Text input by Subhadra Sanath
Periyavāccāṉ piḷḷai aruḷicceyta nigamanappaṭi
śrīmatkṛṣṇa samāhvāya namo yāmuānasūnave |
yatkaṭākṣaikalaṣyāṇām sulabh śrīdharaḥ sadā ||
Tirumantraprakaraṇaṃ
tirumantram eṭṭu tiruvakṣaramāy, mūṉṟu patamāyirukkum, eṅṅaṉēyeṉṉil: “ōm( oṃ ) ” eṉṟum, “nama:( namaḥ) ” eṉṟum,” “nārāyaṇāya ( nārāyaṇāya)” eṉṟum mūṉṟu patamāyirukkum. atil mutal patam ekākṣaramāṉa praṇavaṃ. itu akārameṉṟum , ukārameṉṟum , makārameṉṟum mūṉṟu tiruvakṣaramāy mūṉṟu patamāyirukkum. iraṇṭām patamāṉa namas, ‘ na’ eṉṟum ‘ maḥ’ eṉṟum iraṇṭu tiruvakṣaramāy iraṇṭu patamāyirukkum. mūṉṟām padamāṉa ‘ nārāyaṇāya’ patam añcu tiruvakṣaramāy, ‘ nāra’ eṉṟum, ‘ ayana’ eṉṟum, iraṇṭu patamāy , mēl ‘āya’ eṉṟu caturthīyāyirukkum.
empērumāṉuṭaya sarvarakṣakatvamum, samastakalyāṇaguṇātmakatvamum, sarvaśeṣitvamum , śriyaḥ patitvamum ivai akārārtham. anyaśeṣatvanivṛttiyum, bhagavadananyārhaśeṣatvamum ukārārtham. ātmāviṉuṭaya jñānānandatvamum, jñānaguṇakatvamum, nityatvamum, aṇutvamum, ekarūpatvamum, svasmaisvayaṃprakāśatvamum, prakṛteḥ paratvamum ivai makārārtham svāhaṃkāramamakāranivṛttiyum, nityavṛttamāṉa svarūpattiṉuṭaiya atyantapāratantryamum, pāratantraya parākāṣṭhaiyāṉa tadīyaśeṣatvamum , paratantraṉukku anurūpamāṉa upāyatvamum ivai nama: padārtham. cetanācetanaṅkaḷiṉuṭaiya nityatvamum, avaṟṟiṉuṭaiya samūhatvamum, samūhāsaṃkhyātatvamum ivai nārāyaṇa śabdārtham. īśvaraṉuṭaiya dhārakatvamum, vyāpakatvamum, niyantṛtvamum, sarvavidhabandhutvamum, prāpyatvamum, prāpakatvamum, sakalajagatkāraṇatvamum ivai ayana śabdārtham. nityakaiṅkarya prārthaṉai āya śabdārtham.
emperumāṉaiyoḻiya rakṣakāntara pratipatti naṭaiyāṭiṟṟākil akārārthaṃ neñcil paṭṭatillaiyākakkaṭavatu. anyaśeṣatvaṃ naṭaiyāṭiṟṟākil ukārārthaṃ neñcil paṭṭatillaiyākakkaṭavatu. anātmāvāṉa dehattil ātmabuddhi naṭaiyāṭiṟṟākil makārārthaṃ neñcil paṭṭatillaiyākakkaṭavatu. svasvātantrayamum, svarakṣaṇa pratipattiyum, śrīvaiṣṇava samabuddhiyum, upāyāntaramum naṭaiyāṭiṟṟākil namas śabdārthaṃ neñcil paṭṭatillaiyākakkaṭavatu. īśvaraśarīrabhūtarāṉa cetanācetanaṅkaḷōṭē rāgadveṣaṃ naṭaiyāṭiṟṟākil nāra śabdārthaṃ neñcil paṭṭatillaiyākakkaṭavatu. abandhukkaḷ pakkalilē bandhutvapratipatti naṭaiyāṭiṟṟākil ayana śabdārthaṃ neñcil paṭṭatillaiyākakkaṭavatu. abhogyamāṉa śabdādi viṣayaṅkaḷilē bhogyatābuddhi naṭaiyāṭiṟṟukil āya śabdārthaṃ neñcil paṭṭatillaiyākakkaṭavatu.
tirumantirattukku tātparyārthamētu? vākyārthamētu? pradhānārthamētu? anusandhānārthamētu? eṉṉil : tātparyārthaṃ – sakalavedaśāstraruciparigagṛhītam.
vākyārthaṃ:- prāpyasvarūpanirūpaṇam.
pradhānārthaṃ:- ātmasvarūpanirupaṇam,
anusandhānārthaṃ:- saṃbaṃdhānusandhānam. saṃbaṃdhamēteṉṉil:- akārapadattālē pitā-putra saṃbaṃdhaṃ colli, ” ava – rakṣaṇe” eṉkiṟa dhātuviṉālē rakṣya-rakṣaka saṃbaṃdhaṃ colli, lupta caturthīyālē śeṣī-śeṣa saṃbaṃdhaṃ colli, ukāra padattālē bhartṛ -bhāryā saṃbaṃdhaṃ colli, makāra padattālē jñātṛ -jñeya saṃbaṃdhaṃ colli, namaḥ padattālē sva- svāmī saṃbaṃdhaṃcolli, nāra padattālē śarīra – śarīri saṃbaṃdhaṃ colli, ayana padattālē ādhāra – ādheya saṃbaṃdhaṃ colli, āya padattālē bhoktṛ – bhogya saṃbaṃdhaṃ colli, āka tirumantarattāl navavidasaṃbaṃdhaṃ collit talaikkaṭṭukiṟatu.
Dvayaprakaraṇaṃ
tvayam iraṇṭu vākyamāy, āṟu patamāy, pattarttamāy, irupattañcu tiruvakṣaramāyirukkum. atil pūrvavākyaṃ patiṉañcu tiruvakṣāmāy, uttaravākyaṃ pattut tiruvakṣaramāy irukkum. eṅṅaṉēyeṉṉil: “śrīmannārāyaṇacaraṇau caraṇam prapatyē( śrīmannārāyaṇacaraṇau śaraṇaṃ prapadye)’ eṉṟum, “śrīmatē nārāyaṇāya nama:( śrīmate nārāyaṇāya namaḥ)” eṉṟum iraṇṭu vākyamāyirukkum. ”śrīmannārāyaṇacaraṇau (śrīmannārāyaṇa -caraṇau)” eṉṟum, ” caraṇam( śaraṇaṃ)” eṉṟum, ”prapatyē( prapadye)” eṉṟum, ”śrīmatē( śrīmate) ” eṉṟum, “nārāyaṇāya( nārāyaṇāya)”veṉṟum, “nama:( namaḥ)” eṉṟum āṟu patamāy, “śrī( śrī)” eṉṟum, “man( man) ‘ eṉṟum, ”nārāyaṇa( nārāyaṇa)” eṉṟum, “caraṇēḷa( caraṇau)” eṉṟum, “caraṇam( śaraṇaṃ)”eṉṟum, ” prapatyē( prapadye) ” eṉṟum, “śrīmatē( śrīmate)” eṉṟum, “nārāyaṇa( nārāyaṇa)” veṉṟum, “āya( āya)” veṉṟum, ” nama:( namaḥ)” eṉṟum, pattu arttamāyirukkum. ‘ śrī’ eṉkaiyālē emperumāṉukkē maṟakkavoṇṇāta periya pirāṭṭiyāruṭaiya puruṣakāratvaṃ colli, ‘man’ eṉkaiyālē a-puruṣakārattiṉuṭaiya nityayogaṃ colli, ‘ nārāyaṇa’ eṉkaiyālē ippaṭi puruṣakārapūtaiyāṉa periya pirāṭṭiyār tāṉ kuṟaicollilum, ”eṉṉaṭiyāratu ceyyār ceytārēl naṉṟu ceytār” eṉṉumpaṭiyāṉa vātsalyādiguṇayogaṃ colli, ‘caraṇau’ eṉkaiyālē akkuṇaṅkaḷukkum periya pirāṭṭiyārukkum āśrayaṇīyamāṉa vilakṣaṇavigrahayogaṃ colli, ‘ śaraṇaṃ’ eṉkaiyālē a-vigrahamē upāyameṉṉumiṭam colli, ‘ prapadye’ eṉkaiyālē upāyasvīkaraṃ paṇṇiṉa adhikāriyiṉuṭaiya adhyavasāyaṃ colli, ‘śrīmate’ eṉkaiyālē mithunamē prāpyaṃ eṉṉumiṭam colli, ‘ nārāyaṇa’ eṉkaiyālē emperumāṉuṭaiya sarvasvāmitvaṃ colli, ‘ āya’ eṉkaiyālē avaṉ tiruvaṭikaḷilē paṇṇum vṛttiviśeṣaṃ colli, ‘ namaḥ’ eṉkaiyālē a-vṛttikku virodhiyāṉa svāhaṃkāramamakāranivṛttiyaic collit talaikkaṭṭukiṟatu.
tvayattukkut tātparyārthamētu? vākyārthamētu? pradhānārthamētu? anusandhānārthamētu? eṉṉil:
tātparyārthaṃ – ācāryaruciparigṛhītam.
vākyārthaṃ – prāpakasvarūpanirūpaṇam.
pradhānārthaṃ – mithunakaiṅkaryam.
anusandhānārthaṃ – svadoṣānusandhānam collit talaikkaṭṭukiṟatu.
Caramaślokaprakaraṇaṃ
caramaślokaṃ iraṇṭu arthamāy, patiṉoru patamāy, muppattiraṇṭu tiruvakṣaramāyirukkum. eṅṅaṉēyeṉṉil: “sarvatarmān parityajya māmēkam caraṇam vraja, aham tvā sarvapāpēpyō mōkṣayiṣyāmi mā cuca:”( sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja ahaṃtvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ) eṉṟu iraṇṭarttamāyirukkum. ‘sarvadharmān’ eṉṟum, ‘parityajya ‘ eṉṟum, ‘mām’ eṉṟum, ‘ ekaṃ ‘ eṉṟum, ‘ śaraṇaṃ’ eṉṟum, ‘ vraja ‘ eṉṟum, ‘ ahaṃ ‘ eṉṟum, ‘ tvā ‘ eṉṟum, ‘sarvapāpebhyaḥ’ eṉṟum, ‘ mokṣayiṣyāmi’ eṉṟum, ‘ māśucaḥ’ eṉṟum patiṉoru patamāyirukkum.
“sarvadharmān” eṉkaiyālē itaropāyaṅkaḷaic colli, “parityajya” eṉkaiyālē itaropāyanivṛttiyaic colli, ‘mām’ eṉkaiyālē samyañjñānopāyaṃ colli, “ekaṃ” eṉkaiyālē upāyanairapekṣyaṃ colli, “śaraṇaṃ” eṉkaiyālē upāyatvaṃ colli, ”vraja” eṉkaiyālē upāyasvīkāraṃ colli, ” ahaṃ” eṉkaiyālē taṉṉuṭaiya sarvaśaktitvaṃ colli, “tvā ” eṉkaiyālē upāyasvīkāraṃ paṇṇiṉa adhikārisvarūpaṃ colli, “sarvapāpebhya: ” eṉkaiyālē prāpyapratibandhakaṅkaḷaic colli, “mokṣayiṣyāmi ” eṉkaiyālē prāpyapratibandhakanivṛttiyaic colli, “māśucaḥ ” eṉkaiyālē nirbharatvānusandhānaṃ collit talaikkaṭṭukiṟatu.
caramaclōkattukkut tātparyārthamētu? vākyārthamētu? pradhānārthamētu? anusandhānārthamētu? eṉṉil:
tātparyārthaṃ – śaraṇyaruciparigṛhītam;
vākyārthaṃ – prāpaka svarūpanirūpaṇam;
pradhānārthaṃ – īśvarasvarupanirupaṇam;
anusandhānārthaṃ – nirbharatvānusandhānam collit talaikkaṭṭukiṟatu.
nikamanappaṭi muṟṟiṟṟu.
periyavāccāṉ piḷḷai tiruvaṭikaḷē caraṇam.