Kulacēkara Āḻvār’s Perumāḷ Tirumoḻi – Transliteration

Input by Suganya Anandakichenin 

Contents

PerTM 1

PerTM 2

PerTM 3

PerTM 4

PerTM 5

PerTM 6

PerTM 7

PerTM 8

PerTM 9

PerTM 10

PerTM 1

iruḷ iriya cuṭar maṇikaḷ imaikkum neṟṟi iṉa(m) tutti aṇi paṇam āyiraṅkaḷ ārnta
arav’ araca perum cōti aṉantaṉ eṉṉum aṇi viḷaṅkum uyar veḷḷai aṇaiyai mēvi 
tiruvaraṅka peru(m) nakar uḷ teḷ nīr poṉṉi tirai kaiyāl aṭi varuṭa paḷḷi-koḷḷum
karu(m) maṇiyai kōmaḷattai kaṇṭukoṇṭ’ eṉ kaṇ iṇaikaḷ eṉṟu-kolō kaḷikkum nāḷē. 1.1

vāy ōr īr ai nūṟu tutaṅkaḷ ārnta vaḷai uṭampiṉ aḻal nākam umiḻnta cem tī
vīyāta malar ceṉṉi vitāṉamē pōl mēl-mēlum mika eṅkum parant’ ataṉ kīḻ 
kāyā pū(m) malar piṟaṅkal aṉṉa mālai kaṭi araṅkatt’ arav’ aṇaiyil paḷḷi- 
koḷḷum māyōṉai maṇa tūṇē paṟṟi niṉṟ’ eṉ vāy āra eṉṟu-kolō vāḻttum nāḷē. 1.2

e- māṇpiṉ ayaṉ nāṉku nāviṉālum eṭutt’ ētti īr iraṇṭu mukamum koṇṭ’
e- māṭum eḻil kaṇkaḷ eṭṭiṉōṭum toḻut’ ētti iṉit’ iṟaiñca niṉṟa cem poṉ
ammāṉ taṉ malar kamala koppūḻ tōṉṟa aṇi araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum 
ammāṉ taṉ aṭi iṇai kīḻ alarkaḷ iṭṭ’ aṅk’ aṭiyavarōṭ’ eṉṟu-kolō aṇukum nāḷē. 1.3

māviṉai vāy piḷant’ ukanta mālai vēlai vaṇṇaṉai eṉ kaṇṇaṉai val kuṉṟam ēnti
āviṉai aṉṟ’ uyya koṇṭa āyar ēṟṟai amararkaḷ tam talaivaṉai am tamiḻiṉ iṉpa 
pāviṉai am vaṭa moḻiyai paṟṟ’ aṟṟārkaḷ payil araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum 
kōviṉai nāv’ uṟa vaḻutti eṉ taṉ kaikaḷ koy malar tūy eṉṟu-kolō kūppum nāḷē.1.4.

iṇai illā iṉ icai yāḻ keḻumi iṉpa tumpuruvum nārataṉum iṟaiñci ētta
tuṇai illā tol maṟai-nūl tōttirattāl tol malar kaṇ ayaṉ vaṇaṅki ōvāt’ ētta
maṇi māṭa(m) māḷikaikaḷ malku celva matiḷ araṅkatt’ arav’ aṇaiyil paḷḷi-koḷḷum
maṇi-vaṇṇaṉ ammāṉai kaṇṭukoṇṭ’ eṉ malar ceṉṉi eṉṟu-kolō vaṇaṅkum nāḷē. 1.5

maṟam tikaḻum maṉam oḻittu vañcam māṟṟi ai(m) pulaṉkaḷ aṭakki iṭar pāra tuṉpam
tuṟant’ iru mu poḻut’ ētti ellai illā tol neṟikkaṇ nilai niṉṟa toṇṭar āṉa
aṟam tikaḻum maṉattavar tam katiyai poṉṉi aṇi araṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
niṟam tikaḻum māyōṉai kaṇṭ’ eṉ kaṇkaḷ nīr malka eṉṟu-kolō niṟkum nāḷē.1.7

kōl ārnta neṭum cārṅkam kūṉ nal caṅkam kolai āḻi koṭum taṇṭu koṟṟa(m) oḷ vāḷ 
kāl ārnta kati karuṭaṉ eṉṉum veṉṟi kaṭum paṟavai ivai aṉaittum puṟam cūḻ kāppa 
cēl ārnta neṭum kaḻaṉi cōlai cūḻnta tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
mālōṉai kaṇṭ’ iṉpa kalavi eyti val viṉaiyēṉ eṉṟu-kolō vāḻum nāḷē. 1.8

tūrāta maṉa kātal toṇṭar taṅkaḷ kuḻām kuḻumi tiruppukaḻkaḷ palavum pāṭi
ārāta maṉa kaḷippōṭ’ aḻuta kaṇṇīr maḻai cōra niṉaint’ uruki ētti nāḷum
cīr ārnta muḻav’ ōcai paravai kāṭṭum tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
pōr āḻi ammāṉai kaṇṭu tuḷḷi pūtalattil eṉṟu-kolō puraḷum nāḷē.1.9

val peru(m) vāṉakam uyya amarar uyya maṇ uyya maṇṇulakil maṉicar uyya
tuṉpa(m) miku tuyar akala ayarv’ oṉṟ’ illā cukam vaḷara aka(m) makiḻum toṇṭar vāḻa 
aṉpoṭu teṉ ticai nōkki paḷḷikoḷḷum aṇi araṅkaṉ tiru muṟṟatt’ aṭiyār taṅkaḷ 
iṉpa(m) miku perum kuḻuvu kaṇṭu yāṉum icaint’ uṭaṉē eṉṟu-kolō irukkum nāḷē. 1.10

tiṭar viḷaṅku karai poṉṉi naṭuvupāṭṭu tiruvaraṅkatt’ arav’ aṇaiyil paḷḷikoḷḷum
kaṭal viḷaṅku karu(m) mēṉi ammāṉ taṉṉai kaṇ āra kaṇṭ’ ukakkum kātal taṉṉāl
kuṭai viḷaṅku viṟal tāṉai koṟṟa(m) oḷ vāḷ kūṭalar kōṉ koṭai kulacēkaraṉ col ceyta 
naṭai viḷaṅku tamiḻ mālai pattum vallār nalam tikaḻ nāraṇaṉ aṭi kīḻ naṇṇuvārē. 1.11

PTM 2

tēṭṭ’ arum tiṟal tēṉiṉai teṉ araṅkaṉai tiru-mātu vāḻ
vāṭṭam il vaṉamālai mārvaṉai vāḻtti māl koḷ cintaiyar āy
āṭṭam mēvi alant’ aḻaitt’ ayarv’ eytum mey aṭiyārkaḷ tam
īṭṭam kaṇṭ’ iṭa kūṭumēl atu kāṇum kaṇ payaṉ āvatē.  2.1

tōṭ’ ulām malar maṅkai tōḷ iṇai tōyntatum cuṭar vāḷiyāl 
nīṭu mā maram ceṟṟatum nirai mēyttatum ivaiyē niṉaintu 
āṭi pāṭi araṅka ō eṉṟ’ aḻaikkum toṇṭar aṭi poṭi
āṭa nām peṟil kaṅkai nīr kuṭaint’ āṭum vēṭkai eṉ āvatē. 2.2

ēṟ’ aṭarttatum ēṉam āy nilam kīṇṭatum muṉ irāmaṉ āy 
māṟ’ aṭarttatum maṇ aḷantatum colli pāṭi vaḷ poṉṉi pēr 
āṟu pōl varum kaṇṇa nīr koṇṭ’ araṅkaṉ kōyil tiru muṟṟam
cēṟu cey toṇṭar cē aṭi ceḻum cēṟ’ eṉ ceṉṉikk’ aṇivaṉē. 2.3

tōytta taṇ tayir veṇṇey pāl uṭaṉ uṇṭalum uṭaṉṟ’ āycci kaṇṭu 
ārtta tōḷ uṭai em pirāṉ eṉ araṅkaṉukk’ aṭiyārkaḷ āy
nā taḻump’ eḻa nāraṇā eṉṟ’ aḻaittu mey taḻumpa toḻut’
ētti iṉp’ uṟum toṇṭar cē aṭi ētti vāḻttum eṉ neñcamē. 2.4

poy cilai kural ēṟṟ’ eruttam iṟuttu pōr arav’ īrtta kōṉ
cey cilai cuṭar cūḻ oḷi tiṇṇa mā matiḷ teṉ araṅkaṉ ām
mey cilai karu mēkam oṉṟu tam neñcil niṉṟu tikaḻa pōy 
meycilirppavar tammaiyē niṉaint’ eṉ maṉam meycilirkkumē. 2.5

āti antam aṉantam aṟputam āṉa vāṉavar tam pirāṉ
pāta mā malar cūṭum patti ilāta pāvikaḷ uynt’ iṭa
tīt’ il nal neṟi kāṭṭi eṅkum tirint’ araṅkaṉ emmāṉukkē
kātal cey toṇṭarkk’ e- piṟappilum kātal ceyyum eṉ neñcamē. 2.6

kār iṉam purai mēṉi nal katir mutta(m) veḷ nakai ceyya vāy
āra(m) mārvaṉ araṅkaṉ eṉṉum arum perum cuṭar oṉṟiṉai
cērum neñciṉar āki cērntu kacint’ iḻinta kaṇṇīrkaḷāl
vāra niṟpavar tāḷ iṇaikk’ oru vāram ākum eṉ neñcamē. 2.7

mālai uṟṟa kaṭal kiṭantavaṉ vaṇṭu kiṇṭu naṟum tuḻāy
mālai uṟṟa varai perum tiru mārvaṉai malar kaṇṇaṉai
mālai uṟṟ’ eḻunt’ āṭi pāṭi tirint’ araṅkaṉ emmāṉukkē 
mālai uṟṟ’ iṭum toṇṭar vāḻvukku mālai uṟṟat’ eṉ neñcamē. 2.8

moyttu kaṇ paṉi cōra meykaḷ cilirppa ēṅki iḷaittu niṉṟ’
eyttu kumpiṭu naṭṭam iṭṭ’ eḻunt’ āṭi pāṭi iṟaiñci eṉ
attaṉ accaṉ araṅkaṉukk’ aṭiyārkaḷ āki avaṉukkē
pittar ām avar pittar allarkaḷ maṟṟaiyār muṟṟum pittarē. 2.9

alli mā malar maṅkai nātaṉ araṅkaṉ mey aṭiyārkaḷ tam
ellai il aṭimai tiṟattiṉil eṉṟum mēvu maṉattaṉ ām
kolli kāvalaṉ kūṭal nāyakaṉ kōḻi kōṉ kulacēkaraṉ 
collil iṉ tamiḻ mālai vallavar toṇṭar toṇṭarkaḷ āvarē. 2.10

PTM 3

mey il vāḻkkaiyai mey eṉa koḷḷum i- 
vaiyam taṉṉoṭum kūṭuvat’ illai yāṉ
aiyaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ 
maiyal koṇṭ’ oḻintēṉ eṉ taṉ mālukkē. 3.1.

nūliṉ nēr iṭaiyār tiṟattē niṟkum 
ñālam taṉṉoṭum kūṭuvat’ illai yāṉ
āliyā aḻaiyā araṅkā eṉṟu 
māl eḻunt’ oḻintēṉ eṉ taṉ mālukkē. 3.2

māraṉār vari vem cilaikk’ āṭceyyum 
pāriṉāroṭum kūṭuvat’ illai yāṉ
āra(m) mārvaṉ araṅkaṉ aṉantaṉ nal 
nāraṇaṉ narakāntakaṉ pittaṉē. 3.3

uṇṭiyē uṭaiyē ukant’ ōṭum i- 
maṇṭalattoṭum kūṭuvat’ illai yāṉ
aṇṭa(m) vāṇaṉ araṅkaṉ val pēy mulai
uṇṭa vāyaṉ taṉ uṉmattaṉ kāṇmiṉē. 3.4

tīt’ il nal neṟi niṟka allātu cey 
nītiyāroṭum kūṭuvat’ illai yāṉ 
āti āyaṉ araṅkaṉ am tāmarai 
pētai mā maṇavāḷaṉ taṉ pittaṉē. 3.5

em parattar allāroṭum kūṭalaṉ 
umpar vāḻvai oṉṟ’ āka karutilaṉ 
tampirāṉ amararkk’ araṅka(m) nakar 
em pirāṉukk’ eḻumaiyum pittaṉē. 3.6

e- tiṟattilum yāroṭum kūṭum a- 
cittam taṉṉai tavirttaṉaṉ cem kaṇ māl
attaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ 
pittaṉ āy oḻintēṉ em pirāṉukkē. 3.7

pēyarē eṉakku yāvarum yāṉum ōr 
pēyaṉē evarkkum itu pēci eṉ
āyaṉē araṅkā eṉṟ’ aḻaikkiṉṟēṉ 
pēyaṉ āy oḻintēṉ em pirāṉukkē. 3.8

am kai āḻi araṅkaṉ aṭi iṇai 
taṅku cintai taṉi perum pittaṉ āy
koṅkar kōṉ kulacēkaraṉ coṉṉa col 
iṅku vallavarkk’ ētam oṉṟ’ illaiyē. 3.9

PerTM 4

ūṉ ēṟu celvatt’ uṭal piṟavi yāṉ vēṇṭēṉ 
āṉēṟ’ ēḻ veṉṟāṉ aṭimai tiṟam allāl 
kūṉ ēṟu caṅkam iṭattāṉ taṉ vēṅkaṭattu 
kōṉēri vāḻum kuruk’ āy piṟappēṉē. 4.1

āṉāta celvatt’ arampaiyarkaḷ tam cūḻa 
vāṉ āḷum celvamum maṇ aracum yāṉ vēṇṭēṉ
tēṉ ār pūm cōlai tiru vēṅkaṭa cuṉaiyil 
mīṉ āy piṟakkum viti uṭaiyēṉ āvēṉē. 4.2

piṉṉ’ iṭṭa caṭaiyāṉum piramaṉum intiraṉum 
tuṉṉiṭṭu pukal ariya vaikunta(m) nīḷ vācal 
miṉ vaṭṭa cuṭar āḻi vēṅkaṭa kōṉ tāṉ umiḻum 
poṉ vaṭṭil piṭitt’ uṭaṉē puka peṟuvēṉ āvēṉē. 4.3

oḷ pavaḷa vēlai ulavu taṇ pāl kaṭal uḷ 
kaṇṭuyilum māyōṉ kaḻal iṇaikaḷ kāṇpataṟku
paṇ pakarum vaṇṭ’ iṉaṅkaḷ paṇ pāṭum vēṅkaṭattu 
ceṇpakam āy niṟkum tiru uṭaiyēṉ āvēṉē. 4.4

kampa(m) mata(m) yāṉai kaḻutt’ akattiṉ mēl iruntu 
iṉp’ amarum celvamum i- aracum yāṉ vēṇṭēṉ
emperumāṉ īcaṉ eḻil vēṅkaṭam malai mēl 
tampakam āy niṟkum tavam uṭaiyēṉ āvēṉē. 4.5

miṉ aṉaiya nuṇ iṭaiyār uruppaciyum mēṉakaiyum
aṉṉavar tam pāṭaloṭum āṭal avai ātariyēṉ
teṉṉa eṉa vaṇṭ’ iṉaṅkaḷ paṇ pāṭum vēṅkaṭatt’ uḷ
aṉ aṉaiya poṉ kuvaṭ’ ām arum tavattaṉ āvēṉē. 4.6

vāṉ āḷum mā mati pōl veṇ kuṭai kīḻ maṉṉavar tam 
kōṉ āki vīṟṟiruntu koṇṭāṭum celv’ aṟiyēṉ 
tēṉ ār pūm cōlai tiru vēṅkaṭam malai mēl 
kāṉ āṟ’ āy pāyum karutt’ uṭaiyēṉ āvēṉē. 4.7

piṟai ēṟu caṭaiyāṉum piramaṉum intiraṉum 
muṟai āya peru vēḷvi kuṟai muṭippāṉ maṟai āṉāṉ 
veṟi ār taṇ cōlai tiru vēṅkaṭam malai mēl
neṟi āy kiṭakkum nilai uṭaiyēṉ āvēṉē. 4.8

ceṭi āya val viṉaikaḷ tīrkkum tirumālē 
neṭiyāṉē vēṅkaṭavā niṉ kōyiliṉ vācal 
aṭiyārum vāṉavarum arampaiyarum kiṭant’ iyaṅkum
paṭi āy kiṭant’ uṉ pavaḷa vāy kāṇpēṉē. 4.9

umpar ulak’ āṇṭ’ oru kuṭai kīḻ uruppaci taṉ 
am poṉ kalai alkul peṟṟālum ātariyēṉ 
cem pavaḷa(m) vāyāṉ tiru vēṅkaṭam eṉṉum 
emperumāṉ poṉ malai mēl ētēṉum āvēṉē. 4.10

maṉṉiya taṇ cāral vaṭa vēṅkaṭattāṉ taṉ 
poṉ iyalum cē aṭikaḷ kāṇpāṉ purint’ iṟaiñci 
kol navilum kūr vēl kulacēkaraṉ coṉṉa 
paṉṉiya nūl tamiḻ vallār pāṅk’ āya pattarkaḷē. 4.11

PerTM 5

taru tuyaram taṭāyēl uṉcaraṇ allāl caraṇ illai 
virai kuḻuvu malar poḻil cūḻ viṟṟuvakkōṭṭ’ ammāṉē 
ari ciṉattāl īṉṟa tāy akaṟṟ’ iṭiṉum maṟṟ’ avaḷ taṉ 
aruḷ niṉaintē aḻum kuḻavi atuvē pōṉṟ’ iruntēṉē. 5.1

kaṇṭār ikaḻvaṉavē kātalaṉ tāṉ ceyt’ iṭiṉum
koṇṭāṉai allāl aṟiyā kulamakaḷ pōl 
viṇ tōy matiḷ puṭai cūḻ viṟṟuvakkōṭṭ’ ammā
koṇṭ’ āḷāy ākilum uṉ kurai kaḻalē kūṟuvaṉē. 5.2

mīṉ nōkkum nīḷ vayal cūḻ viṟṟuvakkōṭṭ’ ammā eṉ
pāl nōkkāy ākilum uṉ paṟṟ’ allāl paṟṟ’ illēṉ
tāṉ nōkkāt’ e- tuyaram ceyt’ iṭiṉum tār vēntaṉ 
kōl nōkki vāḻum kuṭi pōṉṟ’ iruntēṉē. 5.3

vāḷāl aṟuttu cuṭiṉum maruttuvaṉ pāl
māḷāta kātal nōyāḷaṉ pōl māyattāl 
mīḷā tuyar tariṉum viṟṟuvakkōṭṭ’ ammā nī 
āḷā uṉat’ aruḷē pārppaṉ aṭiyēṉē. 5.4

vem kaṇ tiṇ kaḷiṟ’ aṭarttāy viṟṟuvakkōṭṭ’ ammāṉē
eṅku pōy uykēṉ uṉ iṇai aṭiyē aṭaiyal allāl 
eṅkum pōy karai kāṇāt’ eṟi kaṭalvāy mīṇṭ’ ēyum
vaṅkattiṉ kūmp’ ēṟum mā paṟavai pōṉṟēṉē. 5.5

cem taḻalē vant’ aḻalai ceytiṭiṉum cem kamalam
antaram cēr vem katirōṟk’ allāl alarā āl
vem tuyar vīṭṭā iṭiṉum viṟṟuvakkōṭṭ’ ammā uṉ
antam il cīrkk’ allāl akam kuḻaiya māṭṭēṉē. 5.6

ettaṉaiyum vāṉ maṟanta kālattum paim kūḻkaḷ 
maitt’ eḻunta mā mukilē pārtt’ irukkum maṟṟ’ avai pōl 
mey tuyar vīṭṭā iṭiṉum viṟṟuvakkōṭṭ’ ammā eṉ 
citta(m) mika uṉ pālē vaippaṉ aṭiyēṉē. 5.7

tokk’ ilaṅku āṟ’ ellām parant’ ōṭi toṭu kaṭalē
pukk’ aṉṟi puṟam niṟka māṭṭāta maṟṟ’ avai pōl
mikk’ ilaṅku mukil niṟattāy viṟṟuvakkōṭṭ’ ammā uṉ
pukk’ ilaṅku cīr allāl pukkilaṉ kāṇ puṇṇiyaṉē. 5.8

niṉṉaiyē tāṉ vēṇṭi nīḷ celvam vēṇṭātāṉ
taṉṉaiyē tāṉ vēṇṭum celvam pōl māyattāl  
miṉṉaiyē cēr tikiri viṟṟuvakkōṭṭ’ ammāṉē
niṉṉaiyē tāṉ vēṇṭi niṟpaṉ aṭiyēṉē. 5.9

viṟṟuvakkōṭṭ’ ammā nī vēṇṭāyē āyiṭiṉum 
maṟṟ’ ārum paṟṟ’ illēṉ eṉṟ’ avaṉai tāḷ nayanta 
koṟṟa(m) vēl tāṉai kulacēkaraṉ coṉṉa 
nal tamiḻ pattum vallār naṇṇār narakamē. 5.10

PerTM 6

ēr malar pūm kuḻal āyar mātar eṉai palar uḷḷa  i- ūril uṉ taṉ 
mārvu taḻuvutaṟk’ ācai iṉmai aṟint’ aṟintē uṉ taṉ poyyai kēṭṭu 
kūr maḻai pōl paṉi kūtal eyti kūci naṭuṅki yamuṉai āṟṟil 
vār maṇal kuṉṟil pulara niṉṟēṉ vācutēvā uṉ varavu pārttē. 6.1

keṇṭai oḷ kaṇ maṭavāḷ orutti kīḻai akattu tayir kaṭaiya 
kaṇṭ’ ollai nāṉum kaṭaivaṉ eṉṟu kaḷḷa(m) viḻiyai viḻittu pukku 
vaṇṭ’ amar pūm kuḻal tāḻnt’ ulāva vāḷ mukam vērppa ce(m) vāy tuṭippa 
taṇ tayir nī kaṭaint’ iṭṭa vaṇṇam tāmōtarā mey aṟivaṉ nāṉē. 6.2

karu(m) malar kūntal orutti taṉṉai kaṭaikkaṇitt’ āṅkē orutti taṉ pāl 
maruvi maṉam vaittu maṟṟ’ oruttikk’ uraitt’ oru pētaikku poy kuṟittu 
puri kuḻal maṅkai orutti taṉṉai puṇarti avaḷukkum meyyaṉ allai
marut’ iṟuttāy uṉ vaḷartti ūṭē vaḷarkiṉṟatāl uṉ taṉ māyai tāṉē. 6.3

tāy mulai pālil amut’ irukka tavaḻntu taḷar naṭai iṭṭu ceṉṟu 
pēy mulai vāy vaittu nañcai uṇṭu pittaṉ eṉṟē piṟar ēca niṉṟāy 
āy miku kātalōṭ(u) yāṉ iruppa yāṉ viṭa vanta eṉ tūtiyōṭē 
nī miku pōkattai naṉk’ ukantāy atuvum uṉ kōrampukk’ ēṟkum aṉṟē. 6.4

miṉ otta nuṇ iṭaiyāḷai koṇṭu vīṅk’ iruḷvāy eṉ taṉ vīti ūṭē 
poṉ otta āṭai kukkūṭal iṭṭu pōkiṉṟa pōtu nāṉ kaṇṭu niṉṟēṉ 
kaṇṇuṟṟavaḷai nī kaṇṇāl iṭṭu kai viḷikkiṉṟatum kaṇṭē niṉṟēṉ 
eṉṉukk’ avaḷai viṭṭ’ iṅku vantāy iṉṉam aṅkē naṭa nampi nīyē. 6.5

mal poru tōḷ uṭai vācutēvā val viṉaiyēṉ tuyil koṇṭavāṟē 
iṟṟai irav’ iṭai ēmatt’ eṉṉai iṉ aṇai mēl iṭṭ’ akaṉṟu nī pōy 
aṟṟai iravum ōr piṟṟai nāḷum arivaiyarōṭumaṇaintu vantāy 
eṟṟukku nī eṉ maruṅkil vantāy emperumāṉ nī eḻunt’ aruḷē. 6.6

pai araviṉ aṇai paḷḷiyiṉāy paṇṭaiyōm allōm nām nī ukakkum
mai ari oḷ kaṇṇiṉārum allōm vaiki em cēri varav’ oḻi nī 
ceyya uṭaiyum tiru mukamum cem kaṉi vāyum kuḻalum kaṇṭu 
poy oru nāḷ paṭṭatē amaiyum puḷḷuvam pēcātē pōku nampī. 6.7

eṉṉai varuka eṉa kuṟittiṭṭ’ iṉa(m) malar mullaiyiṉ pantal nīḻal 
maṉṉiyavaḷai puṇara pukku maṟṟ’ eṉṉai kaṇṭ’ uḻaṟā nekiḻntāy
poṉ niṟa(m) āṭaiyai kaiyil tāṅki poy accam kāṭṭi nī pōtiyēlum
iṉṉam eṉ kai akatt’ īṅk’ oru nāḷ varutiyēl eṉ ciṉam tīrvaṉ nāṉē. 6.8

maṅkala nal vaṉamālai mārvil ilaṅka mayil taḻai pīli cūṭi 
poṅk’ iḷa(m) āṭai araiyil cātti pū(m) kottu kātil puṇara peytu 
koṅku naṟum kuḻalārkaḷōṭu kuḻaintu kuḻal iṉit’ ūti vantāy 
eṅkaḷukkē oru nāḷ vant’ ūta uṉ kuḻal iṉ icai pōtarātē. 6.9

alli malar tiru maṅkai kēḷvaṉ taṉṉai nayant’ iḷa(m) āyccimārkaḷ 
elli poḻutiṉil ēmatt’ ūṭi eḷki uraitta urai ataṉai 
kolli nakarkk’ iṟai kūṭal kōmāṉ kulacēkaraṉ iṉ icaiyil mēvi 
colliya iṉ tamiḻ mālai pattum colla vallārkk’ illai tuṉpam tāṉē. 6.10

PerTM 7

ālai nīḷ karump’ aṉṉavaṉ tālō ampuya taṭam kaṇṇiṉaṉ tālō 
vēlai nīr niṟatt’ aṉṉavaṉ tālō vēḻa pōtakam aṉṉavaṉ tālō
ēla(m) vār kuḻal eṉ makaṉ tālō eṉṟ’ eṉṟ’ uṉṉai eṉ vāyiṭai niṟaiya 
tāl olittiṭum tiru viṉai illā tāyaril kaṭai āyiṉa tāyē. 7.1

vaṭi koḷ añcaṉam eḻutu cem malar kaṇ maruvi mēl iṉit’ oṉṟiṉai nōkki 
muṭakki cē aṭi malar ciṟu karum tāḷ poliyum nīr mukil kuḻaviyē pōla 
aṭakki āra cem ciṟu viral aṉaittum aṅkaiyōṭ’ aṇaint’ āṉaiyil kiṭanta 
kiṭakkai kaṇṭiṭa peṟṟilaṉ antō kēcavā keṭuvēṉ keṭuvēṉē. 7.2

muntai nal muṟai aṉp’ uṭai makaḷir muṟai muṟai tam tam kuṟaṅk’ iṭai irutti 
entaiyē eṉ taṉ kula perum cuṭarē eḻu mukil kaṇatt’ eḻil kavar ēṟē 
untai yāvaṉ eṉṟ’ uraippa niṉ cem kēḻ viraliṉum kaṭai kaṇṇiṉum kāṭṭa 
nantaṉ peṟṟaṉaṉ nal viṉai illā naṅkaḷ kōṉ vacutēvaṉ peṟṟilaṉē. 7.3

kaḷi nilā eḻil mati purai mukamum kaṇṇaṉē tiṇ kai mārvum tiṇ tōḷum 
taḷir malar karum kuḻal piṟai atuvum taṭam koḷ tāmarai kaṇkaḷum polinta
iḷamai iṉpattai iṉṟ’ eṉ taṉ kaṇṇāl parukuvēṟk’ ivaḷ tāy eṉa niṉainta
aḷav’ il piḷḷaimai iṉpattai iḻanta pāviyēṉ eṉat’ āvi nillātē. 7.4

maruvu niṉ tiru neṟṟiyil cuṭṭi acaitara maṇi vāyiṭai muttam 
tarutalum uṉ taṉ tātaiyai pōlum vaṭivu kaṇṭukoṇṭ’ uḷḷam uḷ kuḷira 
viralai cem ciṟu vāyiṭai cērttu vekuḷi āy niṉṟ’ uraikkum a- uraiyum
tiruvilēṉ oṉṟum peṟṟilēṉ ellām teyva(m) naṅkai yacōtai peṟṟāḷē. 7.5

taṇ am tāmarai kaṇṇaṉē kaṇṇā tavaḻnt’ eḻuntu taḷarntat’ ōr naṭaiyāl 
maṇṇil cem poṭi āṭi vant’ eṉ taṉ mārvil maṉṉiṭa peṟṟilēṉ antō 
vaṇṇa cem ciṟu kai viral aṉaittum vāri vāy koṇṭa aṭiciliṉ miccil 
uṇṇa peṟṟilēṉ ō koṭu(m) viṉaiyēṉ eṉṉai eṉ ceyya peṟṟat’ em mōyē. 7.6

kuḻakaṉē eṉ taṉ kōmaḷa piḷḷāy kōvintā eṉ kuṭaṅkaiyil maṉṉi 
oḻuku pēr eḻil iḷam ciṟu taḷir pōl oru kaiyāl oru mulai mukam neruṭā 
maḻalai mel nakai iṭai iṭai aruḷā vāyilē mulai irukka eṉ mukattē
eḻil koḷ niṉ tiru kaṇ iṇai nōkkam taṉṉaiyum iḻantēṉ iḻantēṉē. 7.7

muḻutum veṇṇey aḷaintu toṭṭ’ uṇṇum mukiḻ iḷam ciṟu tāmarai kaiyum 
eḻil koḷ tāmpu koṇṭ’ aṭippataṟk’ eḷku nilaiyum veḷ tayir tōynta cem vāyum 
aḻukaiyum añci nōkkum a- nōkkum aṇi koḷ cem ciṟu vāy neḷippatuvum 
toḻukaiyum ivai kaṇṭa acōtai tollai iṉpatt’ iṟuti kaṇṭāḷē. 7.8

kuṉṟiṉāl kuṭai kavittatum kōla kuravai kōttatum kuṭam āṭṭum 
kaṉṟiṉāl viḷav’ eṟintatum kālāl kāḷiyaṉ talai mitittatum mutal ā
veṉṟi cēr piḷḷai nal viḷaiyāṭṭam aṉaittilum aṅk’ eṉ uḷḷam uḷ kuḷira
oṉṟum kaṇṭiṭa peṟṟilēṉ aṭiyēṉ kāṇum āṟ’ iṉi uṇṭ’ eṉil aruḷē. 7.9

vañcam mēviya neñc’ uṭai pēycci varaṇṭu nār naramp’ eḻa karint’ ukka 
nañcam ār taru cuḻi mulai antō cuvaittu nī aruḷ ceytu vaḷarntāy 
kañcaṉ nāḷ kavar karu(m) mukil entāy kaṭaippaṭṭēṉ veṟitē mulai cumantu 
tañcam mēl oṉṟ’ ilēṉ uynt’ iruntēṉ takkatē nalla tāyai peṟṟāyē. 7.10

mallai mā nakarkk’ iṟaiyavaṉ taṉṉai vāṉ celutti vant’ īṅṅaṉam māyatt’ 
ellai il piḷḷai ceyvaṉa kāṇā teyva tēvaki pulampiya pulampal 
kolli kāvalaṉ māl aṭi muṭi mēl kōlam ām kulacēkaraṉ coṉṉa 
nal icai tamiḻ mālai vallārkaḷ naṇṇuvār ollai nāraṇaṉ ulakē. 7.11

PerTM 8

maṉṉu pukaḻ kaucalai taṉ maṇi vayiṟu vāyttavaṉē
teṉ ilaṅkai kōṉ muṭikaḷ cintuvittāy cem poṉ cēr
kaṉṉi nal mā matiḷ puṭai cūḻ kaṇapuratt’ eṉ karumaṇiyē 
eṉ uṭaiya iṉ amutē irākavaṉē tālēlō.  8.1

puṇṭarika(m) malar ataṉ mēl puvaṉi ellām paṭaittavaṉē  
tiṇ tiṟalāḷ tāṭakai taṉ uram uruva cilai vaḷaittāy 
kaṇṭavar tam maṉam vaḻaṅkum kaṇapuratt’ eṉ karumaṇiyē
eṇ ticaiyum āḷ uṭaiyāy irākavaṉē tālēlō. 8.2

koṅku mali karum kuḻalāḷ kaucalai taṉ kula(m) matalāy 
taṅku perum pukaḻ caṉakaṉ tiru marukā tācaratī 	
kaṅkaiyilum tīrttam mali kaṇapuratt’ eṉ karumaṇiyē 
eṅkaḷ kulatt’ iṉ amutē irākavaṉē tālēlō. 8.3

tāmarai mēl ayaṉ avaṉai paṭaittavaṉē tayarataṉ taṉ 
mā matalāy maitili taṉ maṇavāḷā vaṇṭ’ iṉaṅkaḷ 
kāmaraṅkaḷ icai pāṭum kaṇapuratt’ eṉ karumaṇiyē 
ē maruvum cilai valavā irākavaṉē tālēlō. 8.4

pār āḷum paṭar celvam parata nampikkē aruḷi 
ārā aṉp’ iḷaiyavaṉōṭ’ arum kāṉam aṭaintavaṉē
cīr āḷum varai mārpā tirukkaṇṇapuratt’ aracē 
tār āḷum nīḷ muṭi eṉ tācaratī tālēlō. 8.5

cuṟṟam ellām piṉ toṭara tol kāṉam aṭaintavaṉē 
aṟṟavarkaṭk’ arum maruntē ayōtti nakarkk’ atipatiyē 
kaṟṟavarkaḷ tām vāḻum kaṇapuratt’ eṉ karumaṇiyē 
ciṟṟavai taṉ col koṇṭa cīrāmā tālēlō. 8.6  

āliṉ ilai pālakaṉ āy aṉṟ’ ulakam uṇṭavaṉē	
vāliyai koṉṟ’ arac’ iḷaiya vāṉarattukk’ aḷittavaṉē 
kāliṉ maṇi karai alaikkum kaṇapuratt’ eṉ karumaṇiyē 
āli nakarkk’ atipatiyē ayōtti maṉē tālēlō. 8.7

malai ataṉāl aṇai kaṭṭi matiḷ ilaṅkai aḻittavaṉē 
alai kaṭalai kaṭaint’ amararkk’ amut’ aruḷi ceytavaṉē 	
kalai valavar tām vāḻum kaṇapuratt’ eṉ karumaṇiyē 
cilai valavā cēvakaṉē cīrāmā tālēlō. 8.8

taḷai aviḻum naṟum kuñci tayarataṉ taṉ kula matalāy 
vaḷaiya oru cilai ataṉāl matiḷ ilaṅkai aḻittavaṉē 
kaḷai kaḻunīr maruṅk’ alarum kaṇapuratt’ eṉ karumaṇiyē 
iḷaiyavarkaṭk’ aruḷ uṭaiyāy irākavaṉē tālēlō. 8.9

tēvaraiyum acuraraiyum ticaikaḷaiyum paṭaittavaṉē 
yāvarum vant’ aṭi vaṇaṅka araṅka nakar tuyiṉṟavaṉē 
kāviri nal nati pāyum kaṇapuratt’ eṉ karumaṇiyē 
ē- vari vem cilai valavā irākavaṉē tālēlō. 8.10

kaṉṉi nal mā matiḷ puṭai cūḻ kaṇapuratt’ eṉ kākuttaṉ 
taṉ aṭi mēl tālēlō eṉṟ’ uraitta tamiḻ mālai 
kol navilum vēl valavaṉ kuṭai kulacēkaraṉ coṉṉa 
paṉṉiya nūl pattum vallār pāṅk’ āya pattarkaḷē. 8.11

PerTM 9

val tāḷiṉ iṇai vaṇaṅki vaḷa(m) nakaram toḻut’ ētta maṉṉaṉ āvāṉ 
niṉṟāyai ariyaṇai mēl iruntāyai neṭum kāṉam paṭara pōku 
eṉṟāḷ em irāmā ō uṉai payanta kaikēci taṉ col kēṭṭu 
naṉṟ’ āka nānilattai āḷvittēṉ nal makaṉē uṉṉai nāṉē. 9.1

ve(m) vāyēṉ ve(m) urai kēṭṭ’ iru(m) nilattai vēṇṭātē viraintu veṉṟi 
mai vāya kaḷiṟ’ oḻintu tēr oḻintu mā oḻintu vaṉamē mēvi 
ney vāya vēl neṭum kaṇ nēriḻaiyum iḷaṅkōvum piṉpu pōka 
evvāṟu naṭantaṉai em irāmā ō emperumāṉ eṉ ceykēṉē. 9.2

kol aṇai vēl vari neṭum kaṇ kaucalai taṉ kula(m) matalāy kuṉi vil ēntum 
mal aṇainta varai tōḷā val viṉaiyēṉ maṉam urukkum vakaiyē kaṟṟāy 
mel aṇai mēl muṉ tuyiṉṟāy iṉṟ’ iṉi pōy viyaṉ kāṉa(m) marattiṉ nīḻal
kal aṇai mēl kaṇṭuyila kaṟṟaṉaiyō kākuttā kariya kōvē. 9.3

vā pōku vā iṉṉam vant’ oru kāl kaṇṭu pō malar āḷ kūntal 
vēy pōlum eḻil tōḷi taṉ poruṭṭā viṭaiyōṉ taṉ villai ceṟṟāy 
mā pōku neṭum kāṉam val viṉaiyēṉ maṉam urukkum makaṉē iṉṟu 
nī pōka eṉ neñcam iru piḷav’ āy pōkātē niṟkum āṟē. 9.4

poruntār kai vēl nuti pōl paral pāya mel aṭikaḷ kuruti cōra 
virumpāta kāṉ virumpi veyil uṟaippa vem paci nōy kūra iṉṟu 
perum pāviyēṉ makaṉē pōkiṉṟāy kēkayar kōṉ makaḷ āy peṟṟa 
arum pāvi col kēṭṭa  aru(m) viṉaiyēṉ eṉ ceykēṉ antō yāṉē. 9.5

ammā eṉṟ’ ukant’ aḻaikkum ārva col kēḷātē aṇi cēr mārvam 
eṉ mārvatt’-iṭai aḻunta taḻuvātē muḻucātē mōvāt’ ucci 
kaimmāviṉ naṭai aṉṉa mel naṭaiyum kamalam pōl mukamum kāṇātu 
emmāṉai eṉ makaṉai iḻant’ iṭṭa iḻi takaiyēṉ irukkiṉṟēṉē. 9.6

pūm maruvu naṟum kuñci puṉ caṭai āy puṉaintu pūntukil cēr alkul 
kāmar eḻil viḻal uṭuttu kalaṉ aṇiyāt’ aṅkaṅkaḷ aḻaku māṟi 
ēmaru tōḷ eṉ putalvaṉ yāṉ iṉṟu cela takka vaṉam tāṉ cērtal
tū maṟaiyīr itu takavō cumantiraṉē vaciṭṭaṉē collīr nīrē. 9.7

poṉ peṟṟār eḻil vēta putalvaṉaiyum tampiyaiyum pūvai pōlum
miṉ paṟṟā nuṇ maruṅkul melliyal eṉ marukiyaiyum vaṉattil pōkki 
niṉ paṟṟ’ ām niṉ makaṉ mēl paḻi viḷaittiṭṭ’ eṉṉaiyum nīḷ vāṉil pōkka
eṉ peṟṟāy kaikēcī iru(m) nilattil iṉit’ āka irukkiṉṟāyē. 9.8

muṉ oru nāḷ maḻu āḷi cilai vāṅki avaṉ tavattai muṟṟum ceṟṟāy 
uṉṉaiyum uṉ arumaiyaiyum uṉ mōyiṉ varuttamum oṉṟ’ āka koḷḷātu 
eṉṉaiyum eṉ mey uraiyum mey āka koṇṭu vaṉam pukka entāy 
niṉṉaiyē makaṉ āka peṟa peṟuvēṉ ēḻ piṟappum neṭum tōḷ vēntē. 9.9

tēṉ naku mā malar kūntal kaucalaiyum cumittiraiyum cintai nōva 
kūṉ uruviṉ koṭum toḻuttai col kēṭṭa koṭiyavaḷ taṉ col koṇṭ’ iṉṟu   
kāṉakamē mika virumpi nī tuṟanta vaḷa(m) nakarai tuṟantu nāṉum
vāṉakamē mika virumpi pōkiṉṟēṉ maṉu kulattār taṅkaḷ kōvē. 9.10

ēr ārnta karu(m) neṭumāl irāmaṉ āy vaṉam pukka ataṉukk’ āṟṟā 
tār ārnta taṭa(m) varai tōḷ tayarataṉ tāṉ pulampiya a- pulampal taṉṉai 
kūr ārnta vēl valavaṉ kōḻiyar kōṉ kuṭai kulacēkaraṉ col ceyta 
cīr ārnta tamiḻ mālai ivai vallār tī neṟi kaṇ cellār tāmē. 9.11

PerTM 10

am kaṇ neṭu(m) matiḷ puṭai cūḻ ayōtti eṉṉum aṇi nakaratt’ ulak’ aṉaittum viḷakkum cōti  
vem katirōṉ kulattukk’ ōr viḷakku āy tōṉṟi viṇ muḻutum uyakkoṇṭa vīraṉ taṉṉai 
cem kaṇ neṭum karu mukilai irāmaṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
eṅkaḷ taṉi mutalvaṉai emperumāṉ taṉṉai eṉṟu-kolō kaṇ kuḷira kāṇum nāḷē. 10.1

vant’ etirnta tāṭakai taṉ urattai kīṟi varu kuruti poḻitara val kaṇai oṉṟ’ ēvi 
mantiram koḷ maṟai muṉivaṉ vēḷvi kāttu val arakkar uyir uṇṭa maintaṉ kāṇmiṉ 
cem taḷirvāy malar nakai cēr ceḻum taṇ cōlai tillai nakar tiruccitrakūṭam taṉ uḷ 
antaṇarkaḷ oru mū āyiravar ētta aṇi maṇi ācaṉatt’ irunta ammāṉ tāṉē. 10.2

ce(m) vari nal karu(m) neṭum kaṇ cītaikk’ āki ciṉa viṭaiyōṉ cilai iṟuttu maḻu vāḷēnti 
ve(m) vari nal cilai vāṅki veṉṟi koṇṭu vēl vēntar pakai taṭinta vīraṉ taṉṉai 
tevvar añca neṭum puricai uyarnta pāṅkar tillai nakar tiruccitrakūṭam taṉ uḷ 
evv’ ari vem cilai taṭa kai irāmaṉ taṉṉai iṟaiñcuvār iṇai aṭiyē iṟaiñciṉēṉē. 10.3

tott’ alar pūm curi kuḻal kaikēci collāl tol nakaram tuṟantu tuṟai kaṅkai taṉṉai 
patti uṭai kukaṉ kaṭatta vaṉam pōy pukku parataṉukku pātukamum aracum īntu 
cittirakūṭatt’ iruntāṉ taṉṉai iṉṟu tillai nakar tiruccitrakūṭam taṉ uḷ 
ettaṉaiyum kaṇ kuḷira kāṇa peṟṟa iru(m) nilattārkk’ imaiyavar nēr ovvār tāmē. 10.4

vali vaṇakku varai neṭum tōḷ virātai koṉṟu vaṇ ṭamiḻ mā muṉi koṭutta vari vil vāṅki 
kalai vaṇakku nōkk’ arakki mūkkai nīkki karaṉōṭu tūṭaṇaṉ taṉ uyirai vāṅki 
cilai vaṇakki māṉ mariya eytāṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
talai vaṇakki kai kūppi ētta vallār tiritalāl tavam uṭaitt’ itaraṇi tāṉē. 10.5

taṉam maruvu vaitēki piriyal uṟṟu taḷarv’ eyti caṭāyuvai vaikuntatt’ ēṟṟi 
vaṉam maruvu kavi aracaṉ kātal koṇṭu vāliyai koṉṟ’ ilaṅkai nakar arakkar kōmāṉ 
ciṉam aṭaṅka mārutiyāl cuṭuvittāṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
iṉit’ amarnta ammāṉai irāmaṉ taṉṉai ēttuvār iṇai aṭiyē ēttiṉēṉē. 10.6

kurai kaṭalai aṭal ampāl maṟuka eytu kulai kaṭṭi maṟu karaiyai ataṉāl ēṟi
eri neṭu(m) vēl arakkaroṭum ilaṅkai vēntaṉ iṉ uyir koṇṭ’ avaṉ tampikk’ aracum īntu
tirumakaḷōṭ’ iṉit’ amarnta celvaṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ
arac’ amarntāṉ aṭi cūṭum aracai allāl arac’ āka eṇṇēṉ maṟṟ’ aracu tāṉē. 10.7

am poṉ neṭu(m) maṇi māṭa(m) ayōtti eyti arac’ eyti akattiyaṉ vāy tāṉ muṉ koṉṟāṉ 
taṉ perum tol katai kēṭṭu mitilai celvi ulak’ uyya tiru vayiṟu vāytta makkaḷ 
cem pavaḷa tiraḷ vāy taṉ caritai kēṭṭāṉ tillai nakar tiruccitrakūṭam taṉ uḷ 
emperumāṉ taṉ caritai ceviyāl kaṇṇāl parukuvōm iṉ amutam matiyōm aṉṟē. 10.8

ceṟi tava campukaṉ taṉṉai ceṉṟu koṉṟu ceḻum maṟaiyōṉ uyir mīṭṭu tavattōṉ īnta 
niṟai maṇi pūṇ aṇiyum koṇṭ’ ilavaṇaṉ taṉṉai tampiyāl vāṉ ēṟṟi muṉivaṉ vēṇṭa 
tiṟal viḷaṅkum ilakkumaṉai pirintāṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
uṟaivāṉai maṟavāta uḷḷam taṉṉai uṭaiyōm maṟṟ’ uṟu tuyaram aṭaiyōm aṉṟē. 10.9

aṉṟu carācaraṅkaḷai vaikuntatt’ ēṟṟi aṭal arava pakai ēṟi acurar tammai  
veṉṟ’ ilaṅku maṇi neṭum tōḷ nāṉkum tōṉṟa viṇ muḻutum etir vara taṉ tāmam mēvi 
ceṉṟ’ iṉitu vīṟṟirunta ammāṉ taṉṉai tillai nakar tiruccitrakūṭam taṉ uḷ 
eṉṟum niṉṟāṉ avaṉ ivaṉ eṉṟ’ ētti nāḷum iṟaiñcumiṉō eppoḻutum toṇṭīr nīrē. 10.10

tillai nakar tiruccitrakūṭam taṉ uḷ tiṟal viḷaṅku mārutiyōṭ’ amarntāṉ taṉṉai 
ellai il cīr tayarataṉ taṉ makaṉ āy tōṉṟiṟṟ’ atu mutal ā taṉ ulakam pukkat’ īṟ’ ā 
kol iyalum paṭai tāṉai koṟṟa(m) oḷ vāḷ kōḻiyar kōṉ kuṭai kulacēkaraṉ col ceyta 
nal iyal iṉ tamiḻ mālai pattum vallār nalam tikaḻ nāraṇaṉ aṭi kīḻ naṇṇuvārē. 10.11

Leave a Reply