Navaratnamālai

Text input by Subhadra Sanatha

navaratnamālai navaratnamālā

śaraṇāgataṉ āṉavaṉ – 1. taṉṉaiyum, 2. taṉakku virodhiyāṉa dehattaiyum, 3. dehattaip paṟṟivarum bandhukkaḷaiyum, 4. saṃsārikaḷaiyum, 5. devatāntaraṅkaḷaiyum, 6. śrīvaiṣṇavarkaḷaiyum, 7. ācāryaṉaiyum. 8. pirāṭṭiyaiyum, 9. īśvaraṉaiyum niṉait
tirukkumpaṭi eṅṅaṉēyeṉṉil,

  1. uṭampil vēṟupaṭṭu nityaṉāy, orupaṭippaṭṭu aṇuvāy, jñānattaiyum ānandattaiyum vaṭivāka uṭaiyaṉāy, jñānattukkum ānandattukkum iruppiṭamāy emperumāṉai oḻiya vēṟoṉṟu niṉaittal collutal ceyyamāṭṭātē emperumāṉukkē uriyaṉāy. taṉ kāryattukkut tāṉ kaṭavaṉaṉṟikkē avaṉaiyē phalamākavuṭaiyaṉāy irukkum eṉṟu taṉṉai niṉaippāṉ.
  2. taṉṉai uḷḷapaṭi aṟiyavoṭṭātē viparītajñānattai janippittu irupattunālu tatvaṅkaḷiṉuṭaiya tiraḷāy, anityamāy, eppōtumokkap pariṇamikkak kaṭavatāy, orunāḷum jñānattukku iruppiṭamaṉṟikkē ananta duḥkhaṅkaḷai viḷaippikkak kaṭavatāy, śabdādiviṣayaṅkaḷilē mūṭṭi naśippikkum eṉṟu taṉ dehattai niṉaippāṉ.
  3. ātmajñānattaiyum, bhagavadjñānattaiyum, bhagavadviṣayattil ruciyaiyum, tvaraiyaiyum kulaittu, dehātmābhimānattaiyum, ahaṅkāramamakāraṅkaḷaiyum, kāmakrodhādikaḷaiyum viḷaippittu, palapaṭiyālum anarthattaip paṇṇuvārkaḷeṉṟu dehattaip
    paṟṟivarum bandhukkaḷai niṉaippāṉ.
  4. bhagavadanubhavattukkum, bhagavadakaiṅkaryattukkum virodhikaḷāy saṃsāravardhakarāy iruppārkaḷ eṉṟu saṃsārikaḷai niṉaippāṉ.
  5. ajñarāy, aśaktarāy, emperumāṉ pakkalilē piṟantu avaṉ koṭutta padaṅkaḷai uṭaiyarāy, avaṉōṭē etiriṭṭu durmānikaḷāy, taṅkaḷaip pōrappoliya niṉaittu nāṭṭārai bhramippittu anarthattaip paṇṇuvār cilareṉṟu devatāntaraṅkaḷai niṇaippāṉ.
  6. bhagavadjñānattukkum, itaraviṣayavairāgyattukkum, bhagavadbhaktikkum vardhakarāy, ucāttuṇaiyāy, prāpyattukku ellai nilamāyiruppārkaḷ eṉṟu
    śrīvaiṣṇavarkaḷai niṉaippāṉ.
  7. ‘taṉ kaṭākṣattālē eṉṉait tirutti, sarveśvaraṉ kaikkoḷḷukaikku yogyaṉāmpaṭi paṇṇi, avaṉ tiruvaṭikaḷilē cērttu “aṟiyātaṉavittu”, svāmiyāy, eṉṟumokka aṭimaikoḷḷum mahopakāran’ eṉṟu ācāryaṉai niṉaippāṉ.
  8. nammuṭaiya sarvāparādhattaiyum poṟuppittu, īśvarasvātantrayattaiyum kulaittu, avaṉuṭaiya kāruṇya vātsavyādi guṇaṅkaḷaik kiḷappi, namakkup puruṣakārabhūtaiyāy, mātāvāy, svāminiyāy, prāpyai āyirukkum eṉṟu pirāṭṭiyai niṉaippāṉ.
  9. sṛṣṭi kālattilē śarīrattaiyum indriyaṅkaḷaiyum tantu, antaryāmiyāy niṉṟu sattaiyai nōkki, adveṣattaiyum ābhimukhyattaiyum satsaṅgādi toṭakkamāṉa ātmaguṇaṅkaḷaiyum piṟappittu sadācāryaṉōṭē cērttu, nammuṭaiya sarvāparādhaṅkaḷaiyum poṟuttu, saṃsārasaṃbandhattaiyuṅkaḻittu, arcirādhimārgattaiyum paramapadattaiyum guṇānubhavattaiyum tantu, yāvadātmabhāvi nityakaiṅkaryaṅkoḷḷum svāmi eṉṟu sarveśvaraṉai niṉaippāṉ.
    navārtharatnamāleyaṃ sadbhirdhāryā sadāhradi .
    baddhā yenā’tiyaśasā taṃ jagadgurumāśraye ..

navaratnamālai muṟṟiṟṟu.

piḷḷailōkācāryar tiruvaṭikaḷē śaraṇam.
jīyar tiruvaṭikaḷē śaraṇam.

Leave a Reply