṭi tollai iṉpatt’ iṟuti kaṇṭāḷē = paramapadattil niravadhiyāṉa anubhavattai sāvadhiyākkiṉavaḷiṟē. aṅkē ceṉṟu ellārum toḻa irukkumavaṉ tāṉ toḻukaiyālē aparicchinnamāṉa anubhavam paricchinnamāyttiṟē.

kuṉṟiṉāl kuṭai kavittatum kōla kuravai kōttatum kuṭam āṭṭum 
kaṉṟiṉāl viḷav’ eṟintatum kālāl kāḷiyaṉ talai mitittatum mutal ā
veṉṟi cēr piḷḷai nal viḷaiyāṭṭam aṉaittilum aṅk’ eṉ uḷḷam uḷ kuḷira
oṉṟum kaṇṭiṭa peṟṟilēṉ aṭiyēṉ kāṇum āṟ’ iṉi uṇṭ’ eṉil aruḷē. 7.9

kuṉṟiṉāl kuṭai kavittatum = iṭaiyarum pacukkaḷum tolaiyumpaṭiyāka indraṉ kalvarṣamāka varṣittapaṭiyālē malaiyai eṭuttu kuṭaiyāka dharittatum kōla kuravai kōttatum = darśanīyamāṉa kuravai kūttilē śrīgopimārōṭu okka taṉṉaiyum kōttatum kuṭam āṭṭum kaṉṟiṉāl viḷav’ eṟintatum = oruvaṉ kaṉṟāy oruvaṉ viḷāvāy vanta iruvaraiyum cēra muṭittatuvum kālāl kāḷiyaṉ talai mitittatum mutal ā = nāṉ ācaippaṭṭu peṟā tiruvaṭikaḷai koṇṭu āsuraprakṛtiyāṉa kāḷiyaṉ talaiyilē mitittatum mutalāka veṉṟi cēr piḷḷai nal viḷaiyāṭṭam = vīrappāṭṭukkum mauḍhyattukkum cērnt’ irukkiṟa atimanoharamāṉa aṉaittilum aṅk’ eṉ uḷḷam uḷ kuḷira oṉṟum kaṇṭiṭa peṟṟilēṉ aṭiyēṉ = ivai kāṇkaiyē prayojanamāka irukkiṟa nāṉ oṉṟum kāṇa peṟṟilēṉ. kāṇum āṟ’ iṉi uṇṭ’ eṉil aruḷē = nī niṉaittāl ceyya oṇṇātat’ illai. nāṉ itai kāṇumpaṭi aruḷa vēṇum.

vañcam mēviya neñc’ uṭai pēycci varaṇṭu nār naramp’ eḻa karint’ ukka 
nañcam ār taru cuḻi mulai antō cuvaittu nī aruḷ ceytu vaḷarntāy 
kañcaṉ nāḷ kavar karu(m) mukil entāy kaṭaippaṭṭēṉ veṟitē mulai cumantu 
tañcam mēl oṉṟ’ ilēṉ uynt’ iruntēṉ takkatē nalla tāyai peṟṟāyē. 7.10

vañcam mēviya neñc’ uṭai pēycci = ivaṉai kaṇṭāl cevviyarāka irukkaviṟē kaṭavatu; kaṇṭuvaittu vañcanattilē poruntiṉa pūtanai  varaṇṭu nār naramp’ eḻa karint’ ukka = māṃsamum uḷ uṇṭāṉa utiramum mulaippālōṭē koḻittukkoṇṭu puṟappaṭa, śeṣitta uṭampu nār narampum tōlum āmpaṭi karint’ ukka nañcam ār taru cuḻi mulai antō cuvaittu nī aruḷ ceytu vaḷarntāy = kiṭanta āśrayattaiyum iḻakkavaṟṟāy mikka nañcai uṭaittāy, kopattaiyum uṭaittāy irukkiṟa mulaiyai dhārakamāka uṇṭ’ aruḷi vaḷarntāy. kañcaṉ nāḷ kavar karu(m) mukil entāy = kaṃsaṉuṭaiya āyussai apaharittu attālē ēṟiṉa pukarai uṭaiya vaṭivai uṭaiyaiyāy, a- ceyalālum vaṭivaḻakālum eṉṉai eḻutikkoṇṭavaṉē! kaṭaippaṭṭēṉ veṟitē mulai cumantu = mulai neṟittapōtu uṇpāṉ oru piḷḷaiyai peṟṟuvaittu peṟātē vyarthamā irukkaiyālē ettaṉaiyēṉum taṇṇiyārilum tāḻntēṉ.   tañcam mēl oṉṟ’ ilēṉ uyntu = vēṟu dhārakar illāmaiyālē prāṇaṉkaḷai varunti dharitt’ iruntēṉ. takkatē nalla tāyai peṟṟāyē = mulaippāl apekṣitam āṉapōtu uṉakku tarukaikku nalla tāyai peṟṟāyē.

mallai mā nakarkk’ iṟaiyavaṉ taṉṉai vāṉ celutti vant’ īṅṅaṉam māyatt’ 
ellai il piḷḷai ceyvaṉa kāṇā teyva tēvaki pulampiya pulampal 
kolli kāvalaṉ māl aṭi muṭi mēl kōlam ām kulacēkaraṉ coṉṉa 
nal icai tamiḻ mālai vallārkaḷ naṇṇuvār ollai nāraṇaṉ ulakē. 7.11

nigamattil mallai mā nakarkk’ iṟaiyavaṉ taṉṉai = mikka sampattai uṭaiya śrīmathuraikku nirvāhakaṉāṉa kaṃsaṉai tāṉ kai toṭṭu muṭikkaiyālē vīrasvargattilē pōkaṭṭu vant’ īṅṅaṉam, ityādi = kaṃsavadham paṇṇi iṅkē vantu kiṭṭiṉa āścaryaceṣṭitaṅkaḷukku avadhi iṉṟiyilē irukkiṟa kṛṣṇaṉuṭaiya bālaceṣṭitaṅkaḷai kāṇāmaiyālē teyva tēvaki pulampiya pulampal = ivaṉ ceṣṭitaṅkaḷai anubhavikka peṟāta iḻavaiyum uṭaiyaḷāy ivaṉai piḷḷaiyāka peṟukaikk’ īṭāṉa bhāgyattai paṇṇiṉa devakiyār pulampiya pācurattai kolli kāvalaṉ = ‘kolli’ eṉkiṟa paṭaivīṭṭukku nirvāhakar-āṉavar māl aṭi muṭi mēl kōlam-ām kulacēkaraṉ = sarveśvaraṉ tiruvaṭikaḷai tamakku muṭi-mēl mālaiyāka uṭaiya perumāḷ coṉṉa nal icai tamiḻ mālai vallārkaḷ = aḻakiya icaiyōṭē kūṭiṉa tamiḻ toṭai vallavarkaḷ naṇṇuvār ollai nāraṇaṉ ulakē = iṅkē iruntu avatārattil ekadeśattai anubhavikka ācaippaṭṭu atu kiṭaiyātē iruntu pulampātē, ubhayavibhūtināyakaṉai paramapadattilē nityānubhavam paṇṇa peṟuvārkaḷ.

DECADE 8: maṉṉu pukaḻ kaucalai 

avatārikai – ‘devakiyār iḻanta iḻavu mātramēyō? śrīkausalaiyārāy tāṉ kāṇa peṟṟēṉō?’ eṉṟu, a- samakālattil tām iḻakkaiyālē avaḷ anubhavattai tiru kaṇṇapurattilē anubhavikkiṟār.

maṉṉu pukaḻ kaucalai taṉ maṇi vayiṟu vāyttavaṉē
teṉ ilaṅkai kōṉ muṭikaḷ cintuvittāy cem poṉ cēr
kaṉṉi nal mā matiḷ puṭai cūḻ kaṇapuratt’ eṉ karumaṇiyē 
eṉ uṭaiya iṉ amutē irākavaṉē tālēlō.  8.1

maṉṉu pukaḻ kaucalai taṉ maṇi vayiṟu vāyttavaṉē = ‘sarveśvaraṉai piḷḷaiyāka peṟṟāḷ’ eṉṟa nilainiṉṟa pukaḻai uṭaiya śrīkausalaiyāruṭaiya aḻakiya vayiṟṟil avaḷukku piḷḷai āka peṟṟavaṉē! teṉ ilaṅkai kōṉ muṭikaḷ cintuvittāy = ilaṅkaikku nirvāhakaṉāṉa irāvaṇaṉuṭaiya muṭikaḷ pattaiyum tiru caraṅkaḷālē citaṟa paṇṇiṉavaṉē! i- tirumoḻiyiṟē rāmāvatārattil mikai; ākaiyālē i- cantai.   cem poṉ cēr kaṉṉi nal mā matiḷ puṭai cūḻ kaṇapuratt’ eṉ karumaṇiyē = aḻiv’ illāta matiḷālē cūḻnta tiru kaṇṇapurattilē eṉakku dṛṣṭikku nirvāhakaṉāy niṟkiṟavaṉē! eṉ uṭaiya iṉ amutē = devarkaḷ amṛtam pōl aṉṟiyē eṉakku amṛtam-āṉavaṉē! irākavaṉē tālēlō = devarkaḷuṭaiya amṛtam uppuccāṟiṟē; at’ aṉṟiṟē ivaruṭaiya amṛtam irukkiṟa paṭi.

puṇṭarika(m) malar ataṉ mēl puvaṉi ellām paṭaittavaṉē  
tiṇ tiṟalāḷ tāṭakai taṉ uram uruva cilai vaḷaittāy 
kaṇṭavar tam maṉam vaḻaṅkum kaṇapuratt’ eṉ karumaṇiyē
eṇ ticaiyum āḷ uṭaiyāy irākavaṉē tālēlō. 8.

puṇṭarikam, ityādi = tiru nābhīkamalattilē lokam ellām sṛṣṭittavaṉē! tiṇ tiṟal ityādi = sṛṣṭikkumat’ aṉṟiyē, payirai ceytu kaḷai piṭuṅkumā pōlē, āsuravargattai pōkkiṉa paṭi, tiṇṇiya tiṟalai uṭaiyaḷāṉa tāḍakai urattai maṟupāṭ’ uruva villai vaḷaittavaṉē! kaṇṭavar tam maṉam vaḻaṅkum kaṇapuratt’ eṉ karumaṇiyē = kaṇṭavarkaḷ neñcukaḷai tāṅkaḷum icaintu koṭukkumpaṭi tiru kaṇṇapurattilē niṟkiṟavaṉē! eṇ ticaiyum āḷ uṭaiyāy irākavaṉē tālēlō = avatārattil piṟpāṭarāṉa eṭṭu dikkil uḷḷārum vantu vāḻumpaṭi niṉṟavaṉē!

koṅku mali karum kuḻalāḷ kaucalai taṉ kula(m) matalāy 
taṅku perum pukaḻ caṉakaṉ tiru marukā tācaratī 	
kaṅkaiyilum tīrttam mali kaṇapuratt’ eṉ karumaṇiyē 
eṅkaḷ kulatt’ iṉ amutē irākavaṉē tālēlō. 8.3

koṅku mali karum kuḻalāḷ kaucalai taṉ kula(m) matalāy = mikka parimaḷattai puṟappaṭa viṭukiṟa iruṇṭa kuḻalai uṭaiya śrīkausalaiyāruṭaiya kulattukku uddhārakaṉāṉavaṉē! taṅku perum pukaḻ caṉakaṉ tiru marukā = pukaḻ eṉṟu piṟantavai ellām taṅkumpaṭi periya pukaḻai uṭaiya śrījanakarājaṉukku marumakaṉ-āṉavaṉē! tācaratī = avaṉōṭē sadṛśasaṃbandham paṇṇalāmpaṭiyāṉa piṟappai uṭaiyavaṉē! kaṅkaiyilum tīrttam mali kaṇapuratt’ eṉ karumaṇiyē = kādācitkasambandhattāl varum śuddhiyogamiṟē gaṅgaikk’ uḷḷatu; saṃbandham nityam-ākaiyālē atilum śuddhi mikk’ irukkiṟa tiru poykaiyai uṭaiya tirukkaṇṇapurattilē sulabhaṉāṉavaṉē! eṅkaḷ kulatt’ iṉ amutē irākavaṉē tālēlō = rājavaṃśattukkāka bhogyabhūtaṉāṉavaṉē!

tāmarai mēl ayaṉ avaṉai paṭaittavaṉē tayarataṉ taṉ 
mā matalāy maitili taṉ maṇavāḷā vaṇṭ’ iṉaṅkaḷ 
kāmaraṅkaḷ icai pāṭum kaṇapuratt’ eṉ karumaṇiyē 
ē maruvum cilai valavā irākavaṉē tālēlō. 8.4

tāmarai mēl ayaṉ avaṉai paṭaittavaṉē = kīḻ coṉṉa sṛṣṭi piṉ nāṭṭiṉapaṭi tayarataṉ taṉ mā matalāy = aṟupatiṉāyiram āṇṭu malaṭu niṉṟa cakravartiyiṉ uṭaiya malaṭu tīra piṟantavaṉē! maitili taṉ maṇavāḷā = piḷḷaipeṟṟa ēṟṟattiṉ mēlum, piṟappil vanta ēṟṟattukku mēlē, ‘yasya sā janakātmajā’ eṉṟu pirāṭṭiyai uṉakk’ eṉṟu iṭṭu piṟanta mēṉmaiyai uṭaiyavaṉē! kāmaraṅkaḷ icai pāṭum kaṇapuratt’ eṉ karumaṇiyē = vaṇṭ’ iṉaṅkaḷ ‘kāmaram’ eṉkiṟa paṇṇilē icai pāṭukiṟa tiru kaṇṇapurattilē sannihitaṉāṉavaṉē! ē- maruvum cilai valavā irākavaṉē tālēlō = ārēṉum piṭikkilum ēvilē mūṭṭum śrīśārṅgattai uṉ niṉaivilē varumpaṭi celutta vallavaṉē!

pār āḷum paṭar celvam parata nampikkē aruḷi 
ārā aṉp’ iḷaiyavaṉōṭ’ arum kāṉam aṭaintavaṉē
cīr āḷum varai mārpā tirukkaṇṇapuratt’ aracē 
tār āḷum nīḷ muṭi eṉ tācaratī tālēlō. 8.5

pār āḷum paṭar celvam parata nampikkē aruḷi = bhūmi parapp’ aṭaiya āḷa kaṭavatāṉa periya sampattai pāratantrya-guṇaṅkaḷāl pūrṇaṉāy irukkiṟa śrībharatāḻvāṉukkē aruḷi ārā aṉp’ iḷaiyavaṉōṭ’ arum kāṉam aṭaintavaṉē = avaṉai pōlē niyamitta iṭattil pirint’ irukka māṭṭātē ‘kuruṣva māṃ’ eṉṉum iḷaiyaperumāḷōṭē kūṭi, oruvarālum iyaṅka oṇṇāta duṣṭasattva-pracuramāṉa kāṭṭilē praveśittavaṉē! cīr āḷum varai mārpā = vīraśrī nirvāhakaṉ-āṉatuvum tār āḷum nīḷ muṭi eṉ tācaratī tālēlō = ādhirājyasūcakamāṉa mālaiyōṭu kūṭiṉa muṭiyai uṭaiya cakravarti tirumakaṉē!

cuṟṟam ellām piṉ toṭara tol kāṉam aṭaintavaṉē 
aṟṟavarkaṭk’ arum maruntē ayōtti nakarkk’ atipatiyē 
kaṟṟavarkaḷ tām vāḻum kaṇapuratt’ eṉ karumaṇiyē 
ciṟṟavai taṉ col koṇṭa cīrāmā tālēlō. 8.6  

cuṟṟam ellām piṉ toṭara tol kāṉam aṭaintavaṉē =‘ellārum pōṉārkaḷō, ciṟit’ iṭam pōy mīṇṭār eṉṟ’ aṉṟō colliṟṟu?’ eṉṉa – ‘ahaṃ sarvaṃ kariṣyāmi’ eṉṟu coṉṉa ellā aṭimaiyum ceyyum iḷaiyaperumāḷ kūṭa pōkaiyālē ellā bandhukkaḷum kūṭa pōṉārkaḷ-āyttiṟē eṉṟu emperumāṉār aruḷicceytār. aṟṟavarkaṭk’ arum maruntē  = ‘garbhabhūtāstapodhanāḥ’ eṉṟ’ irukkumavarkaḷukku arum maruntē = ‘api ahaṃ jīvitaṃ jahyām’ eṉṟ’ irukkum aru maruntāṉavaṉē! ayōtti nakarkk’ atipatiyē = paramapadam pōlē ayodhyaiyiṟē itukku pēr; appaṭippaṭṭa paṭaivīṭṭukku adhipatiyāṉavaṉē! kaṟṟavarkaḷ tām vāḻum kaṇapuratt’ eṉ karumaṇiyē = kaṟpatu oru deśattilē iruntu oru kālattilēyāy. prāpyavastuvai kiṭṭi anubhavippatu oru deśaviśeṣattilē ākāmē, prāpyavastu teṟku dikkilē kāṇalāmpaṭi tiru kaṇṇapurattil niṉṟavaṉē! ciṟṟavai taṉ col koṇṭa cīrāmā tālēlō = peṟṟa tāyārāṉa nāṉ ummai piriyil dhariyēṉ eṉṟu śrīkausalaiyār piṉ toṭara ceytēyum māṟṟuttāyāṉa kaikeyi collu māṟātē vaṉattē pōntavaṉē!

āliṉ ilai pālakaṉ āy aṉṟ’ ulakam uṇṭavaṉē	
vāliyai koṉṟ’ arac’ iḷaiya vāṉarattukk’ aḷittavaṉē 
kāliṉ maṇi karai alaikkum kaṇapuratt’ eṉ karumaṇiyē 
āli nakarkk’ atipatiyē ayōtti maṉē tālēlō. 8.7

āliṉ ilai pālakaṉ āy aṉṟ’ ulakam uṇṭavaṉē = lokattai ellām tiru vayiṟṟilē vaittu oru bhavaṉāṉa ālilaiyilē, atu tāṉ viñcum eṉṉumpaṭi kaṇ vaḷarnt’ aruḷiṉa aghaṭitaghaṭanāsāmarthyattai uṭaiyavaṉē! vāliyai koṉṟ’ arac’ iḷaiya vāṉarattukk’ aḷittavaṉē = vāli, ārai tuṇaiyāka nī vijayam paṇṇiṉa rāvaṇaṉai vālilē kaṭṭi vaittāṉ? a- vāliyai koṉṟu avaṉukku iṭaintu parvataguhaikaḷilē kiṭakkiṟa mahārājarkku vānararājyattai koṭuttavaṉē! kāliṉ maṇi, ityādi = kāṟṟālē uḷḷu kiṭakkiṟa ratnaṅkaḷai karaiyilē ēṟiṭum eṉṉutal āli nakarkk’ atipatiyē = tiru ālikku nirvāhakaṉ-āṉavaṉē! vāliyai koṉṟu āli-taṉṉai tuṇaiyāka koḷḷa peṟṟatē!

malai ataṉāl aṇai kaṭṭi matiḷ ilaṅkai aḻittavaṉē 
alai kaṭalai kaṭaint’ amararkk’ amut’ aruḷi ceytavaṉē 	
kalai valavar tām vāḻum kaṇapuratt’ eṉ karumaṇiyē 
cilai valavā cēvakaṉē cīrāmā tālēlō. 8.8

malai ataṉāl aṇai kaṭṭi matiḷ ilaṅkai aḻittavaṉē  = nilattilē vara malaiyai koṇṭu araṇāṉa kaṭalil aṇaiyāka kaṭṭi, nīr tāṉum mikai eṉṉumpaṭiyāka araṇai uṭaittāṉa laṅkaiyai mūlaiyaṭiyē vaḻi pōkkiṉavaṉē! alai kaṭalai kaṭaint’ amararkk’ amut’ aruḷi ceytavaṉē = agādhamāṉa samudrattai kaṭaintu amṛtattai vāṅki, asurarkaḷ kaiyilē devarkaḷ cāvātapaṭi, avarkaḷukku koṭuttavaṉē! kalai valavar tām vāḻum kaṇapuratt’ eṉ karumaṇiyē = sakalavidyāsthalaṅkaḷum kaivantirukkumavarkaḷ uṉṉai anubhavikkum tiru kaṇṇapurattilē sannihitaṉ-āṉavaṉē! cilai valavā = śrīśārṅgam kaivantirukkumavaṉē! cēvakaṉē ityādi = atutāṉ mikai eṉṉumpaṭiyāṉa vīrappāṭṭai uṭaiyavaṉē!

taḷai aviḻum naṟum kuñci tayarataṉ taṉ kula matalāy 
vaḷaiya oru cilai ataṉāl matiḷ ilaṅkai aḻittavaṉē 
kaḷai kaḻunīr maruṅk’ alarum kaṇapuratt’ eṉ karumaṇiyē 
iḷaiyavarkaṭk’ aruḷ uṭaiyāy irākavaṉē tālēlō. 8.9

taḷai aviḻum, ityādi = kaṭṭu aviḻumpaṭiyāṉa naṟunāṟṟattai uṭaiya mayirmuṭiyai uṭaiya cakravartikulattukku uddhārakaṉ-āṉavaṉē vaḷaiya oru cilai ityādi = brahmāstrādikaḷum vāymaṭiyum ūrai manuṣyatvattukku ekāntamāṉa villālē aḻiya ceytavaṉē! kaḷai kaḻunīr ityādi = kaḷaiyāka paṟittu karaiyilē pōkaṭṭa ceṅkaḻunīrkaḷ, pōkaṭṭa iṭaṅkaḷilē kiṭantu taṉ nilattil alarumā pōlē cevvi peṟṟu alarum tiru kaṇṇapuram iḷaiyavarkaḷ ityādi = tampimārkku uṟupp’ ākātapōtu eṉ prāṇaṉkaḷum eṉakku vēṇṭā eṉṉumavariṟē.

tēvaraiyum acuraraiyum ticaikaḷaiyum paṭaittavaṉē 
yāvarum vant’ aṭi vaṇaṅka araṅka nakar tuyiṉṟavaṉē 
kāviri nal nati pāyum kaṇapuratt’ eṉ karumaṇiyē 
ē- vari vem cilai valavā irākavaṉē tālēlō. 8.10

tēvaraiyum acuraraiyum ticaikaḷaiyum paṭaittavaṉē = sahajaśatrukkaḷāṉa devāsurar mutalāṉa padārthaṅkaḷaiyum ivarkaḷukku avakāśapradhānam paṇṇum deśaṅkaḷaiyum sṛṣṭittavaṉē! yāvarum vant’ aṭi vaṇaṅka araṅka nakar =sṛṣṭiprayojanam ellām taṉṉai āśrayikkaikkiṟē; itukkāka kōyililē vantu kaṇvaḷarnt’ aruḷiṉavaṉē! kāviri nal nati pāyum kaṇapuratt’ eṉ karumaṇiyē  = oruvar ēṟṟi pāycca vēṇṭātapaṭi tāṉē vantu eṅkum parakkum kāveriyai uṭaiya tiru kaṇṇapurattilē sulabhaṉ-āṉavaṉē! ē- vari vem cilai valavā irākavaṉē = ēvilē mūṭṭa kaṭavatāy darśanīyamāy, piṭitta piṭiyilē śatrukkaḷ maṇṇuṇ-ṇumpaṭiyāṉa śrīśārṅgattai uṉ karuttilē naṭatta vallavaṉē!

kaṉṉi nal mā matiḷ puṭai cūḻ kaṇapuratt’ eṉ kākuttaṉ 
taṉ aṭi mēl tālēlō eṉṟ’ uraitta tamiḻ mālai 
kol navilum vēl valavaṉ kuṭai kulacēkaraṉ coṉṉa 
paṉṉiya nūl pattum vallār pāṅk’ āya pattarkaḷē. 8.11

nigamattil kaṉṉi nal mā matiḷ puṭai cūḻ = aḻiyāta periya tiru matiḷ cūḻnta tiru kaṇṇapurattilē niṉṟ’ aruḷiṉa kṛṣṇaṉaiaṉṟiyilē cakravarti tiru makaṉaiāyttu kavi pāṭiṟṟu. taṉ aṭi-mēl ityādi = cakravarti tiru makaṉuṭaiya bālyāvasthaiyil śrīkausalaiyār coṉṉa pācurattai tiru kaṇṇapurattilē coṉṉa tamiḻ toṭai kol navilum vēl valavaṉ kuṭai kulacēkaraṉ coṉṉa = vēlai piṭitta piṭiyilē ellārum ‘vēliṉ koṭumaiyē’ eṉṟu collā-niṉṟa vēlaiyum, aiśvaryaprakāśakamāṉa veṇkoṟṟakkuṭaiyum uṭaiya śrīkulaśekhara perumāḷ aruḷicceyta paṉṉiya nūl pattum vallār = parampiṉa lakṣaṇattāl kuṟaiv’ aṟṟa i- pattum vallārkaḷ, tiru tāyārāyum aṭiyārāyum anubhavikka peṟuvārkaḷ.

DECADE 9: val tāḷiṉ iṇai vaṇaṅki 

avatārikai – śrīkausalaiyār peṟṟa pēṟṟai anubhavittār kīḻil tirumoḻiyil; bālyāvasthai ellām anubhavittu prāptayauvanar āṉavāṟē anubhavikka peṟātē iḻanta cakravarti ōpātiyum tamakku prāpti ottirukkaiyālē, anubhavikka peṟātē iḻantēṉ eṉṟu avaṉ collukiṟa pācurattālē tam iḻavai pēcukiṟār itil.

val tāḷiṉ iṇai vaṇaṅki vaḷa(m) nakaram toḻut’ ētta maṉṉaṉ āvāṉ 
niṉṟāyai ariyaṇai mēl iruntāyai neṭum kāṉam paṭara pōku 
eṉṟāḷ em irāmā ō uṉai payanta kaikēci taṉ col kēṭṭu 
naṉṟ’ āka nānilattai āḷvittēṉ nal makaṉē uṉṉai nāṉē. 9.1

vaṉ tāḷiṉ iṇai vaṇaṅki = tāṉum rājya parappai ellām āṇṭāṉāyirukka ceytē, a- aḷav’ aṉṟiyē, ‘vaḷ pukaḻ nāraṇaṉ tiṇ kaḻal’ eṉṉumā pōlē, ‘āśritarai ellā avasthaiyilum viṭēṉ’ eṉṉum tiruvaṭikaḷai vaḻipaṭṭu vaḷa(m) nakaram toḻut’ ētta = tiru abhiṣekattukku alaṅkarittirukkiṟa tiru nagariyilē, appaṭi irukkiṟa tiru nagari toḻut’ ētta maṉṉaṉ āvāṉ niṉṟāyai = tiru abhiṣekattukku muṉp’ uḷḷa kartavyaṅkaḷ ellām talaikkaṭṭi tiru abhiṣekam paṇṇukaikku tiru kāppunāṇ cātti niṟkiṟa uṉṉai ariyaṇai mēl iruntāyai = siṃhāsanattilē padasthaṉāy iruntāṉ eṉṉumpaṭi tōṟṟa camaint’ irukkiṟa uṉṉai neṭum kāṉam paṭara pōku eṉṟāḷ = ippaṭi rājākkaḷ allātārum puka māṭṭāta kāṭṭai. ‘te vanena vanaṃ gatvā’ eṉṉumā pōlē i- ūril niṉṟum puṟappaṭṭu vaḻiyē pōy kāṭṭilē pukumat’ aṉṟiyē kāṭṭil niṉṟum kāṭṭilēyē pōmpaṭiyāy, neṭiya kāṭṭilēyiṟē pōka colliṟṟu. em irāmā ō = niṉaikkavum collavum kāṇavum tāpam pōmpaṭiyāṉa ummaiyiṟē pōka colliṟṟu uṉai payanta kaikēci taṉ col kēṭṭu = tiru abhiṣekakalyāṇavārtai śrīkausalaiyārilum kāṭṭil taṉakku nāṉ ceṉṟu colli prīti kāṇa vēṇum eṉṉumpaṭi peṟṟa tāyāy pōnta kaikeyi vārttai kēṭṭu naṉṟ’ āka nānilattai āḷvittēṉ = vañcanaparai eṉṟu aṟiyātē tāy eṉṟu ivaḷukku vārttai colla pukuntu avaḷ vārttaiyilē akappaṭṭu bhūmi parappai ellām aḻakiyatāka uṉṉai āḷvitteṉ nal makaṉē uṉṉai nāṉē = nāṉ ippaṭi ceyta iṭattilum nīr guṇādhikar āmpaṭi niṉṟīr, nāṉ nāṉ āmpaṭi ceytēṉiṟē.

ve(m) vāyēṉ ve(m) urai kēṭṭ’ iru(m) nilattai vēṇṭātē viraintu veṉṟi 
mai vāya kaḷiṟ’ oḻintu tēr oḻintu mā oḻintu vaṉamē mēvi 
ney vāya vēl neṭum kaṇ nēriḻaiyum iḷaṅkōvum piṉpu pōka 
evvāṟu naṭantaṉai em irāmā ō emperumāṉ eṉ ceykēṉē. 9.2

ve(m) vāyēṉ ve(m) urai kēṭṭu = analāsyaṉāṉa eṉṉuṭaiya ‘kāṭṭēṟa pōm, rājyattai tavirum’ eṉṟa vārttaiyai kēṭṭu iru(m) nilattai vēṇṭātē = ‘ummai piriyil muṭivōm’ eṉṟu vaḷaippukkiṭakkiṟa nagarajanaṅkaḷai ellām oḷittu avarkaḷai kaiviṭṭu viraintu =‘pōkiṟōm’ eṉṟu viḷampi pōmākil ‘rājyattai nacaiyālē niṉṟōm eṉṟu kaikeyi niṉaikkum’ eṉṟu viraintu veṉṟi mai vāya kaḷiṟ’ oḻintu = veṉṟiyai viḷaippatāy añjanagiri pōlē periya vaṭivai uṭaittāy irukkiṟa āṉai eṉṉa, tēr eṉṉa, kutirai eṉṉa, ivaṟṟai oḻittu vaṉamē mēvi = ivaṟṟai oḻintāl inta deśattukku pōliyāṉa deśattilē pōy pukātē, vanamē mēvi ney vāya vēl neṭum kaṇ nēr iḻaiyum iḷaṅkōvum piṉpu pōka = nīr pōy pukkālum pukukaikku takātavarkaḷai kūṭa koṇṭu evvāṟu naṭantaṉai em irāmā ō emperumāṉ eṉ ceykēṉē = kālnaṭai naṭant’ aṟiyāta nīr ivarkaḷaiyum kūṭṭikkoṇṭu pollāta kāṭṭilē pōṉīr. eṉ nāyaṉē! nāṉ eṉ ceykēṉ?

kol aṇai vēl vari neṭum kaṇ kaucalai taṉ kula(m) matalāy kuṉi vil ēntum 
mal aṇainta varai tōḷā val viṉaiyēṉ maṉam urukkum vakaiyē kaṟṟāy 
mel aṇai mēl muṉ tuyiṉṟāy iṉṟ’ iṉi pōy viyaṉ kāṉa(m) marattiṉ nīḻal
kal aṇai mēl kaṇṭuyila kaṟṟaṉaiyō kākuttā kariya kōvē. 9.3

kol aṇai vēl vari neṭum kaṇ kaucalai taṉ kula(m) matalāy = kolaiyilē aṇainta vēlpōlē pukarai uṭaittāy, ce(m) vari karu variyaiyum uṭaittāy, parappaiyum uṭaittāṉa kaṇṇai uṭaiya śrīkausalaiyāruṭaiya kulattukku uddhārakaṉ-āṉavaṉē! kuṉi vil ēntum mal aṇainta varai tōḷā = vīrarkaḷ vil orukālum nāṇi iṟaṅkiṭāmaiyālē vaḷaintapaṭiyē irukkumiṟē; anta viltāṉum mikai eṉṉumpaṭi malai pōlē periya miṭukkai uṭaiya tōḷaiyum uṭaiyavaṉē! val viṉaiyēṉ maṉam urukkum vakaiyē kaṟṟāy = āyudha aḻakālum tōḷ aḻakālum eṉ neñcai aḻikkavē kaṟṟavaṉē! mel aṇai mēl muṉ tuyiṉṟāy = aḻakiya paṭukkaiyilē muṉ kālam ellām kaṇvaḷarnta nīr iṉṟ’ iṉi pōy = pala māḷikaikaḷilē pala paṭukkaikaḷilē kaṇvaḷarnta nīr iṉṟāka iṉi pōy viyaṉ kāṉam marattiṉ nīḻal = kāṭṭil vartippār tāṅkaḷum veruvumpaṭi kāṭṭilē ilai illāta marattiṉ niḻaliṉ-kīḻē kal aṇai mēl kaṇṭuyila kaṟṟaṉaiyō = pāṟaikaḷai aṇaiyāka kaṇ vaḷarumpaṭi kaṟṟīrō? kākuttā kariya = i- ceyalkaḷ ummuṭaiya kuṭippiṟappukkum cērātu; ummuṭaiya vaṭiv’ aḻakukkum cērātu.

vā pōku vā iṉṉam vant’ oru kāl kaṇṭu pō malar āḷ kūntal 
vēy pōlum eḻil tōḷi taṉ poruṭṭā viṭaiyōṉ taṉ villai ceṟṟāy 
mā pōku neṭum kāṉam val viṉaiyēṉ maṉam urukkum makaṉē iṉṟu 
nī pōka eṉ neñcam iru piḷav’ āy pōkātē niṟkum āṟē. 9.4

vā pōku vā ityādi = caṟṟu pōtu kāṇāviṭṭavāṟē varumpaṭi kāṇkaikkāka sumantraṉai viṭṭu aḻaippikkum. piṟaku piṉpum piṟakuvāḷiyum kāṇkaikkāka pō eṉṉum; piṉṉaiyum kaṇ maṟaiya pōṉavāṟē vā eṉṉum.  iṉṉam vant’ oru kāl kaṇṭu pō = vantavāṟē iṉṉam pōm pōtu orukāl kaṇṭu pō eṉṉum; ippaṭiyāyiṟē ivaṉ yātrai tāṉ iruppatu. malar āḷ ityādi = pū māṟātē āḷum mayirmuṭiyaiyum vēy pōlum eḻil tōḷi taṉ poruṭṭā = pacumaikkum, cuṟṟuṭaimaikkum, oḻukunīṭcikkum vēy pōlē irukkiṟa aḻakiya tōḷaiyum uṭaiyāḷāy irukkiṟa pirāṭṭi nimittamāka viṭaiyōṉ taṉ villai ceṟṟāy = peru miṭukkaṉāṉa rudraṉuṭaiya villai muṟittavaṉē! mā pōku neṭum kāṉam = āṉaikaḷ sañcarikkiṟa kāṭu val viṉaiyēṉ maṉam urukkum makaṉē = bālyāvasthai toṭaṅki patiṉāl’ āṇṭu uṉ saundaryādiceṣṭitaṅkaḷālē mahābhogaṅkaḷai eṉṉai anubhavipitta uṉṉai muṭiya anubhavikka peṟātē mahāpāpattai paṇṇiṉa eṉṉuṭaiya hṛdayattai śithilam ākkumavaṉē! iṉṟu nī pōka eṉ neñcam iru piḷav’ āy pōkātē niṟkum āṟē  = uṉ sannidhiyil urukukiṟa eṉ neñcāṉatu nī pōṉavāṟē śithilamākātē valittirā-niṉṟatī! itukku hetu aṟikilēṉ.

poruntār kai vēl nuti pōl paral pāya mel aṭikaḷ kuruti cōra 
virumpāta kāṉ virumpi veyil uṟaippa vem paci nōy kūra iṉṟu 
perum pāviyēṉ makaṉē pōkiṉṟāy kēkayar kōṉ makaḷ āy peṟṟa 
arum pāvi col kēṭṭa  aru(m) viṉaiyēṉ eṉ ceykēṉ antō yāṉē. 9.5

poruntār kai vēl nuti pōl paral pāya = śatrukkaḷ kaiyil vēl muṉaiyai iṭṭu īrntā pōlē paralkaḷ-āṉavai pāya mel aṭikaḷ kuruti cōra = iṅku taraiyil mitikka sahiyāta sukumāramāṉa tiruvaṭikaḷ paralkaḷ-mēlē mitikkaiyālē rattattai puṟappaṭa viṭa virumpāta kāṉ virumpi = sukumārar allātārum virumpāta kāṭṭai nāṉ pōka coṉṉeṉ eṉṉumattālē virumpi veyil uṟaippa vem paci nōy kūra = mēlē veyil-āṉatu uṟaippa, niṉaitta pōtu amutu ceyya kiṭaiyāmaiyālē vevviya paciyāṉa nōy mika iṉṟu perum pāviyēṉ makaṉē pōkiṉṟāy = mahāpāpiyāṉa eṉ vayiṟṟilē piṟakkaiyālēyiṟē sukumārarāṉa nīr kāṭṭēṟa pōkiṟatu kēkayar kōṉ makaḷ āy peṟṟa arum pāvi col kēṭṭa = kekayarājaṉ makaḷāy peṟṟatu oru mahāpāpattaiāyttu; avaḷ vārttaiyilē akappaṭṭa aru(m) viṉaiyēṉ eṉ ceykēṉ antō yāṉē = pratikriyai illāta ceyalai ceyta eṉṉāl ceyyal ām parihāram illai.

ammā eṉṟ’ ukant’ aḻaikkum ārva col kēḷātē aṇi cēr mārvam 
eṉ mārvatt’-iṭai aḻunta taḻuvātē muḻucātē mōvāt’ ucci 
kaimmāviṉ naṭai aṉṉa mel naṭaiyum kamalam pōl mukamum kāṇātu 
emmāṉai eṉ makaṉai iḻant’ iṭṭa iḻi takaiyēṉ irukkiṉṟēṉē. 9.6

ammā eṉṟ’ ukant’ aḻaikkum ārva col kēḷātē = vēṟ’ oṉṟai kaṇiciyātē kāriyappāṭ’ aṟa ‘aiyā’ eṉṟu aḻaikkum premam vaḻintu puṟappaṭṭa collai kēḷātē aṇi cēr mārvam eṉ mārvatt’ -iṭai aḻunta taḻuvātē = ābharaṇaṅkaḷālē alaṅkṛtamāṉa tiru mārvai koṇṭu, ‘sugāḍhaṃ pariṣasvaje’ eṉṉumpaṭi, ekatattvam eṉṉumpaṭi taḻuvi muḻucātē mōvāt’ ucci = muḻuci anantaram ucciyai mōntu koḷḷātē kaimmāviṉ naṭai aṉṉa mel naṭaiyum =‘mattamātaṅgagāminam’ eṉṉumpaṭi amaint’ irukkiṟa naṭai aḻakum kamalam pōl mukamum kāṇātu = vikāsam cevvikku tāmarai oru pōliyāṉa tiru mukattai kāṇātu emmāṉai eṉ makaṉai = naṭai aḻakālē eṉṉai eḻutikkoṇṭa eṉ makaṉai iḻant’ iṭṭa iḻi takaiyēṉ irukkiṉṟēṉē = ippaṭi taṇṇiya ceyalai ceytakkāl muṭiyavum ākātē irukkavum vēṇumō nāṉ?

pūm maruvu naṟum kuñci puṉ caṭai āy puṉaintu pūntukil cēr alkul 
kāmar eḻil viḻal uṭuttu kalaṉ aṇiyāt’ aṅkaṅkaḷ aḻaku māṟi 
ēmaru tōḷ eṉ putalvaṉ yāṉ iṉṟu cela takka vaṉam tāṉ cērtal
tū maṟaiyīr itu takavō cumantiraṉē vaciṭṭaṉē collīr nīrē. 9.7

pūm maruvu naṟum kuñci puṉ caṭai āy puṉaintu = pū māṟātē iruppatāy, parimaḷattai puṟappaṭaviṭā-niṟkum tiru kuḻalai, manuṣyarkku pārkka oṇṇātapaṭi jaṭhaiyākki pūntukil cēr alkul kāmar eḻil viḻal uṭuttu = aṟupatiṉāyiram āṇṭu tēṭiṉa tiru pariyaṭṭaṅkaḷil nallavai ellām cātta kaṭava tiru araiyilē, kaṇṭār virumpumpaṭi viśvāmitrattai kayiṟāka muṟukki cātti kalaṉ aṇiyāt’ aṅkaṅkaḷ aḻaku māṟi = svābhāvikamāṉa aḻak’ oḻiya tiru ābharaṇaṅkaḷ cāttāmaiyālē attāl varum aḻakiṉṟiyē ēmaru tōḷ eṉ putalvaṉ = vighnam paṇṇiṉārai aḻiyacceytu abhiṣekam paṇṇa valla eṉ makaṉ yāṉ iṉṟu cela takka vaṉam tāṉ cērtal = aṟupatiṉāyiram āṇṭu bhogaṅkaḷai bhujittu vītarāgaṉāṉa nāṉ pōka kaṭava kāṭṭilē, sukumārarāy bhogayogyarāṉa tām pōkai tū maṟaiyīr itu takavō = ‘patiṃ viśvasya’ eṉṟu ōtiyirukkiṟa brāhmaṇarē! nīṅkaḷ itu collikōḷ; itu dharmamō? cumantiraṉē vaciṭṭaṉē collīr nīrē = rājadharmattai paḻacu aṟintu naṭatti pōnta sumantraṉē! collāy! i- vamśattukku guruvāy rājadharmaṅkaḷai upadeśittu pōrukiṟa śrīvasiṣṭha-bhagavānē! collāy.

poṉ peṟṟār eḻil vēta putalvaṉaiyum tampiyaiyum pūvai pōlum
miṉ paṟṟā nuṇ maruṅkul melliyal eṉ marukiyaiyum vaṉattil pōkki 
niṉ paṟṟ’ ām niṉ makaṉ mēl paḻi viḷaittiṭṭ’ eṉṉaiyum nīḷ vāṉil pōkka
eṉ peṟṟāy kaikēcī iru(m) nilattil iṉit’ āka irukkiṉṟāyē. 9.8

poṉ peṟṟār eḻil vēta putalvaṉaiyum tampiyaiyum = dhanyar eṉṟu ellārum collumpaṭi irukkiṟa upādhyāyarkaḷ kīḻē iruntu aḻakiya sakalavedaśāstraṅkaḷaiyum ōti irukkiṟa perumāḷaiyum, avarai allatu aṟiyāta tampiyāraiyum pūvai pōlummiṉ paṟṟā nuṇ maruṅkul melliyal eṉ marukiyaiyum = pūvai pōlē iruppāḷumāy, miṉṉukku opp’ āṉa iṭaiyai uṭaiyāḷumāy mṛdusvabhāvaiyumāṉa eṉ marumakaḷāṉa eṉ pirāṭṭiyaiyum vaṉattil pōkki = kāṭṭilē pōkaviṭṭu niṉ paṟṟ’ ām niṉ makaṉ mēl paḻi viḷaittiṭṭu = uṉṉai allatu vēṟ’ oruvarai tāy eṉṟ’ irāta perumāḷaiyum iḷaiya-perumāḷaiyum vanattilē pōkaviṭṭu śrībharatāḻvāṉ-mēlē ‘bhrātṛdrohi’ eṉkiṟa paḻiyai ēṟiṭṭu eṉṉaiyum nīḷ vāṉil pōkka eṉ peṟṟāy = i- ceyalkaḷ ellām ceytu nī peṟṟa prayojanam eṉ? iru(m) nilattil iṉit’ āka irukkiṉṟāyē = saṃsārasukham-ākiṟatu putrarkaḷōṭum bhartāvōṭum kūṭiyirukkaiāyttu; uṉakku putrarāṉa perumāḷai kāṭṭilē pōkki eṉṉaiyum svargattilē pōkkukaiyālē saṃsārasukham aḻakiyatāka anubhavikka kaṭavaiyiṟē!

muṉ oru nāḷ maḻu āḷi cilai vāṅki avaṉ tavattai muṟṟum ceṟṟāy 
uṉṉaiyum uṉ arumaiyaiyum uṉ mōyiṉ varuttamum oṉṟ’ āka koḷḷātu 
eṉṉaiyum eṉ mey uraiyum mey āka koṇṭu vaṉam pukka entāy 
niṉṉaiyē makaṉ āka peṟa peṟuvēṉ ēḻ piṟappum neṭum tōḷ vēntē. 9.9

muṉ oru nāḷ maḻu āḷi cilai vāṅki = muṉ oru kālattilē maḻuvai āyudhamāka uṭaiya śrī paraśurāmaṉ kaiyil śrī śārṅga tiru villai vāṅki avaṉ tavattai muṟṟum ceṟṟāy = avaṉ lokāntaraṅkaḷai prāpikka kaṭavatāka ārjitatapassai a- ampālē aḻittu pōkaṭṭāy uṉṉaiyum uṉ arumaiyaiyum = uṉ ślāghyataiyaiyum, ‘mahatā tapasā rāma’ eṉṟu nāṉ uṉṉai peṟa paṭṭa arumaiyaiyum uṉ mōyiṉ varuttamum oṉṟ’ āka koḷḷātu = ‘uṉṉai piriyil dhariyēṉ’ eṉṟu piṉ toṭarnta śrīkausalaiyār vyasanattaiyum oṉṟ’ āka koḷḷātu eṉṉaiyum eṉ mey uraiyum mey āka koṇṭu vaṉam pukka = uṉ pakkal eṉakk’ uṇṭāṉa bhāvabandhattai mey āka aṟiyātē, eṉṉai pitā eṉṟē niṉaittu, ‘neṭu nāḷ satyam colli pōntavaṉai nāṉ tōṉṟi asatyapratijñaṉ ākka oṇṇātu’ eṉṟu eṉ asatyattai satyam ākka vēṇum eṉṟu neñcilē koṇṭu kāṭēṟa pōṉa eṉ nāyaṉē! niṉṉaiyē makaṉ āka peṟa peṟuvēṉ ēḻ piṟappum neṭum tōḷ vēntē = anekajanmaṅkaḷ piṟantu, piṟanta janmam tōṟum nī eṉakku piḷḷaiyāy piṟakkumpaṭi peṟṟ’ uṭaiyēṉ āvēṉē. neṭum tōḷ vēntē = rakṣyavargattiṉ aḷav’ allāta kāval tuṭipp’ uṭaiya tōḷai uṭaiyavaṉē!

tēṉ naku mā malar kūntal kaucalaiyum cumittiraiyum cintai nōva 
kūṉ uruviṉ koṭum toḻuttai col kēṭṭa koṭiyavaḷ taṉ col koṇṭ’ iṉṟu   
kāṉakamē mika virumpi nī tuṟanta vaḷa(m) nakarai tuṟantu nāṉum
vāṉakamē mika virumpi pōkiṉṟēṉ maṉu kulattār taṅkaḷ kōvē. 9.10

tēṉ naku mā malar kūntal ityādi = tēṉai puṟappaṭuvikkiṟa malarōṭē kūṭiṉa mayirmuṭiyai uṭaiya śrīkau-salaiyārum sumitraiyārum neñcu nōva kūṉ uru ityādi = vaṭivil vakram pōlē neñcum vakramāy tiṇṇitāṉa kūṉiyuṭaiya vārttaiyai kēṭṭa kaikeyiyuṭaiya vārttaiyilē akappaṭṭu kāṉakamē mika virumpi nī tuṟanta vaḷa(m) nakarai tuṟantu = ‘nāṉ pōka coṉṉēṉ’ eṉṉumattaiyē koṇṭu oruvarukkum sañcarikka aritāṉa kāṭṭai virumpi, tiru abhiṣekattukku alaṅkaritt’ irukkiṟa ūrai nī kaiviṭṭāy eṉṟu nāṉum tiru ayodhyaiyai tuṟantu vāṉakamē mika virumpi pōkiṉṟēṉ = nī illāta nagariyiṟē; attālē svargamē ākilum nī illāta ūrai viṭṭu pōkiṉṟēṉ maṉu kulattār taṅkaḷ kōvē = manukulodbhavaṉ āṉavaṉē.

ēr ārnta karu(m) neṭumāl irāmaṉ āy vaṉam pukka ataṉukk’ āṟṟā 
tār ārnta taṭa(m) varai tōḷ tayarataṉ tāṉ pulampiya a- pulampal taṉṉai 
kūr ārnta vēl valavaṉ kōḻiyar kōṉ kuṭai kulacēkaraṉ col ceyta 
cīr ārnta tamiḻ mālai ivai vallār tī neṟi kaṇ cellār tāmē. 9.11

nigamattil ēr ārnta karu(m) neṭumāl ityādi = ellā prakārattālum pūrṇaṉāy, sarvādhikaṉāṉa sarveśvaraṉ karmavaśyarōṭē itarasajātīyaṉāy vant’ avatarittu, ‘karmavaśyarum pōka takāta kāṭṭil pukkāṉ’ eṉṟatukku āṟṟa māṭṭātu tār ārnta ityādi = aṟupatiṉāyiram āṇṭu rājyam paṇṇukaiyālē mālai māṟāta, tiṇṇitāṉa, malai pōlē tōḷai uṭaiya cakravarti pralāpitta pācurattai kūr ārnta ityādi = kūrmai mikka vēlai uṭaiyarumāy, uṟaiyūrkku niyāmakarumāy, aiśvarya-prakāśakamāṉa veṇkoṟṟakkuṭaiyai uṭaiyarumāṉa kulaśekhara perumāḷ aruḷicceyta cīr ārnta tamiḻ mālai ivai vallār = ‘pāṭhye geye ca madhuraṃ’ eṉṟu ivai pūrṇamāṉa tamiḻ toṭai vallavarkaḷ tī neṟi kaṇ cellār tāmē = bhagavadviṣayattai kāṟkaṭaikkoṇṭu viṣayapravaṇar ākārkaḷ.

DECADE 10: am kaṇ neṭu(m) matiḷ 

avatārikai – anādikālam tām iḻanta iḻavai, devaki deviyār peṟṟuvaittum kṛṣṇaṉuṭaiya bālaceṣṭitaṅkaḷai anubhavikka peṟātē iḻantavaḷ pācurattālē pēciṉār ‘ālai nīḷ karumpil’; ‘maṉṉu pukaḻ’il śrīkausalaiyār peṟṟa pēṟṟai anubhavittār; bālyāvasthaiyilē ellām anubhavittu prāptayauvanar āṉavāṟē anubhavikka peṟātē iḻanta cakravarti ōpāti tamakku prāpti uṇṭākaiyālē avaṉ pācurattālē tam iḻavai pēciṉār ‘vaḷ tāḷ’il; i- tirumoḻiyil kīḻ piṟanta iḻavukaḷ ellām tīra, cakravarti tiru makaṉ nityavāsam paṇṇukiṟa tiruccitrakūṭam-ākiṟa tiru patiyilē tiru avatāram toṭaṅki anta avatāravṛttāntattai śrīvālmīkibhagavān pēci anubhavittā pōlē, tammuṭaiya jñānavaiśadyattālē samakālattil pōlē anubhavikkiṟār.

am kaṇ neṭu(m) matiḷ puṭai cūḻ ayōtti eṉṉum aṇi nakaratt’ ulak’ aṉaittum viḷakkum cōti  
vem katirōṉ kulattukk’ ōr viḷakku āy tōṉṟi viṇ muḻutum uyakkoṇṭa vīraṉ taṉṉai 
cem kaṇ neṭum karu mukilai irāmaṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
eṅkaḷ taṉi mutalvaṉai emperumāṉ taṉṉai eṉṟu-kolō kaṇ kuḷira kāṇum nāḷē. 10.1

avatārikai – mutal pāṭṭu. devarkaḷ ellārum kṛtārthar āmpaṭi vantu tiru avatāram paṇṇiṉapaṭi collukiṟatu.am kaṇ ityādi = bhogyabhogopakaraṇabhogasthānaṅkaḷai uṭaittāy, ākāśāvakāśam ellām tāṉē āmpaṭi nimirnta matiḷālē cūḻappaṭṭa ayodhyai. ‘ayodhyā’ eṉṟum, ‘aparājitā’ eṉṟum collappaṭukiṟa paramapadam pōlē śatrukkaḷukku kaṇicikka oṇṇāta ūr. eṉṉum = paramapadam pōlē cilar aṟintu cilar aṟiyāt’ irukkai aṉṟikkē, sarvalokaprasiddhamāy irukkai  aṇi nakarattu = alaṅkāraṅkaḷāl kuṟaiv’ aṟṟa ūr eṉṉutal ulak’ aṉaittum viḷakkum cōti = sarvalokaṅkaḷaiyum taṉ tejassālē ‘nārāyaṇa paro jyotiḥ’ eṉkiṟapaṭiyē, parañjyotissāy uḷḷatu vem katirōṉ ityādi = jagattil andhakāram ellām nīkka kaṭava ādityaṉ vaṃśattilē, avaṉai pōlē iravu kalacātē advitīyamāṉa tejassāy vant’ utittu viṇ muḻutum uyakkoṇṭa vīraṉ taṉṉai = taṉ vīryaguṇattālē devajātiyai aṭaiya ujjīvippittavaṉai cem kaṇ neṭum karum mukilai = devajātiyē aṉṟikkē jagattai aṭaiya rakṣippatāka, kaṭalil maṇalē śeṣamāka parukiṉa kāḷameghattiṉ uṭaiya vaṭivaiyum sarveśvaratva-lakṣaṇamāṉa puṇḍarīkākṣatvattaiyum uṭaiyavaṉē irāmaṉ taṉṉai = vaṭiv’ aḻakālum kaṇ aḻakālum abhirāmataiyālum anukūlapratikūla-vibhāgam iṉṟiyē tōṟpikkumavaṉai. kīḻil ‘vīraṉ’ eṉkiṟatai iṅkum anvayikka kaṭavatu. ‘satyena’ ityādivat. tillai nakar tiruccitrakūṭam taṉ uḷ = a- avatārattil samakālattil anubhavikka peṟāta iḻavu tīra, piṟpaṭṭa kālattil uḷḷārkkum utavalāmpaṭi sannihitaṉ-āṉavaṉai eṅkaḷ taṉi mutalvaṉai = a- kālattil anubhavikka peṟāta eṅkaḷai ujjīvippikkaikku opp’ illāta kāraṇabhūtaṉ-āṉavaṉai emperumāṉ taṉṉai = vakutta śeṣiāṉavaṉai eṉṟu-kolō kaṇ kuḷira kāṇum nāḷē = ‘inta rājyadhurandharataiyilē akappaṭṭirukkiṟa nāṉ, aṉṟu avaṉai kāṇa peṟātē viṭāytta kaṇkaḷ-āṉavai kaṇṭu, viṭāy tīrntu kaṇ paṭaitta prayojanam peṟal āvatu eṉṟō?’ eṉkiṟār, ‘eṉṟu kolō’ eṉṟu kālattiṟku oru avadhi peṟṟār-ākil, iṉṟu kaṇṭatōṭu okkum kiṭīr.

vant’ etirnta tāṭakai taṉ urattai kīṟi varu kuruti poḻitara val kaṇai oṉṟ’ ēvi 
mantiram koḷ maṟai muṉivaṉ vēḷvi kāttu val arakkar uyir uṇṭa maintaṉ kāṇmiṉ 
cem taḷirvāy malar nakai cēr ceḻum taṇ cōlai tillai nakar tiruccitrakūṭam taṉ uḷ 
antaṇarkaḷ oru mū āyiravar ētta aṇi maṇi ācaṉatt’ irunta ammāṉ tāṉē. 10.2

avatārikai – iraṇṭām pāṭṭu. vant’ etirnta – rākṣasavadhattukk’ ellām aṭiyākavum, ṛṣiyuṭaiya abhimatam talaikkaṭṭukaikkum tāḍakātāḍakeyarai nirasittapaṭi collukiṟatu.

vant’ etirnta tāṭakai = tāṉ mikaittu vantu mēliṭṭa tāḍakai; nikṛtikku opp’ illātavaḷ. ‘taṉ nikar oṉṟ’ illāta’ tāṭakai’ iṟē. taṉ urattai kīṟi = perumāḷ pakkal pollāṅku niṉaitta neñcai malai piḷantā pōlē piḷantu varu kuruti poḻi-tara = cempāṭṭu taraiyilē malaiyaruvi viḻuntā pōlē rudhiram vantu koḻikka val kaṇai oṉṟ’ ēvi = valikku opp’ illāta tiru carattai naṭatti mantiram koḷ maṟai muṉivaṉ = ṛṣi tuṇukku tuṇukk’ eṉṉātapaṭi nirbhayaṉāy taṉṉuṭaiya anuṣṭhānaṅkaḷ ellām aṭaivē anuṣṭhittu yāgattai talaikkaṭṭumpaṭi paṇṇi val arakkar uyir uṇṭa = yajñavighnarāṉa mārīcasubāhukkaḷai muṭitta piḷḷaittaṉattai uṭaiyavaṉē. ‘mārīcaṉ paṭṭāṉō?’ eṉṉil – piṉṉai irunta iruppu mṛtaprāyam eṉṟu karuttu. cem taḷir vāy malar nakai cēr = civanta taḷirkaḷ naṭuvē vikasiyā-niṉṟuḷḷa puṣpaṅkaḷai uṭaittāy darśanīyamāy śramaharamāṉa cōlaiyālē alaṅkṛtamāṉa ūrilē antaṇarkaḷ oru mū āyiravar = ananyaprayojanarāṉa brāhmaṇar mū āyiram pēr ētta = tiraṇṭu maṅgaḷāśāsanam paṇṇa aṇi maṇi ācaṉatt’ irunta = ‘kōpp’ uṭaiya cīriya ciṅkācaṉam’ eṉṉumpaṭiyē mahārghaṅkaḷāṉa ratnaṅkaḷai uṭaittāṉa simhāsanattilē taṉ mēṉmai tōṟṟa irunta sarveśvaraṉ kiṭīr eṉkiṟār.

ce(m) vari nal karu(m) neṭum kaṇ cītaikk’ āki ciṉa viṭaiyōṉ cilai iṟuttu maḻu vāḷēnti 
ve(m) vari nal cilai vāṅki veṉṟi koṇṭu vēl vēntar pakai taṭinta vīraṉ taṉṉai 
tevvar añca neṭum puricai uyarnta pāṅkar tillai nakar tiruccitrakūṭam taṉ uḷ 
evv’ ari vem cilai taṭa kai irāmaṉ taṉṉai iṟaiñcuvār iṇai aṭiyē iṟaiñciṉēṉē. 10.3

avatārikai – mūṉṟām pāṭṭu. ce vari nal – pirāṭṭiyārōṭṭai kalavikku virodhiyai pōkkiṉa paṭi collukiṟatu.

cem vari ityādi = ‘asitekṣaṇā’ eṉkiṟapaṭiyē kaṇ aḻakilē tōṟṟu, ciṉattai uṭaiya ṛṣabhattai taṉakku vāhanamāka uṭaiya rudraṉuṭaiya villāy oruvarāl kiṭṭa oṇṇātē irukkiṟa villai anāyāsena muṟittu, a- ceyalālē tōṟṟa pirāṭṭiyai tirumaṇam puṇarntu eḻuntaruḷā-niṟka, vaḻiyilē vantu tōṟṟiṉa taṉ krauryattukku takka maḻuv’ ākiya āyudhattai uṭaiya śrīparaśurāmāḻvāṉuṭaiya vemmaiyai uṭaittāy darśanīyamāṉa villai vāṅki, avaṉai veṉṟu, tāṉ tiru avatāram paṇṇiṉa kṣatriyakulattukku pakai tīrtta vīrattai uṭaiyavaṉai tevvar añca neṭum puricai ityādi = śatrukkaḷ añcumpaṭiyāṉa uyarnta matiḷaiyum aṭṭālaikaḷaiyum uṭaittāṉa ūrilē vartikkiṟa evv’ ari ityādi = ‘avaṣṭabhya mahaddhanuḥ’ eṉṟu, vēṟ’ oruttarāl aṭakki āḷa oṇṇātē kāṇavē pratipakṣam muṭiyumpaṭiyāṉa śrīśārṅgattai uṭaiya cakravarti tiru makaṉai iṟaiñcuvār iṇai aṭiyē = cakravarti tiru makaṉuṭaiya vīrattukkum aḻakukkum tōṟṟirukkum śrīvaiṣṇavarkaḷukku tōṟṟu avarkaḷ tiruvaṭikaḷilē iṟaiñciṉēṉē = śrībharatāḻvāṉ guṇaṅkaḷukku tōṟṟa śrīśatrughnāḻvāṉai pōlē.

tott’ alar pūm curi kuḻal kaikēci collāl tol nakaram tuṟantu tuṟai kaṅkai taṉṉai 
patti uṭai kukaṉ kaṭatta vaṉam pōy pukku parataṉukku pātukamum aracum īntu 
cittirakūṭatt’ iruntāṉ taṉṉai iṉṟu tillai nakar tiruccitrakūṭam taṉ uḷ 
ettaṉaiyum kaṇ kuḷira kāṇa peṟṟa iru(m) nilattārkk’ imaiyavar nēr ovvār tāmē. 10.4

tott’ alar = kottu kottāka alarukiṟa pūkkaḷai uṭaiya curuṇṭu aḻakiyatāṉa kuḻalai uṭaiya kaikeyi; ittāl taṉ oppaṉaiyālum aḻakālum cakravartiyai tāṉ iṭṭa vaḻakkāmpaṭi paṇṇi bhramippikka vallaḷāṉa kaikēci collāl = cakravarti vāy tiṟakka māṭṭāt’ irukka, ‘piḷḷāy! uṅkaḷ aiyar, uṉṉai kāṭṭēṟa pōka collā-niṉṟār’ eṉṟu kaikeyi coṉṉa vārttaiyālē tol ṉakaram tuṟantu = tol nakaram tuṟantu kulakramāgatamāy varukiṟa paṭaivīṭṭai sanyasittu; ivaḷ coṉṉāḷ eṉṟu pōkaikku prāpti illāmaiyai kāṭṭukiṟatutuṟai kaṅkai taṉṉai = gaṅgaiyiṉ tuṟai taṉṉai patti uṭai kukaṉ kaṭatta = tampimārai kāṭṭilum snehattai uṭaiyaṉāy, piriyil dhariyātapaṭiyāy, perumāḷ niyamikkaiyālē niṉṟavaṉumāy, śrībharatāḻvāṉaiyum kūṭa acirkkumpaṭiyāṉa śrīguha perumāḷ gaṅgaiyai kaṭatta vaṉam pōy pukku = manuṣyasañcāram iṉṟikkē duṣṭamṛgaṅkaḷēyāṉa kāṭṭilē pōy pukku parataṉukku pātukamum aracum īntu cittirakūṭatt’ iruntāṉ taṉṉai = citrakūṭattilē eḻuntaruḷi irukkiṟa iruppu tāṉ kāṇa peṟātē piṟpaṭṭārkkum iḻavu tīra, sarvakālattilum anubhavikkaikkāka tiruccittirakūṭattilē vartik-kiṟavaṉai ettaṉaiyum kaṇ kuḷira= ivaṉai kāṇa peṟātē viṭāytta kaṇ kuḷirumpaṭi kāṇa peṟṟa = kēṭṭē pōkai aṉṟikkē kaṇṭu anubhavikka peṟṟa iru nilattārkku= ukant’ aruḷiṉa deśaṅkaḷai uṭaiya ślāghyamāṉa bhūmiyil uḷḷārkku imaiyavar nēr ovvār = ‘sadā paśyanti’ paṇṇi irukkaiyē svabhāvamāṉa nityasūrikaḷum ovvār. iṅku, kaṇṇukku viṣayam puṟampē uṇṭāyirukka ceytē, attai tyajittu kāṇkiṟavarkaḷ; avarkaḷ yātraiyāka irukkiṟavarkaḷiṟē.

vali vaṇakku varai neṭum tōḷ virātai koṉṟu vaṇ ṭamiḻ mā muṉi koṭutta vari vil vāṅki 
kalai vaṇakku nōkk’ arakki mūkkai nīkki karaṉōṭu tūṭaṇaṉ taṉ uyirai vāṅki 
cilai vaṇakki māṉ mariya eytāṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
talai vaṇakki kai kūppi ētta vallār tiritalāl tavam uṭaitt’ itaraṇi tāṉē. 10.5

vali vaṇakku = etirikaḷ valimaiyai tōṟpikka kaṭavatāy, malai pōlē tiṇṇiyatāṉa tōḷkaḷai uṭaiya virādhaṉai koṉṟu vaḷ ṭamiḻ mā muṉi koṭutta = agastyaṉ koṭutta darśanīyamāṉa villai vāṅki kalai vaṇakku nōkk’ arakki = kalai nōkkai tōṟpikkumpaṭiyāṉa nōkkai uṭaiya śūrpaṇakhiyuṭaiya mūkkai vāṅki nīkki karaṉōṭu tūṭaṇaṉ taṉ uyirai vāṅki = ivaḷuṭaiya rūpavairūpyam kaṇṭu poṟukka māṭṭātē vanta kharadūṣaṇarkaḷ prāṇaṉkaḷ harittu cilai vaṇakki māṉ mariya = atu kēṭṭu poṟāta rāvaṇaṉālē preritaṉāy vanta mārīcaṉāṉa māyāmṛgattai eytu koṉṟavaṉai tillai nakar ityādi = akkālattil kāṇa peṟāta iḻav’ ellām tīra talai uṇṭāṉa prayojanam peṟa toḻutu, vāy uṇṭāṉa prayojanam peṟa ētta vallār tiritalāl tavam uṭaitt’ i- taraṇi tāṉē = ivarkaḷuṭaiya sañcārattukku viṣayam-ākaiyālē bhūmiyāṉatu bhāgyattai uṭaiyatu.

taṉam maruvu vaitēki piriyal uṟṟu taḷarv’ eyti caṭāyuvai vaikuntatt’ ēṟṟi 
vaṉam maruvu kavi aracaṉ kātal koṇṭu vāliyai koṉṟ’ ilaṅkai nakar arakkar kōmāṉ 
ciṉam aṭaṅka mārutiyāl cuṭuvittāṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
iṉit’ amarnta ammāṉai irāmaṉ taṉṉai ēttuvār iṇai aṭiyē ēttiṉēṉē. 10.6

taṉam maruvu = tirumulai taṭattiṉ aḻakālum ābhijātyattālum piriya takāta pirāṭṭi pirivālē perumāḷ tam aḷavil nōvuppaṭṭu, pirāṭṭikkāka rāvaṇaṉōṭē yuddham paṇṇi prāṇaṉaiviṭṭa periyavuṭaiyārai paramapadatt’ ēṟa pōkaviṭṭu. ‘taṉa maruvu vaitēki’ eṉṟu ‘viṣṇoḥ śrīḥ’ eṉkiṟapaṭiyē, perumāḷukku dhanamāṉa pirāṭṭi eṉṟumām. vaṉam maruvu kavi aracaṉ = vālikku añci kāṭṭilē maṟaintu kiṭakkiṟa kuraṅkukaḷukku rājāvāṉa sugrīvaṉai snehapūrvakamāka kāṭcikoṇṭu, avarkkāka atibalaparākramaṉāṉa vāliyai nirasittu ilaṅkai nakar = laṅkaikku nirvāhakaṉ eṉṟum rākṣaseśvaraṉ eṉṟum mohitt’ irukkiṟavaṉuṭaiya abhimānamum, cīṟṟamum aṭaṅkumpaṭi, tiruvaṭi vālilē neruppai iṭṭu cuṭuvittāṉai tillai nakar ityādi = a- kālattil anubhavikka peṟṟilōm eṉṉum iḻavu tīra iṅkē nityasannihitaṉāy vartikkiṟa sarveśvaraṉāṉa cakravarti tiru makaṉai ēttuvār = avaṉuṭaiya vaṭiv’ aḻakilum saulabhyattilum īṭupaṭṭu ēttumavarkaḷ tiruvaṭikaḷai ēttiṉēṉē.

kurai kaṭalai aṭal ampāl maṟuka eytu kulai kaṭṭi maṟu karaiyai ataṉāl ēṟi
eri neṭu(m) vēl arakkaroṭum ilaṅkai vēntaṉ iṉ uyir koṇṭ’ avaṉ tampikk’ aracum īntu
tirumakaḷōṭ’ iṉit’ amarnta celvaṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ
arac’ amarntāṉ aṭi cūṭum aracai allāl arac’ āka eṇṇēṉ maṟṟ’ aracu tāṉē. 10.7

kurai kaṭalai = ghoṣattai uṭaittāṉa kaṭalai, śatrukkaḷ eṉṟāl eppōtō eṉṟu mēlviḻa kaṭavatāṉa ampaiviṭṭu maṟukumpaṭiyāka eytu kulai kaṭṭi = añciṉa kaṭal-āṉatu eṉ mēlē tūrttu koḷvīr eṉṉa, atiṉ-mēlē malaikaḷai iṭṭu tūrttu vaḻi ceytu anta karaiyilē pōy eri neṭu vēl = śatrukkaḷai erikka kaṭavatāy neṭitāṉa vēlai uṭaiya rākṣasarōṭē, laṅkādhipatiyāṉa rāvaṇaṉai avaṉ ukanta prāṇaṉai harittu, avaṉ tampikku rājyattai koṭuttu, pirāṭṭiyōṭē kūṭa, pirinta piriv’ ellām maṟakkumpaṭi iṉitu amarnt’ aruḷiya aiśvaryam uṭaiyavaṉ taṉṉai tillai nakar ityādi = rājyam paṇṇiyirukkiṟavaṉ tiruvaṭikaḷai cūṭukaiākiṟa rājyam oḻiya atukk’ etir taṭṭāka svātantryattai pārkkum rājyattai rājyamāka eṇṇēṉ.

am poṉ neṭu(m) maṇi māṭa(m) ayōtti eyti arac’ eyti akattiyaṉ vāy tāṉ muṉ koṉṟāṉ 
taṉ perum tol katai kēṭṭu mitilai celvi ulak’ uyya tiru vayiṟu vāytta makkaḷ 
cem pavaḷa tiraḷ vāy taṉ caritai kēṭṭāṉ tillai nakar tiruccitrakūṭam taṉ uḷ 
emperumāṉ taṉ caritai ceviyāl kaṇṇāl parukuvōm iṉ amutam matiyōm aṉṟē. 10.8

am poṉ = tiru abhiṣekattukku īṭāka alaṅkarittu darśanīyamāy, ōkkattai uṭaittāy, nalla ratnaṅkaḷālē camaikkappaṭṭa māṭaṅkaḷai uṭaiya tiru ayodhyaiyilē jagat ellām ukakkumpaṭi mīṇṭu eḻuntaruḷi pukuntu arac’ eyti = ‘rājyaṃ punaravāptavān’ eṉṉumpaṭiyē jagat ellām vāḻumpaṭi sāmrājyattilē adhikarittu akattiyaṉ = vēṟu kṛtyāṃśam illāmaiyālē pōtupōkkāka tāṉ muṉ koṉṟa rāvaṇaṉuṭaiya pūrvavṛttāntaṅkaḷai aṭaiya agastyabhagavān viṇṇappam ceyya kēṭṭu mitilai celvi ityādi = śrījanakarājaṉ tirumakaḷ, jagattai aṭaiya ujjīvikkumpaṭi peṟṟa kuśalavarkaḷ pēca, tammuṭaiya vṛttamāṉa śrīrāmāyaṇakathaiyai kēṭṭ’ aruḷiṉavar. iṉṟu tiruccitrakūṭattilē nityavāsam paṇṇukiṟa, eṉṉuṭaiya nāthaṉuṭaiya vṛttāntattai tiruvaṭiyai pōlē sarvendriyaṅkaḷālum anubhavikka peṟṟa nām, devajāti anubhavikkiṟa amṛtattai oṉṟ’ āka matiyōmē.

ceṟi tava campukaṉ taṉṉai ceṉṟu koṉṟu ceḻum maṟaiyōṉ uyir mīṭṭu tavattōṉ īnta 
niṟai maṇi pūṇ aṇiyum koṇṭ’ ilavaṇaṉ taṉṉai tampiyāl vāṉ ēṟṟi muṉivaṉ vēṇṭa 
tiṟal viḷaṅkum ilakkumaṉai pirintāṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
uṟaivāṉai maṟavāta uḷḷam taṉṉai uṭaiyōm maṟṟ’ uṟu tuyaram aṭaiyōm aṉṟē. 10.9

ceṟi tava campukaṉ = mikka tapassai uṭaiyavaṉāy śūdraṉāṉa jaṃbukaṉai talai aṟuttu ceḻum maṟaiyōṉ uyir mīṭṭu =vilakṣaṇaṉāṉa brāhmaṇaṉuṭaiya putraṉ prāṇaṉai mīṭṭu, agastyabhagavān koṭutta peru vilaiyāṉa hārattaiyum cātti aruḷi, tiru ayodhyaiyilē pukuntu, lavaṇāsuraṉai śrīśatrughnāḻvāṉai iṭuvittu vīrasvargattilē kuṭiyēṟṟuvittu muṉivaṉ ityādi = dūrvāsāviṉuṭaiya śāpattālē ‘dvitīyaṃ me’ntarātmānam’ eṉkiṟapaṭiyē, tammuṭaiya prāṇabhūtarāṉa iḷaiyaperumāḷukku viṭai koṭuttu, appaṭippaṭṭa taṉṉai piṉpuḷḷār kāṇa peṟāta iḻavu tīra tiruccitrakūṭattilē nityavāsam paṇṇukiṟavaṉai maṟavāta uḷḷam taṉṉai uṭaiyōm = ippaṭippaṭṭa saulabhyattai anavaratabhāvanai paṇṇi irukkiṟa namakku ‘emperumāṉai anubhavikka peṟṟilōm’ eṉkiṟa iḻavu iṉi illai.

aṉṟu carācaraṅkaḷai vaikuntatt’ ēṟṟi aṭal arava pakai ēṟi acurar tammai  
veṉṟ’ ilaṅku maṇi neṭum tōḷ nāṉkum tōṉṟa viṇ muḻutum etir vara taṉ tāmam mēvi 
ceṉṟ’ iṉitu vīṟṟirunta ammāṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
eṉṟum niṉṟāṉ avaṉ ivaṉ eṉṟ’ ētti nāḷum iṟaiñcumiṉō eppoḻutum toṇṭīr nīrē. 10.10

aṉṟu carācaraṅkaḷai = ‘api vṛkṣāḥ parimlānāḥ’ eṉṟu vyatirekattilē avai paṭṭatu aṟint’ aruḷukaiyālē, ‘nocchvasat tad ayodhyāyāṃ susūkṣmam api dṛśyate tiryagyonigatāś cānye sarve rāmam anuvratāḥ’ eṉkiṟapaṭiyē, iḷaiyaperumāḷ ōpāti paramapadattukku pōkaviṭṭu aṭal arava pakai ēṟi = sarpajātikku janmaśatruvāṉa periyatiruvaṭiyai mēṟkoṇṭu, asuravargattai veṉṟu anta vīraśrī viḷaṅkukiṟa tiru tōḷkaḷ nālōṭumkūṭa aṅk’ uḷḷār ukakkumpaṭi eḻuntaruḷi, paramapadattilē pōy pukku, taṉ mēṉmai ellām tōṟṟumpaṭiyāṉa īśvaraṉai tillai nakar ityādi = a- iruppil oṉṟum kuṟaiyāmē kālatattvam uḷḷataṉaiyum iṅkē namakkāka nityavāsam paṇṇumavaṉai. ananyaprayojanarāṉa nīṅkaḷ avaṉai āśrayittu kṛtārthar ākuṅkōḷ.

tillai nakar tiruccitrakūṭam taṉ uḷ tiṟal viḷaṅku mārutiyōṭ’ amarntāṉ taṉṉai 
ellai il cīr tayarataṉ taṉ makaṉ āy tōṉṟiṟṟ’ atu mutal ā taṉ ulakam pukkat’ īṟ’ ā 
kol iyalum paṭai tāṉai koṟṟa(m) oḷ vāḷ kōḻiyar kōṉ kuṭai kulacēkaraṉ col ceyta 
nal iyal iṉ tamiḻ mālai pattum vallār nalam tikaḻ nāraṇaṉ aṭi kīḻ naṇṇuvārē. 10.11

nigamattil tillai nakar ityādi = ‘bhāvo nānyatra gacchati’  eṉṟu ‘aṅku pōkēṉ’ eṉṟa tiruvaṭiyai viṭa māṭṭāmē iṅkē vantu nityavāsam paṇṇukiṟavaṉai ellai il cīr ityādi = bahuguṇaṉāṉa cakravartikku, ‘pitaraṃ rocayāmāsa’ eṉṟu piḷḷaiyāy piṟantatu toṭakkamāka paramapadam pukkatu muṭivāka uṇṭāṉa śrīrāmāyaṇakathaiyai kol iyalum paṭai tāṉai = kolaiyai muyalā-niṉṟa vēlai uṭaiya paṭaiyai uṭaiyarāy koṟṟa oḷ vāḷ = veṟṟiyaiyum aḻakaiyum uṭaiya vāḷai uṭaiya kōḻiyar kōṉ =  kōḻiyarkku kōṉ. kōḻi – uṟaiyūr. cōḻarkku rājāāṉavar kuṭai kulacēkaraṉ col ceyta = veṇkoṟṟakkuṭaiyai uṭaiyarāṉa śrīkulaśekhara perumāḷ aruḷicceyta nal iyaliṉ tamiḻ mālai pattum vallār = aḻakiya iyalai uṭaiya tamiḻ mālai pattum vallār nalam tikaḻ nāraṇaṉ aṭi kīḻ naṇṇuvārē = paramapadattilē viḷaṅkā-niṉṟuḷḷa sarveśvaraṉ tiruvaṭikaḷai kiṭṭa peṟuvārkaḷ.

Leave a Reply